References

RCint, 8, 50.2
  tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha //Context
RCint, 8, 244.2
  pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //Context
RCūM, 13, 45.1
  sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ /Context
RMañj, 6, 50.2
  māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram /Context
RMañj, 6, 61.1
  guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet /Context
RMañj, 6, 207.2
  guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ //Context
RMañj, 6, 262.1
  sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake /Context
RPSudh, 1, 164.2
  anupānena bhuñjīta parṇakhaṇḍikayā saha //Context
RRĂ…, R.kh., 8, 90.2
  arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //Context
RRS, 11, 123.2
  parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ //Context
ŚdhSaṃh, 2, 12, 49.2
  māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram //Context
ŚdhSaṃh, 2, 12, 220.1
  saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam /Context