Fundstellen

ÅK, 2, 1, 198.2
  sattvalohasvarūpāste haritalohabhāk //Kontext
RAdhy, 1, 24.2
  mahīyān iha loke syātparatra svargabhāg bhavet //Kontext
RājNigh, 13, 218.2
  yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ //Kontext
RCint, 8, 34.1
  ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /Kontext
RCint, 8, 127.2
  mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā //Kontext
RPSudh, 7, 65.3
  tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //Kontext
RRÅ, V.kh., 1, 12.1
  śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /Kontext