Fundstellen

ÅK, 2, 1, 211.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Kontext
BhPr, 2, 3, 132.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Kontext
RAdhy, 1, 305.2
  puṣpālyā ghanapuṣpāṇi nisāhāyāṃ pravartayet //Kontext
RArṇ, 11, 200.1
  ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam /Kontext
RArṇ, 12, 366.1
  lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ /Kontext
RArṇ, 7, 105.2
  ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam //Kontext
RājNigh, 13, 160.1
  śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam /Kontext
RCint, 3, 2.2
  kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //Kontext
RCint, 7, 20.1
  uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /Kontext
RCint, 8, 132.1
  tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya /Kontext
RCint, 8, 143.1
  tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam /Kontext
RCūM, 10, 48.2
  sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike //Kontext
RCūM, 10, 99.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Kontext
RCūM, 14, 30.1
  ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /Kontext
RHT, 11, 13.2
  dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām //Kontext
RKDh, 1, 1, 79.1
  saptāṅguloccāṃ mṛdvastralepāṅgulaghanāvṛtām /Kontext
RKDh, 1, 1, 83.1
  rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām /Kontext
RKDh, 1, 1, 190.2
  saṃpuṭaṃ saghanaṃ kuryāccharāvā dahane hitāḥ //Kontext
RKDh, 1, 1, 249.3
  tatra sarvaṃ pradātavyaṃ ghanaghātena tāḍayet //Kontext
RKDh, 1, 2, 71.1
  prakartavyā ghanā bhavyā dhātūnāṃ kuṭṭane hitā /Kontext
RMañj, 2, 53.1
  ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /Kontext
RMañj, 4, 3.2
  ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham //Kontext
RMañj, 4, 6.2
  ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam //Kontext
RPSudh, 3, 2.2
  niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ //Kontext
RPSudh, 4, 107.2
  ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane //Kontext
RPSudh, 5, 108.1
  śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /Kontext
RPSudh, 7, 3.2
  dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam //Kontext
RRÅ, V.kh., 14, 6.2
  gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet //Kontext
RRÅ, V.kh., 16, 100.2
  tadgolaṃ nigalenaiva sarvato lepayed ghanam //Kontext
RRS, 2, 106.1
  tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /Kontext
RRS, 3, 43.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam //Kontext
RRS, 5, 25.1
  ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /Kontext
RRS, 9, 33.1
  sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām /Kontext
RSK, 2, 14.2
  ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ //Kontext
ŚdhSaṃh, 2, 11, 96.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Kontext
ŚdhSaṃh, 2, 11, 96.2
  dhārayedātape tasmād uparisthaṃ ghanaṃ nayet //Kontext