Fundstellen

RPSudh, 1, 2.2
  sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām //Kontext
RPSudh, 1, 3.1
  vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam /Kontext
RPSudh, 1, 5.2
  tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca //Kontext
RPSudh, 1, 6.1
  caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca /Kontext
RPSudh, 1, 6.2
  dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam //Kontext
RPSudh, 1, 7.2
  tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam //Kontext
RPSudh, 1, 8.1
  drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /Kontext
RPSudh, 1, 8.2
  ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam //Kontext
RPSudh, 1, 9.1
  krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase /Kontext
RPSudh, 1, 9.2
  rasāṃśca śatasaṃkhyākān kathayāmi savistarāt //Kontext
RPSudh, 1, 10.1
  auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca /Kontext
RPSudh, 1, 11.1
  mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /Kontext
RPSudh, 1, 11.2
  mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ //Kontext
RPSudh, 1, 12.2
  vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //Kontext
RPSudh, 1, 16.2
  vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam //Kontext
RPSudh, 1, 18.2
  kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu //Kontext
RPSudh, 1, 19.2
  prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt //Kontext
RPSudh, 1, 19.2
  prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt //Kontext
RPSudh, 1, 22.2
  śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ //Kontext
RPSudh, 1, 23.1
  svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam /Kontext
RPSudh, 1, 24.1
  tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi /Kontext
RPSudh, 1, 25.1
  sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam /Kontext
RPSudh, 1, 26.2
  malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /Kontext
RPSudh, 1, 26.3
  mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam //Kontext
RPSudh, 1, 28.2
  sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ //Kontext
RPSudh, 1, 29.1
  dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /Kontext
RPSudh, 1, 30.1
  tatra svedanakaṃ kuryād yathāvacca śubhe dine /Kontext
RPSudh, 1, 31.1
  kṣārau cāmlena sahitau tathā ca paṭupaṃcakam /Kontext
RPSudh, 1, 31.1
  kṣārau cāmlena sahitau tathā ca paṭupaṃcakam /Kontext
RPSudh, 1, 31.2
  trikaṭu triphalā caiva citrakeṇa samanvitā //Kontext
RPSudh, 1, 37.1
  khalve vimardayetsūtaṃ dināni trīṇi caiva hi /Kontext
RPSudh, 1, 38.1
  kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ /Kontext
RPSudh, 1, 39.2
  ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ //Kontext
RPSudh, 1, 43.1
  svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam /Kontext
RPSudh, 1, 43.1
  svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam /Kontext
RPSudh, 1, 44.3
  nirmalatvam avāpnoti granthibhedaśca jāyate //Kontext
RPSudh, 1, 48.3
  mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā //Kontext
RPSudh, 1, 49.2
  iyanmānā dvitīyā ca kartavyā sthālikā śubhā //Kontext
RPSudh, 1, 50.1
  kṣāradvayaṃ rāmaṭhaṃ ca tathā hi paṭupañcakam /Kontext
RPSudh, 1, 57.1
  kanīyānudare chidraṃ chidre cāyasanālikām /Kontext
RPSudh, 1, 57.2
  nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ //Kontext
RPSudh, 1, 59.0
  yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu //Kontext
RPSudh, 1, 61.1
  adhunā kathayiṣyāmi rasarodhanakarma ca /Kontext
RPSudh, 1, 62.2
  dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam //Kontext
RPSudh, 1, 65.3
  dinatrayaṃ sveditaśca vīryavānapi jāyate //Kontext
RPSudh, 1, 66.2
  bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //Kontext
RPSudh, 1, 71.1
  aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ /Kontext
RPSudh, 1, 72.1
  kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi /Kontext
RPSudh, 1, 73.1
  tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca /Kontext
RPSudh, 1, 76.2
  sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi //Kontext
RPSudh, 1, 77.0
  tathā ca daśa karmāṇi dehalohakarāṇi hi //Kontext
RPSudh, 1, 78.1
  athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi /Kontext
RPSudh, 1, 79.2
  bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ //Kontext
RPSudh, 1, 80.2
  suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam //Kontext
RPSudh, 1, 82.1
  biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ /Kontext
RPSudh, 1, 82.2
  catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā //Kontext
RPSudh, 1, 86.1
  bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /Kontext
RPSudh, 1, 90.1
  tathā ca samabhāgena grāsenaiva ca sādhayet /Kontext
RPSudh, 1, 90.1
  tathā ca samabhāgena grāsenaiva ca sādhayet /Kontext
RPSudh, 1, 91.1
  yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi //Kontext
RPSudh, 1, 94.1
  tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam /Kontext
RPSudh, 1, 94.1
  tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam /Kontext
RPSudh, 1, 98.2
  abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //Kontext
RPSudh, 1, 101.2
  abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet //Kontext
RPSudh, 1, 102.1
  abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /Kontext
RPSudh, 1, 107.1
  kalkenānena sahitaṃ sūtakaṃ ca vimardayet /Kontext
RPSudh, 1, 107.2
  dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ //Kontext
RPSudh, 1, 114.1
  evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam /Kontext
RPSudh, 1, 115.2
  bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //Kontext
RPSudh, 1, 116.1
  dviguṇe triguṇe caiva kathyate 'tra mayā khalu /Kontext
RPSudh, 1, 117.1
  jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /Kontext
RPSudh, 1, 117.1
  jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /Kontext
RPSudh, 1, 117.2
  ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ //Kontext
RPSudh, 1, 118.1
  saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ /Kontext
RPSudh, 1, 120.1
  athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam /Kontext
RPSudh, 1, 122.1
  mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā /Kontext
RPSudh, 1, 125.2
  rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet //Kontext
RPSudh, 1, 127.1
  bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset /Kontext
RPSudh, 1, 130.2
  prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //Kontext
RPSudh, 1, 131.1
  no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet /Kontext
RPSudh, 1, 131.2
  gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam //Kontext
RPSudh, 1, 134.2
  etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //Kontext
RPSudh, 1, 134.2
  etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //Kontext
RPSudh, 1, 135.1
  viṣaṃ ca daradaścaiva rasako raktakāntakau /Kontext
RPSudh, 1, 135.1
  viṣaṃ ca daradaścaiva rasako raktakāntakau /Kontext
RPSudh, 1, 135.2
  indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā //Kontext
RPSudh, 1, 136.2
  kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet //Kontext
RPSudh, 1, 138.2
  bījāni pāradasyāpi kramate ca na saṃśayaḥ //Kontext
RPSudh, 1, 140.1
  dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /Kontext
RPSudh, 1, 140.2
  bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //Kontext
RPSudh, 1, 141.2
  etānyanyāni tailāni viddhi vedhakarāṇi ca //Kontext
RPSudh, 1, 142.0
  siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //Kontext
RPSudh, 1, 143.0
  lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca //Kontext
RPSudh, 1, 144.2
  sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca /Kontext
RPSudh, 1, 145.1
  śītībhūte tamuttārya lepavedhaśca kathyate /Kontext
RPSudh, 1, 146.2
  drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //Kontext
RPSudh, 1, 146.2
  drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //Kontext
RPSudh, 1, 150.2
  rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ //Kontext
RPSudh, 1, 152.2
  tāmreṇa raktakācena raktasaindhavakena ca //Kontext
RPSudh, 1, 154.1
  rasakasya ca rāgeṇa tulāyantrasya yogataḥ /Kontext
RPSudh, 1, 156.1
  mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā /Kontext
RPSudh, 1, 159.2
  anyathā bhakṣitaścaiva viṣavanmārayennaram //Kontext
RPSudh, 1, 163.1
  rājikātha priyaṃguśca sarṣapo mudgamāṣakau /Kontext
RPSudh, 10, 2.1
  dolā palabhalīyantram ūrdhvapātanakaṃ ca yat /Kontext
RPSudh, 10, 2.2
  adhaḥpātanakaṃ cāpi tiryakpātanakaṃ tathā //Kontext
RPSudh, 10, 3.2
  khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham //Kontext
RPSudh, 10, 4.2
  dhūpayantraṃ nābhiyantraṃ grastayantraṃ tathaiva ca //Kontext
RPSudh, 10, 5.1
  vidyādharaṃ kuṇḍakaṃ ca ḍhekīsaṃjñam udāhṛtam /Kontext
RPSudh, 10, 5.2
  somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham //Kontext
RPSudh, 10, 6.1
  vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham /Kontext
RPSudh, 10, 9.1
  atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /Kontext
RPSudh, 10, 15.1
  turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā /Kontext
RPSudh, 10, 18.1
  gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca /Kontext
RPSudh, 10, 21.2
  dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //Kontext
RPSudh, 10, 22.1
  aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā /Kontext
RPSudh, 10, 25.1
  pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
RPSudh, 10, 26.1
  atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /Kontext
RPSudh, 10, 26.1
  atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /Kontext
RPSudh, 10, 27.1
  ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā /Kontext
RPSudh, 10, 31.1
  veṣṭitā mṛṇmayenātha ekabhittau ca gartakam /Kontext
RPSudh, 10, 31.2
  vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham //Kontext
RPSudh, 10, 32.2
  prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ //Kontext
RPSudh, 10, 33.2
  dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //Kontext
RPSudh, 10, 33.2
  dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //Kontext
RPSudh, 10, 35.0
  eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī //Kontext
RPSudh, 10, 35.0
  eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī //Kontext
RPSudh, 10, 39.1
  gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ /Kontext
RPSudh, 10, 40.2
  tiryakpradhamanākhyā ca mṛdusatvasya pātanī //Kontext
RPSudh, 10, 42.2
  sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ //Kontext
RPSudh, 10, 44.2
  vanotpalasahasreṇa gartamadhyaṃ ca pūritam //Kontext
RPSudh, 10, 45.1
  mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /Kontext
RPSudh, 10, 45.2
  gartamadhye nidhāyātha giriṇḍāni ca nikṣipet /Kontext
RPSudh, 10, 46.1
  aratnimātre kuṇḍe ca vārāhapuṭamucyate /Kontext
RPSudh, 10, 46.3
  kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam //Kontext
RPSudh, 10, 50.2
  upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ /Kontext
RPSudh, 10, 53.1
  utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam /Kontext
RPSudh, 10, 53.2
  chagaṇopalasārī ca navāri chagaṇābhidhāḥ //Kontext
RPSudh, 2, 4.1
  mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake /Kontext
RPSudh, 2, 7.2
  śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ //Kontext
RPSudh, 2, 7.2
  śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ //Kontext
RPSudh, 2, 9.2
  pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //Kontext
RPSudh, 2, 14.2
  gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet //Kontext
RPSudh, 2, 18.1
  śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet /Kontext
RPSudh, 2, 20.1
  mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā /Kontext
RPSudh, 2, 26.1
  puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca /Kontext
RPSudh, 2, 30.1
  bhṛṃgarājarasenaiva viṣakharparakena ca /Kontext
RPSudh, 2, 31.1
  tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /Kontext
RPSudh, 2, 38.2
  āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet //Kontext
RPSudh, 2, 41.1
  svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām /Kontext
RPSudh, 2, 42.1
  kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam /Kontext
RPSudh, 2, 45.2
  rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //Kontext
RPSudh, 2, 50.1
  abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet /Kontext
RPSudh, 2, 51.2
  śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam //Kontext
RPSudh, 2, 51.2
  śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam //Kontext
RPSudh, 2, 53.2
  tato guñjārasenaiva śvetavṛścīvakasya ca //Kontext
RPSudh, 2, 54.0
  lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam //Kontext
RPSudh, 2, 57.2
  rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca //Kontext
RPSudh, 2, 59.2
  tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase //Kontext
RPSudh, 2, 62.2
  bhājanāni ca catvāri caturdikṣu gatāni ca //Kontext
RPSudh, 2, 62.2
  bhājanāni ca catvāri caturdikṣu gatāni ca //Kontext
RPSudh, 2, 66.1
  jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ /Kontext
RPSudh, 2, 68.2
  khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam //Kontext
RPSudh, 2, 69.1
  tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca /Kontext
RPSudh, 2, 72.1
  bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca /Kontext
RPSudh, 2, 75.2
  śvetā punarnavā ciṃcā sahadevī ca nīlikā //Kontext
RPSudh, 2, 76.1
  tathā dhūrtavadhūś caiva lāṃgalī suradālikā /Kontext
RPSudh, 2, 81.2
  tathā ca kaṃguṇītaile karavīrajaṭodbhave //Kontext
RPSudh, 2, 82.1
  jātīphalodbhavenāpi vatsanāgodbhavena ca /Kontext
RPSudh, 2, 82.2
  bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai //Kontext
RPSudh, 2, 89.1
  aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca /Kontext
RPSudh, 2, 96.1
  bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /Kontext
RPSudh, 2, 102.1
  raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca /Kontext
RPSudh, 2, 102.1
  raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca /Kontext
RPSudh, 2, 103.1
  samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ /Kontext
RPSudh, 2, 104.2
  gojihvā kākamācī ca nirguṃḍī dugdhikā tathā //Kontext
RPSudh, 2, 105.1
  kumārī meghanādā ca madhusaiṃdhavasaṃyutā /Kontext
RPSudh, 2, 106.2
  vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //Kontext
RPSudh, 2, 107.3
  abhicārādidoṣāśca na bhavanti kadācana //Kontext
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Kontext
RPSudh, 2, 109.2
  sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //Kontext
RPSudh, 3, 5.1
  akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /Kontext
RPSudh, 3, 6.2
  pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //Kontext
RPSudh, 3, 7.1
  saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ /Kontext
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Kontext
RPSudh, 3, 10.2
  praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //Kontext
RPSudh, 3, 11.2
  kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //Kontext
RPSudh, 3, 12.2
  magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ //Kontext
RPSudh, 3, 15.2
  viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam //Kontext
RPSudh, 3, 18.0
  sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //Kontext
RPSudh, 3, 19.2
  satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //Kontext
RPSudh, 3, 20.1
  dinamitaṃ suvimardya ca viśoṣayet /Kontext
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Kontext
RPSudh, 3, 23.1
  mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā /Kontext
RPSudh, 3, 24.1
  sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /Kontext
RPSudh, 3, 24.2
  sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //Kontext
RPSudh, 3, 26.1
  sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /Kontext
RPSudh, 3, 27.1
  saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /Kontext
RPSudh, 3, 28.2
  kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //Kontext
RPSudh, 3, 30.1
  upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām /Kontext
RPSudh, 3, 32.2
  karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //Kontext
RPSudh, 3, 33.1
  amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet /Kontext
RPSudh, 3, 35.0
  sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //Kontext
RPSudh, 3, 36.2
  rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam //Kontext
RPSudh, 3, 37.2
  kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //Kontext
RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Kontext
RPSudh, 3, 40.1
  tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /Kontext
RPSudh, 3, 40.2
  drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //Kontext
RPSudh, 3, 49.1
  gomūtreṇānupānena cārśorogavināśinī /Kontext
RPSudh, 3, 49.2
  navamālyarjunaścaiva citrako bhṛṅgarājakaḥ //Kontext
RPSudh, 3, 50.1
  śālmalī nimbapaṃcāṃgaṃ kalhāraśca guḍūcikā /Kontext
RPSudh, 3, 50.2
  nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ //Kontext
RPSudh, 3, 51.1
  cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam /Kontext
RPSudh, 3, 51.1
  cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam /Kontext
RPSudh, 3, 51.2
  aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //Kontext
RPSudh, 3, 52.1
  parpaṭī rasarājaśca rogānhantyanupānataḥ /Kontext
RPSudh, 3, 54.1
  taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /Kontext
RPSudh, 3, 55.2
  pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //Kontext
RPSudh, 3, 56.2
  praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt //Kontext
RPSudh, 3, 57.2
  rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //Kontext
RPSudh, 3, 58.2
  gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī //Kontext
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Kontext
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Kontext
RPSudh, 3, 60.2
  saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //Kontext
RPSudh, 3, 61.2
  tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //Kontext
RPSudh, 3, 64.1
  pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /Kontext
RPSudh, 3, 64.2
  kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam /Kontext
RPSudh, 4, 2.1
  suvarṇaṃ rajataṃ ceti śuddhalohamudīritam /Kontext
RPSudh, 4, 2.2
  tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //Kontext
RPSudh, 4, 2.2
  tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //Kontext
RPSudh, 4, 8.1
  hīnavarṇasya hemnaśca patrāṇyeva tu kārayet /Kontext
RPSudh, 4, 8.2
  khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet //Kontext
RPSudh, 4, 11.1
  na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak /Kontext
RPSudh, 4, 15.1
  saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ /Kontext
RPSudh, 4, 17.1
  satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ /Kontext
RPSudh, 4, 17.2
  pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam //Kontext
RPSudh, 4, 19.3
  dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //Kontext
RPSudh, 4, 20.1
  etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /Kontext
RPSudh, 4, 20.3
  yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /Kontext
RPSudh, 4, 20.4
  doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //Kontext
RPSudh, 4, 21.1
  rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā /Kontext
RPSudh, 4, 21.2
  kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ //Kontext
RPSudh, 4, 22.1
  bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam /Kontext
RPSudh, 4, 24.1
  tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /Kontext
RPSudh, 4, 25.1
  tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ /Kontext
RPSudh, 4, 32.2
  puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca /Kontext
RPSudh, 4, 34.1
  pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /Kontext
RPSudh, 4, 34.2
  doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //Kontext
RPSudh, 4, 35.1
  tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam /Kontext
RPSudh, 4, 38.1
  sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā /Kontext
RPSudh, 4, 40.1
  ravitulyena balinā sūtakena samena ca /Kontext
RPSudh, 4, 40.2
  tālakena tadardhena śilayā ca tadardhayā //Kontext
RPSudh, 4, 42.2
  uparyupari patrāṇi kajjalīṃ ca nidhāpayet //Kontext
RPSudh, 4, 45.0
  tatsamāṃśasya gaṃdhasya pāradasya samasya ca //Kontext
RPSudh, 4, 46.1
  tālakasya tadardhasya śilāyāśca tadardhataḥ /Kontext
RPSudh, 4, 47.1
  viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ /Kontext
RPSudh, 4, 47.2
  jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam //Kontext
RPSudh, 4, 48.2
  sūcīvedhyāni patrāṇi rasenālepitāni ca //Kontext
RPSudh, 4, 51.2
  madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //Kontext
RPSudh, 4, 52.2
  cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //Kontext
RPSudh, 4, 53.2
  sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //Kontext
RPSudh, 4, 54.2
  pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk /Kontext
RPSudh, 4, 54.2
  pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk /Kontext
RPSudh, 4, 54.3
  udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān /Kontext
RPSudh, 4, 56.1
  arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam /Kontext
RPSudh, 4, 56.1
  arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam /Kontext
RPSudh, 4, 58.1
  kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca /Kontext
RPSudh, 4, 61.1
  viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam /Kontext
RPSudh, 4, 62.2
  suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet //Kontext
RPSudh, 4, 63.2
  pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //Kontext
RPSudh, 4, 64.1
  tailabiṃdurjale kṣipto na cātiprasṛto bhavet /Kontext
RPSudh, 4, 69.1
  khalve ca vipacettadvat pañcavāram ataḥ param /Kontext
RPSudh, 4, 74.2
  puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //Kontext
RPSudh, 4, 78.1
  jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam /Kontext
RPSudh, 4, 79.1
  baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca /Kontext
RPSudh, 4, 84.1
  athāparaḥ prakāro hi vakṣyate cādhunā mayā /Kontext
RPSudh, 4, 85.1
  ajāśakṛt varā tulyā cūrṇitā ca niśā tathā /Kontext
RPSudh, 4, 86.1
  kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak /Kontext
RPSudh, 4, 87.1
  pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset /Kontext
RPSudh, 4, 87.2
  tasyopari ca patrāṇi samāni parito nyaset //Kontext
RPSudh, 4, 93.2
  aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ /Kontext
RPSudh, 4, 96.1
  dālayecca rase nāgaṃ sinduvāraharidrayoḥ /Kontext
RPSudh, 4, 100.1
  caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ /Kontext
RPSudh, 4, 102.0
  sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi //Kontext
RPSudh, 4, 103.2
  viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //Kontext
RPSudh, 4, 103.2
  viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //Kontext
RPSudh, 4, 107.1
  durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā /Kontext
RPSudh, 4, 108.1
  tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ /Kontext
RPSudh, 4, 108.2
  pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //Kontext
RPSudh, 4, 109.1
  śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /Kontext
RPSudh, 4, 111.1
  caturbhāgena raviṇā bhāgaikaṃ trapu cottamam /Kontext
RPSudh, 4, 113.1
  mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam /Kontext
RPSudh, 4, 116.1
  śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /Kontext
RPSudh, 4, 117.2
  kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param //Kontext
RPSudh, 5, 1.2
  teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā //Kontext
RPSudh, 5, 2.3
  ete mahārasāścāṣṭāvuditā rasavādibhiḥ //Kontext
RPSudh, 5, 5.1
  vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate /Kontext
RPSudh, 5, 6.2
  śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi /Kontext
RPSudh, 5, 8.1
  pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam /Kontext
RPSudh, 5, 8.2
  sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam //Kontext
RPSudh, 5, 11.2
  kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim //Kontext
RPSudh, 5, 15.1
  kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam /Kontext
RPSudh, 5, 15.2
  varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /Kontext
RPSudh, 5, 18.1
  punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /Kontext
RPSudh, 5, 18.2
  taṇḍulīyarasenaiva tadvadvāsārasena ca //Kontext
RPSudh, 5, 19.2
  anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /Kontext
RPSudh, 5, 23.2
  vṛṣāmatsyādanībhyāṃ ca matsyākṣyā sapunarbhuvā //Kontext
RPSudh, 5, 25.2
  sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ //Kontext
RPSudh, 5, 27.1
  sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam /Kontext
RPSudh, 5, 28.2
  sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam //Kontext
RPSudh, 5, 31.2
  gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam //Kontext
RPSudh, 5, 36.2
  tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param //Kontext
RPSudh, 5, 38.2
  mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //Kontext
RPSudh, 5, 40.1
  matsyākṣyā haṃsapadyāśca kāravellyā rasaiḥ pṛthak /Kontext
RPSudh, 5, 41.2
  khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam //Kontext
RPSudh, 5, 50.2
  punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ /Kontext
RPSudh, 5, 50.3
  puṭayeddaśavārāṇi mriyate cābhrasattvakam //Kontext
RPSudh, 5, 52.1
  jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi /Kontext
RPSudh, 5, 52.1
  jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi /Kontext
RPSudh, 5, 52.2
  mandāgnimudarāṇyevam arśāṃsi vividhāni ca //Kontext
RPSudh, 5, 53.1
  anupānaprayogeṇa sarvarogānnihanti ca /Kontext
RPSudh, 5, 54.1
  kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /Kontext
RPSudh, 5, 54.2
  taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ //Kontext
RPSudh, 5, 55.1
  gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /Kontext
RPSudh, 5, 57.2
  pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ //Kontext
RPSudh, 5, 59.2
  dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca //Kontext
RPSudh, 5, 60.2
  śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate //Kontext
RPSudh, 5, 61.2
  karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ //Kontext
RPSudh, 5, 61.2
  karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ //Kontext
RPSudh, 5, 64.2
  vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ //Kontext
RPSudh, 5, 69.1
  sadyo hālāhalaṃ pītam amṛtaṃ garuḍena ca /Kontext
RPSudh, 5, 70.1
  ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate /Kontext
RPSudh, 5, 72.1
  gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam /Kontext
RPSudh, 5, 72.2
  kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā //Kontext
RPSudh, 5, 73.2
  dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam //Kontext
RPSudh, 5, 75.1
  tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /Kontext
RPSudh, 5, 76.1
  vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /Kontext
RPSudh, 5, 82.1
  mūtre takre ca kaulatthe marditaṃ śuṣkameva ca /Kontext
RPSudh, 5, 82.1
  mūtre takre ca kaulatthe marditaṃ śuṣkameva ca /Kontext
RPSudh, 5, 91.2
  melanaṃ kurute lohe paramaṃ ca rasāyanam //Kontext
RPSudh, 5, 93.2
  snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //Kontext
RPSudh, 5, 93.2
  snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //Kontext
RPSudh, 5, 94.3
  śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet //Kontext
RPSudh, 5, 94.3
  śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet //Kontext
RPSudh, 5, 95.1
  nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca /Kontext
RPSudh, 5, 97.2
  jvālayet kramaśaścaiva paścādrajatabhasmakam //Kontext
RPSudh, 5, 99.2
  vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ //Kontext
RPSudh, 5, 101.0
  anupānaviśeṣaṇaṃ sarvarogānnihanti ca //Kontext
RPSudh, 5, 103.1
  tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /Kontext
RPSudh, 5, 106.0
  kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //Kontext
RPSudh, 5, 107.2
  pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram //Kontext
RPSudh, 5, 109.2
  udake ca vilīyeta tacchuddhaṃ ca vidhīyate //Kontext
RPSudh, 5, 109.2
  udake ca vilīyeta tacchuddhaṃ ca vidhīyate //Kontext
RPSudh, 5, 110.1
  amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ /Kontext
RPSudh, 5, 114.2
  mahārase coparase dhāturatneṣu pārade /Kontext
RPSudh, 5, 118.1
  amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca /Kontext
RPSudh, 5, 119.2
  satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //Kontext
RPSudh, 5, 120.1
  sarvamehaharaścaiva pittaśleṣmavināśanaḥ /Kontext
RPSudh, 5, 125.2
  bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam //Kontext
RPSudh, 5, 125.2
  bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam //Kontext
RPSudh, 5, 130.2
  gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ //Kontext
RPSudh, 5, 132.2
  nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam //Kontext
RPSudh, 5, 133.1
  yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi /Kontext
RPSudh, 5, 133.1
  yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi /Kontext
RPSudh, 5, 133.2
  strīrogānhanti sarvāṃśca śvāsakāsapurogamān //Kontext
RPSudh, 6, 1.2
  sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam //Kontext
RPSudh, 6, 2.1
  tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /Kontext
RPSudh, 6, 2.2
  sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram //Kontext
RPSudh, 6, 3.1
  dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /Kontext
RPSudh, 6, 3.2
  niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru //Kontext
RPSudh, 6, 4.1
  nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam /Kontext
RPSudh, 6, 5.2
  khalve kṣiptvā ca tattālaṃ mardayedekavāsaram //Kontext
RPSudh, 6, 6.1
  nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet /Kontext
RPSudh, 6, 6.2
  palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet //Kontext
RPSudh, 6, 7.1
  bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet /Kontext
RPSudh, 6, 7.2
  yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca //Kontext
RPSudh, 6, 12.2
  kiṃcitpītā ca susnigdhā garadoṣavināśinī //Kontext
RPSudh, 6, 14.1
  vraṇaghnī kaphahā caiva netravyādhitridoṣahā /Kontext
RPSudh, 6, 15.2
  kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati /Kontext
RPSudh, 6, 16.1
  manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā /Kontext
RPSudh, 6, 17.2
  cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā //Kontext
RPSudh, 6, 19.2
  sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā //Kontext
RPSudh, 6, 21.2
  satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /Kontext
RPSudh, 6, 22.1
  sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi /Kontext
RPSudh, 6, 22.1
  sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi /Kontext
RPSudh, 6, 23.2
  kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //Kontext
RPSudh, 6, 24.1
  sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /Kontext
RPSudh, 6, 24.2
  netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //Kontext
RPSudh, 6, 27.1
  sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /Kontext
RPSudh, 6, 28.2
  nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam //Kontext
RPSudh, 6, 29.3
  śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //Kontext
RPSudh, 6, 30.2
  śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //Kontext
RPSudh, 6, 32.1
  pītavarṇo bhavedyastu sa cokto'malasārakaḥ /Kontext
RPSudh, 6, 34.2
  saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //Kontext
RPSudh, 6, 36.2
  viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet //Kontext
RPSudh, 6, 44.1
  saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet /Kontext
RPSudh, 6, 44.2
  apāmārgakṣāratoyaistailena maricena ca //Kontext
RPSudh, 6, 45.1
  vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca /Kontext
RPSudh, 6, 45.2
  bhojayettakrabhaktaṃ ca tṛtīye prahare khalu //Kontext
RPSudh, 6, 47.1
  snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati /Kontext
RPSudh, 6, 49.1
  vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet /Kontext
RPSudh, 6, 49.2
  dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām //Kontext
RPSudh, 6, 51.2
  tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //Kontext
RPSudh, 6, 53.1
  āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate /Kontext
RPSudh, 6, 54.2
  ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet //Kontext
RPSudh, 6, 55.1
  pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /Kontext
RPSudh, 6, 56.1
  vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /Kontext
RPSudh, 6, 58.1
  rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam /Kontext
RPSudh, 6, 60.1
  sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /Kontext
RPSudh, 6, 61.2
  tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam //Kontext
RPSudh, 6, 64.2
  puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //Kontext
RPSudh, 6, 65.1
  puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā /Kontext
RPSudh, 6, 67.1
  kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam /Kontext
RPSudh, 6, 68.1
  bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca /Kontext
RPSudh, 6, 71.1
  vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham /Kontext
RPSudh, 6, 76.1
  sthūlā varāṭikā proktā guruśca śleṣmapittahā /Kontext
RPSudh, 6, 81.1
  pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /Kontext
RPSudh, 6, 83.1
  hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Kontext
RPSudh, 6, 83.2
  pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ //Kontext
RPSudh, 7, 1.1
  māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam /Kontext
RPSudh, 7, 1.2
  vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //Kontext
RPSudh, 7, 1.2
  vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //Kontext
RPSudh, 7, 2.2
  dāne rasāyane caiva dhāraṇe devatārcane //Kontext
RPSudh, 7, 4.1
  mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /Kontext
RPSudh, 7, 4.2
  samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam //Kontext
RPSudh, 7, 6.1
  māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu /Kontext
RPSudh, 7, 6.2
  karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā //Kontext
RPSudh, 7, 7.1
  saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca /Kontext
RPSudh, 7, 8.1
  hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam /Kontext
RPSudh, 7, 8.2
  snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //Kontext
RPSudh, 7, 9.1
  rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /Kontext
RPSudh, 7, 9.1
  rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /Kontext
RPSudh, 7, 9.2
  kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ //Kontext
RPSudh, 7, 10.1
  kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /Kontext
RPSudh, 7, 11.1
  snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham /Kontext
RPSudh, 7, 11.2
  khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam //Kontext
RPSudh, 7, 12.1
  rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam /Kontext
RPSudh, 7, 12.2
  doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //Kontext
RPSudh, 7, 12.2
  doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //Kontext
RPSudh, 7, 13.1
  pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /Kontext
RPSudh, 7, 13.2
  bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //Kontext
RPSudh, 7, 14.2
  ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //Kontext
RPSudh, 7, 15.2
  duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //Kontext
RPSudh, 7, 16.0
  śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //Kontext
RPSudh, 7, 17.2
  taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //Kontext
RPSudh, 7, 17.2
  taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //Kontext
RPSudh, 7, 18.1
  rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /Kontext
RPSudh, 7, 19.2
  dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ //Kontext
RPSudh, 7, 20.2
  naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //Kontext
RPSudh, 7, 20.2
  naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //Kontext
RPSudh, 7, 21.1
  pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /Kontext
RPSudh, 7, 21.2
  teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //Kontext
RPSudh, 7, 21.2
  teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //Kontext
RPSudh, 7, 22.1
  śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /Kontext
RPSudh, 7, 22.2
  syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //Kontext
RPSudh, 7, 23.1
  puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /Kontext
RPSudh, 7, 24.1
  strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /Kontext
RPSudh, 7, 24.1
  strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /Kontext
RPSudh, 7, 24.2
  koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //Kontext
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Kontext
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Kontext
RPSudh, 7, 26.2
  nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak //Kontext
RPSudh, 7, 28.1
  subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /Kontext
RPSudh, 7, 28.2
  chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam //Kontext
RPSudh, 7, 29.1
  dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /Kontext
RPSudh, 7, 30.1
  kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /Kontext
RPSudh, 7, 30.1
  kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /Kontext
RPSudh, 7, 30.2
  vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //Kontext
RPSudh, 7, 31.1
  vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /Kontext
RPSudh, 7, 31.2
  śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //Kontext
RPSudh, 7, 32.2
  sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake //Kontext
RPSudh, 7, 34.1
  vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /Kontext
RPSudh, 7, 34.2
  viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau /Kontext
RPSudh, 7, 34.3
  vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //Kontext
RPSudh, 7, 35.2
  rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //Kontext
RPSudh, 7, 35.2
  rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //Kontext
RPSudh, 7, 36.1
  bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /Kontext
RPSudh, 7, 37.1
  bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /Kontext
RPSudh, 7, 41.3
  kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //Kontext
RPSudh, 7, 41.3
  kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //Kontext
RPSudh, 7, 42.1
  ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /Kontext
RPSudh, 7, 42.2
  nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //Kontext
RPSudh, 7, 43.1
  nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca /Kontext
RPSudh, 7, 43.1
  nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca /Kontext
RPSudh, 7, 44.1
  saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam /Kontext
RPSudh, 7, 46.1
  dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /Kontext
RPSudh, 7, 47.1
  vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /Kontext
RPSudh, 7, 47.1
  vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /Kontext
RPSudh, 7, 47.1
  vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /Kontext
RPSudh, 7, 48.1
  gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca /Kontext
RPSudh, 7, 48.2
  saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca //Kontext
RPSudh, 7, 49.1
  svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /Kontext
RPSudh, 7, 49.1
  svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /Kontext
RPSudh, 7, 49.2
  yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ //Kontext
RPSudh, 7, 50.1
  karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ /Kontext
RPSudh, 7, 51.1
  raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam /Kontext
RPSudh, 7, 51.2
  pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //Kontext
RPSudh, 7, 52.1
  gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /Kontext
RPSudh, 7, 52.1
  gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /Kontext
RPSudh, 7, 52.1
  gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /Kontext
RPSudh, 7, 52.2
  sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //Kontext
RPSudh, 7, 53.0
  ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //Kontext
RPSudh, 7, 54.1
  teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /Kontext
RPSudh, 7, 55.1
  kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /Kontext
RPSudh, 7, 56.1
  nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /Kontext
RPSudh, 7, 57.2
  vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //Kontext
RPSudh, 7, 58.2
  cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca //Kontext
RPSudh, 7, 60.1
  golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /Kontext
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Kontext
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Kontext
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Kontext
RPSudh, 7, 63.1
  varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /Kontext
RPSudh, 7, 63.1
  varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /Kontext
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Kontext
RPSudh, 7, 65.1
  kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /Kontext
RPSudh, 7, 65.3
  tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //Kontext
RPSudh, 7, 66.1
  ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ /Kontext
RPSudh, 7, 66.2
  tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //Kontext
RPSudh, 7, 67.1
  sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /Kontext