Fundstellen

RRÅ, R.kh., 1, 3.1
  vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca /Kontext
RRÅ, R.kh., 1, 5.2
  vādināṃ vādakhaṇḍe ca vṛddhānāṃ ca rasāyane //Kontext
RRÅ, R.kh., 1, 5.2
  vādināṃ vādakhaṇḍe ca vṛddhānāṃ ca rasāyane //Kontext
RRÅ, R.kh., 1, 6.1
  mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate /Kontext
RRÅ, R.kh., 1, 7.2
  dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ //Kontext
RRÅ, R.kh., 1, 9.1
  mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān /Kontext
RRÅ, R.kh., 1, 16.2
  rasasya vandanārthe ca dīpikā rasamaṅgale //Kontext
RRÅ, R.kh., 1, 18.1
  anekarasaśāstreṣu saṃhitāsvāgameṣu ca /Kontext
RRÅ, R.kh., 1, 19.1
  anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /Kontext
RRÅ, R.kh., 1, 19.1
  anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /Kontext
RRÅ, R.kh., 1, 20.2
  kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //Kontext
RRÅ, R.kh., 1, 21.1
  mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit /Kontext
RRÅ, R.kh., 1, 22.1
  vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ /Kontext
RRÅ, R.kh., 1, 22.2
  yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /Kontext
RRÅ, R.kh., 1, 26.1
  avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak /Kontext
RRÅ, R.kh., 1, 27.1
  nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ /Kontext
RRÅ, R.kh., 1, 31.2
  pañcāśataṃ pañcaviṃśadvā dvādaśaṃ caikameva vā //Kontext
RRÅ, R.kh., 1, 32.2
  aghoreṇa ca mantreṇa rasasaṃskārapūjanam //Kontext
RRÅ, R.kh., 2, 2.3
  yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ /Kontext
RRÅ, R.kh., 2, 2.4
  no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ /Kontext
RRÅ, R.kh., 2, 10.2
  ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet /Kontext
RRÅ, R.kh., 2, 11.1
  śrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ /Kontext
RRÅ, R.kh., 2, 11.3
  dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet //Kontext
RRÅ, R.kh., 2, 12.1
  kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet /Kontext
RRÅ, R.kh., 2, 16.2
  viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā //Kontext
RRÅ, R.kh., 2, 38.2
  dinaikaṃ tena kalkena vastre liptvā ca vartikām //Kontext
RRÅ, R.kh., 2, 40.1
  kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ /Kontext
RRÅ, R.kh., 2, 45.1
  śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca /Kontext
RRÅ, R.kh., 2, 46.1
  śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham /Kontext
RRÅ, R.kh., 3, 1.2
  ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet //Kontext
RRÅ, R.kh., 3, 1.2
  ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet //Kontext
RRÅ, R.kh., 3, 4.2
  gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet //Kontext
RRÅ, R.kh., 3, 4.2
  gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet //Kontext
RRÅ, R.kh., 3, 5.2
  svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam //Kontext
RRÅ, R.kh., 3, 6.1
  kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet /Kontext
RRÅ, R.kh., 3, 6.1
  kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet /Kontext
RRÅ, R.kh., 3, 6.2
  mūṣādho gomayaṃ cātra dattvā ca pāvakam //Kontext
RRÅ, R.kh., 3, 6.2
  mūṣādho gomayaṃ cātra dattvā ca pāvakam //Kontext
RRÅ, R.kh., 3, 9.1
  śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ /Kontext
RRÅ, R.kh., 3, 10.2
  pūrayed rodhayeccāgniṃ dattvā yatnena jārayet //Kontext
RRÅ, R.kh., 3, 11.1
  grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham /Kontext
RRÅ, R.kh., 3, 12.2
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //Kontext
RRÅ, R.kh., 3, 14.1
  śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /Kontext
RRÅ, R.kh., 3, 15.2
  kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ //Kontext
RRÅ, R.kh., 3, 16.1
  sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum /Kontext
RRÅ, R.kh., 3, 19.1
  svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet /Kontext
RRÅ, R.kh., 3, 19.2
  mārayet pūrvayogena māraṇaṃ cātra kathyate //Kontext
RRÅ, R.kh., 3, 21.2
  liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //Kontext
RRÅ, R.kh., 3, 23.2
  tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam //Kontext
RRÅ, R.kh., 3, 26.1
  karkoṭakīṃ kākamācīṃ ca kañcukīṃ kaṭutumbikām /Kontext
RRÅ, R.kh., 3, 29.2
  dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ //Kontext
RRÅ, R.kh., 3, 31.1
  kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ /Kontext
RRÅ, R.kh., 3, 32.2
  na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //Kontext
RRÅ, R.kh., 3, 43.2
  parīkṣā mārite sūte kartavyā ca yathoditā //Kontext
RRÅ, R.kh., 4, 5.1
  gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam /Kontext
RRÅ, R.kh., 4, 8.1
  dravaiḥ sitajayantyāśca mardayeddivasatrayam /Kontext
RRÅ, R.kh., 4, 8.2
  kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet //Kontext
RRÅ, R.kh., 4, 12.1
  śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham /Kontext
RRÅ, R.kh., 4, 13.1
  ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /Kontext
RRÅ, R.kh., 4, 15.2
  cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam //Kontext
RRÅ, R.kh., 4, 18.1
  citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ /Kontext
RRÅ, R.kh., 4, 18.2
  sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet //Kontext
RRÅ, R.kh., 4, 25.2
  stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet //Kontext
RRÅ, R.kh., 4, 27.1
  ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam /Kontext
RRÅ, R.kh., 4, 29.2
  sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //Kontext
RRÅ, R.kh., 4, 30.1
  ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare /Kontext
RRÅ, R.kh., 4, 53.1
  sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam /Kontext
RRÅ, R.kh., 5, 1.2
  kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam //Kontext
RRÅ, R.kh., 5, 2.2
  kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṃkaṇaśca śilājatu //Kontext
RRÅ, R.kh., 5, 4.2
  rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam //Kontext
RRÅ, R.kh., 5, 7.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /Kontext
RRÅ, R.kh., 5, 9.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRÅ, R.kh., 5, 13.2
  piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //Kontext
RRÅ, R.kh., 5, 15.1
  aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca /Kontext
RRÅ, R.kh., 5, 15.2
  pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet //Kontext
RRÅ, R.kh., 5, 18.1
  kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca /Kontext
RRÅ, R.kh., 5, 18.2
  puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //Kontext
RRÅ, R.kh., 5, 22.2
  strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //Kontext
RRÅ, R.kh., 5, 26.2
  kulatthaṃ vetasaṃ cātha agastyaṃ sindhuvārakāḥ //Kontext
RRÅ, R.kh., 5, 30.0
  vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //Kontext
RRÅ, R.kh., 5, 31.2
  aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca //Kontext
RRÅ, R.kh., 5, 33.1
  karavīraṃ meṣaśṛṅgaṃ ca badaraṃ ca udumbaram /Kontext
RRÅ, R.kh., 5, 33.1
  karavīraṃ meṣaśṛṅgaṃ ca badaraṃ ca udumbaram /Kontext
RRÅ, R.kh., 5, 34.1
  balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca /Kontext
RRÅ, R.kh., 5, 34.1
  balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca /Kontext
RRÅ, R.kh., 5, 36.1
  striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ /Kontext
RRÅ, R.kh., 5, 40.0
  pacedgajapuṭe taṃ ca mriyate saptadhā puṭaiḥ //Kontext
RRÅ, R.kh., 5, 42.1
  liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet /Kontext
RRÅ, R.kh., 5, 42.2
  punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca //Kontext
RRÅ, R.kh., 5, 43.2
  snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam //Kontext
RRÅ, R.kh., 5, 45.1
  raktotpalasya mūlaiśca meghanādasya kuḍmalaiḥ /Kontext
RRÅ, R.kh., 5, 46.1
  vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca /Kontext
RRÅ, R.kh., 5, 46.2
  sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ /Kontext
RRÅ, R.kh., 5, 46.3
  vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā /Kontext
RRÅ, R.kh., 5, 47.1
  tataścottaravāruṇyāḥ pañcāṅge golake kṣipet /Kontext
RRÅ, R.kh., 5, 48.2
  bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet //Kontext
RRÅ, R.kh., 6, 2.2
  pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //Kontext
RRÅ, R.kh., 6, 5.1
  nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati /Kontext
RRÅ, R.kh., 6, 5.1
  nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati /Kontext
RRÅ, R.kh., 6, 5.2
  sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram //Kontext
RRÅ, R.kh., 6, 8.2
  athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha //Kontext
RRÅ, R.kh., 6, 13.2
  goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //Kontext
RRÅ, R.kh., 6, 14.2
  deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe //Kontext
RRÅ, R.kh., 6, 15.2
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca //Kontext
RRÅ, R.kh., 6, 18.1
  taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /Kontext
RRÅ, R.kh., 6, 21.1
  dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ /Kontext
RRÅ, R.kh., 6, 21.2
  evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi //Kontext
RRÅ, R.kh., 6, 22.1
  taṇḍulī vajravallī ca tālamūlī punarnavā /Kontext
RRÅ, R.kh., 6, 22.2
  cāṅgerī maricaṃ caiva balāyāḥ payasā saha //Kontext
RRÅ, R.kh., 6, 23.1
  ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /Kontext
RRÅ, R.kh., 6, 23.1
  ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /Kontext
RRÅ, R.kh., 6, 25.2
  peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam //Kontext
RRÅ, R.kh., 6, 27.2
  piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //Kontext
RRÅ, R.kh., 6, 34.1
  jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet /Kontext
RRÅ, R.kh., 6, 35.1
  dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /Kontext
RRÅ, R.kh., 6, 38.1
  tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /Kontext
RRÅ, R.kh., 6, 38.2
  gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt //Kontext
RRÅ, R.kh., 6, 38.2
  gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt //Kontext
RRÅ, R.kh., 6, 43.2
  mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā //Kontext
RRÅ, R.kh., 6, 44.0
  sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet //Kontext
RRÅ, R.kh., 7, 2.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Kontext
RRÅ, R.kh., 7, 3.2
  saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ //Kontext
RRÅ, R.kh., 7, 4.1
  tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /Kontext
RRÅ, R.kh., 7, 4.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //Kontext
RRÅ, R.kh., 7, 5.1
  tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /Kontext
RRÅ, R.kh., 7, 7.1
  tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /Kontext
RRÅ, R.kh., 7, 8.2
  śodhitaḥ śītavīrye ca kurute vāyuvardhanam //Kontext
RRÅ, R.kh., 7, 9.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
RRÅ, R.kh., 7, 13.1
  naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet /Kontext
RRÅ, R.kh., 7, 19.1
  mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /Kontext
RRÅ, R.kh., 7, 22.2
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //Kontext
RRÅ, R.kh., 7, 25.1
  dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam /Kontext
RRÅ, R.kh., 7, 25.1
  dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam /Kontext
RRÅ, R.kh., 7, 25.2
  tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet //Kontext
RRÅ, R.kh., 7, 26.0
  punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati //Kontext
RRÅ, R.kh., 7, 35.1
  śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam /Kontext
RRÅ, R.kh., 7, 36.2
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //Kontext
RRÅ, R.kh., 7, 38.1
  śigru kośātakī vandhyā kākamācī ca vāyasī /Kontext
RRÅ, R.kh., 7, 40.1
  śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye /Kontext
RRÅ, R.kh., 7, 40.1
  śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye /Kontext
RRÅ, R.kh., 7, 42.0
  muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam //Kontext
RRÅ, R.kh., 7, 43.2
  ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca //Kontext
RRÅ, R.kh., 7, 44.2
  sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca //Kontext
RRÅ, R.kh., 7, 44.2
  sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca //Kontext
RRÅ, R.kh., 7, 45.1
  kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye /Kontext
RRÅ, R.kh., 7, 45.1
  kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye /Kontext
RRÅ, R.kh., 7, 46.2
  koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ //Kontext
RRÅ, R.kh., 7, 47.2
  asādhyān mocayet sattvān mṛttikādeśca kā kathā //Kontext
RRÅ, R.kh., 7, 49.2
  cāṅgerī caṇakāmlaṃ ca mātuluṅgāmlavetasam /Kontext
RRÅ, R.kh., 7, 50.2
  kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat //Kontext
RRÅ, R.kh., 7, 50.2
  kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat //Kontext
RRÅ, R.kh., 7, 51.2
  pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca //Kontext
RRÅ, R.kh., 7, 52.1
  tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ /Kontext
RRÅ, R.kh., 7, 52.1
  tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ /Kontext
RRÅ, R.kh., 7, 53.1
  gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /Kontext
RRÅ, R.kh., 7, 56.0
  grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca //Kontext
RRÅ, R.kh., 7, 56.0
  grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca //Kontext
RRÅ, R.kh., 8, 1.1
  svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam /Kontext
RRÅ, R.kh., 8, 6.1
  saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca /Kontext
RRÅ, R.kh., 8, 6.2
  aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet //Kontext
RRÅ, R.kh., 8, 7.1
  valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /Kontext
RRÅ, R.kh., 8, 10.1
  nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam /Kontext
RRÅ, R.kh., 8, 10.1
  nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam /Kontext
RRÅ, R.kh., 8, 10.2
  tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena //Kontext
RRÅ, R.kh., 8, 10.2
  tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena //Kontext
RRÅ, R.kh., 8, 11.1
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /Kontext
RRÅ, R.kh., 8, 13.2
  nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt //Kontext
RRÅ, R.kh., 8, 15.1
  ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam /Kontext
RRÅ, R.kh., 8, 16.2
  śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ //Kontext
RRÅ, R.kh., 8, 17.1
  aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām /Kontext
RRÅ, R.kh., 8, 17.2
  śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam //Kontext
RRÅ, R.kh., 8, 18.1
  adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca /Kontext
RRÅ, R.kh., 8, 21.1
  deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam /Kontext
RRÅ, R.kh., 8, 21.1
  deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam /Kontext
RRÅ, R.kh., 8, 22.2
  ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet //Kontext
RRÅ, R.kh., 8, 22.2
  ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet //Kontext
RRÅ, R.kh., 8, 23.2
  dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //Kontext
RRÅ, R.kh., 8, 23.2
  dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //Kontext
RRÅ, R.kh., 8, 27.1
  tathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca /Kontext
RRÅ, R.kh., 8, 27.1
  tathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca /Kontext
RRÅ, R.kh., 8, 28.1
  taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe /Kontext
RRÅ, R.kh., 8, 30.2
  suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru //Kontext
RRÅ, R.kh., 8, 32.1
  āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca /Kontext
RRÅ, R.kh., 8, 33.2
  mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet //Kontext
RRÅ, R.kh., 8, 38.2
  śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet //Kontext
RRÅ, R.kh., 8, 44.2
  bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ //Kontext
RRÅ, R.kh., 8, 48.2
  khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet //Kontext
RRÅ, R.kh., 8, 53.1
  piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /Kontext
RRÅ, R.kh., 8, 56.2
  saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //Kontext
RRÅ, R.kh., 8, 60.2
  kiṃcidgandhena cāmlena kṣālayettāmrapatrakam //Kontext
RRÅ, R.kh., 8, 62.1
  tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /Kontext
RRÅ, R.kh., 8, 67.2
  bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam //Kontext
RRÅ, R.kh., 8, 71.1
  vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana /Kontext
RRÅ, R.kh., 8, 72.1
  kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam /Kontext
RRÅ, R.kh., 8, 72.2
  pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet //Kontext
RRÅ, R.kh., 8, 79.1
  yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām /Kontext
RRÅ, R.kh., 8, 85.1
  lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca /Kontext
RRÅ, R.kh., 8, 85.1
  lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca /Kontext
RRÅ, R.kh., 8, 86.1
  piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet /Kontext
RRÅ, R.kh., 8, 90.1
  kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet /Kontext
RRÅ, R.kh., 8, 92.1
  mākṣikaṃ haritālaṃ ca palāśasvarasena ca /Kontext
RRÅ, R.kh., 8, 92.1
  mākṣikaṃ haritālaṃ ca palāśasvarasena ca /Kontext
RRÅ, R.kh., 8, 93.2
  tadbhasma haritālaṃ ca tulyamamlena kenacit //Kontext
RRÅ, R.kh., 8, 96.2
  ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ //Kontext
RRÅ, R.kh., 8, 96.2
  ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ //Kontext
RRÅ, R.kh., 9, 1.2
  hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet //Kontext
RRÅ, R.kh., 9, 1.2
  hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet //Kontext
RRÅ, R.kh., 9, 2.2
  hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca /Kontext
RRÅ, R.kh., 9, 2.4
  kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RRÅ, R.kh., 9, 4.1
  kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /Kontext
RRÅ, R.kh., 9, 5.1
  śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /Kontext
RRÅ, R.kh., 9, 15.2
  catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam //Kontext
RRÅ, R.kh., 9, 16.1
  mriyate dattvā dattvā ca hiṅgulam /Kontext
RRÅ, R.kh., 9, 17.1
  tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet /Kontext
RRÅ, R.kh., 9, 18.2
  dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet //Kontext
RRÅ, R.kh., 9, 19.2
  ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet //Kontext
RRÅ, R.kh., 9, 24.1
  gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /Kontext
RRÅ, R.kh., 9, 24.2
  dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam //Kontext
RRÅ, R.kh., 9, 26.2
  vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ //Kontext
RRÅ, R.kh., 9, 29.2
  mākṣikaṃ ca śilā hyamlair haridrā maricāni ca //Kontext
RRÅ, R.kh., 9, 29.2
  mākṣikaṃ ca śilā hyamlair haridrā maricāni ca //Kontext
RRÅ, R.kh., 9, 38.1
  śatāvarī vidāryāśca mūlakvāthe ca traiphale /Kontext
RRÅ, R.kh., 9, 38.1
  śatāvarī vidāryāśca mūlakvāthe ca traiphale /Kontext
RRÅ, R.kh., 9, 39.2
  bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ //Kontext
RRÅ, R.kh., 9, 41.2
  pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet //Kontext
RRÅ, R.kh., 9, 42.1
  mriyate nātra saṃdehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam /Kontext
RRÅ, R.kh., 9, 43.1
  madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet /Kontext
RRÅ, R.kh., 9, 43.2
  ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam //Kontext
RRÅ, R.kh., 9, 48.2
  ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //Kontext
RRÅ, R.kh., 9, 55.1
  pācayet tāmrapātre ca lauhadarvyā vicālayet /Kontext
RRÅ, R.kh., 9, 58.1
  kolapramāṇaṃ rogeṣu tacca yogena yojayet /Kontext
RRÅ, R.kh., 9, 63.1
  kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam /Kontext
RRÅ, R.kh., 9, 63.1
  kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam /Kontext
RRÅ, R.kh., 9, 64.1
  rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram /Kontext
RRÅ, R.kh., 9, 65.1
  alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ /Kontext
RRÅ, R.kh., 9, 65.2
  secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Kontext
RRÅ, V.kh., 1, 4.1
  śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ /Kontext
RRÅ, V.kh., 1, 6.1
  yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ /Kontext
RRÅ, V.kh., 1, 7.2
  rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ //Kontext
RRÅ, V.kh., 1, 18.1
  kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi /Kontext
RRÅ, V.kh., 1, 19.1
  vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt /Kontext
RRÅ, V.kh., 1, 20.2
  iha loke sukhaṃ nāsti paraloke tathaiva ca //Kontext
RRÅ, V.kh., 1, 45.1
  saṃkīrṇaradanā pīnastanabhāreṇa cānatā /Kontext
RRÅ, V.kh., 1, 47.1
  rasabandhe prayoge ca uttamā rasasādhane /Kontext
RRÅ, V.kh., 1, 52.1
  kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam /Kontext
RRÅ, V.kh., 1, 53.2
  vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam //Kontext
RRÅ, V.kh., 1, 54.1
  kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam /Kontext
RRÅ, V.kh., 1, 56.2
  bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet //Kontext
RRÅ, V.kh., 1, 57.2
  rājāvarto gairikaṃ ca khyātā uparasā amī //Kontext
RRÅ, V.kh., 1, 59.1
  hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ /Kontext
RRÅ, V.kh., 1, 60.2
  paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake //Kontext
RRÅ, V.kh., 1, 61.2
  viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca //Kontext
RRÅ, V.kh., 1, 63.1
  svarṇakāropakaraṇaṃ samastatulanāni ca /Kontext
RRÅ, V.kh., 1, 63.2
  mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca //Kontext
RRÅ, V.kh., 1, 64.1
  divyauṣadhāni vargāśca rañjakaṃ snehanāni ca /Kontext
RRÅ, V.kh., 1, 64.1
  divyauṣadhāni vargāśca rañjakaṃ snehanāni ca /Kontext
RRÅ, V.kh., 1, 65.1
  vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ /Kontext
RRÅ, V.kh., 1, 65.1
  vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ /Kontext
RRÅ, V.kh., 1, 67.2
  indradyumnaśca māṇḍavyaścarpaṭiḥ śūrasenakaḥ //Kontext
RRÅ, V.kh., 1, 68.1
  vāḍabo nāgabuddhiśca khaṇḍaḥ kāpāliko haraḥ /Kontext
RRÅ, V.kh., 1, 71.2
  harṣayed dvijadevāṃśca tarpayediṣṭadevatām //Kontext
RRÅ, V.kh., 1, 76.1
  samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /Kontext
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Kontext
RRÅ, V.kh., 10, 5.1
  svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet /Kontext
RRÅ, V.kh., 10, 7.1
  cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 10, 8.1
  samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 10, 16.2
  pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai //Kontext
RRÅ, V.kh., 10, 17.2
  nāginī nāgakanyā ca kumārī cāhimārakam //Kontext
RRÅ, V.kh., 10, 17.2
  nāginī nāgakanyā ca kumārī cāhimārakam //Kontext
RRÅ, V.kh., 10, 19.1
  pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /Kontext
RRÅ, V.kh., 10, 20.1
  yatnena mṛtanāgena vāpo deyo drutasya ca /Kontext
RRÅ, V.kh., 10, 21.1
  dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ /Kontext
RRÅ, V.kh., 10, 22.0
  mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam //Kontext
RRÅ, V.kh., 10, 22.0
  mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam //Kontext
RRÅ, V.kh., 10, 23.1
  sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet /Kontext
RRÅ, V.kh., 10, 23.2
  khādiraṃ devadāruṃ ca dviniśā raktacandanam //Kontext
RRÅ, V.kh., 10, 27.1
  vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca /Kontext
RRÅ, V.kh., 10, 27.1
  vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca /Kontext
RRÅ, V.kh., 10, 33.1
  baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam /Kontext
RRÅ, V.kh., 10, 45.1
  nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam /Kontext
RRÅ, V.kh., 10, 47.2
  kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam //Kontext
RRÅ, V.kh., 10, 48.1
  nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā /Kontext
RRÅ, V.kh., 10, 50.2
  nayanaṃ sahadevānāṃ bhūnāgaśca samaṃ samam //Kontext
RRÅ, V.kh., 10, 55.2
  rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā //Kontext
RRÅ, V.kh., 10, 67.1
  gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape /Kontext
RRÅ, V.kh., 10, 68.2
  saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet //Kontext
RRÅ, V.kh., 10, 72.2
  pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam //Kontext
RRÅ, V.kh., 10, 74.1
  bāṣpāṇāṃ budbudānāṃ ca bahūnām udgamo yadā /Kontext
RRÅ, V.kh., 10, 75.1
  gaṃdhakaṃ paṃcalavaṇaṃ navasāraṃ ca hiṃgulam /Kontext
RRÅ, V.kh., 10, 83.1
  gaṃdhakaṃ navasāraṃ ca jambīrāmlena mardayet /Kontext
RRÅ, V.kh., 10, 87.1
  śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam /Kontext
RRÅ, V.kh., 10, 87.2
  palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet //Kontext
RRÅ, V.kh., 10, 88.1
  śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam /Kontext
RRÅ, V.kh., 11, 2.2
  nirodhanaṃ niyāmaśca dīpanaṃ cānuvāsanam //Kontext
RRÅ, V.kh., 11, 2.2
  nirodhanaṃ niyāmaśca dīpanaṃ cānuvāsanam //Kontext
RRÅ, V.kh., 11, 3.1
  jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā /Kontext
RRÅ, V.kh., 11, 3.2
  rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu //Kontext
RRÅ, V.kh., 11, 5.2
  mīnākṣī caiva sarpākṣī sahadevī śatāvarī //Kontext
RRÅ, V.kh., 11, 6.1
  triphalā girikarṇī ca haṃsapādī ca citrakam /Kontext
RRÅ, V.kh., 11, 6.1
  triphalā girikarṇī ca haṃsapādī ca citrakam /Kontext
RRÅ, V.kh., 11, 9.1
  meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam /Kontext
RRÅ, V.kh., 11, 13.1
  vandhyākarkoṭakī cātha vyastaṃ vātha samastakam /Kontext
RRÅ, V.kh., 11, 15.1
  kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /Kontext
RRÅ, V.kh., 11, 15.2
  gojihvā cāṅgulī nīlī muruṇḍī kṣīrakandakam //Kontext
RRÅ, V.kh., 11, 16.1
  rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /Kontext
RRÅ, V.kh., 11, 16.1
  rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /Kontext
RRÅ, V.kh., 11, 16.2
  vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet //Kontext
RRÅ, V.kh., 11, 17.1
  yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet /Kontext
RRÅ, V.kh., 11, 20.2
  aṅkolī rājavṛkṣaśca tilaparṇī kumārikā //Kontext
RRÅ, V.kh., 11, 22.2
  nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam //Kontext
RRÅ, V.kh., 11, 22.2
  nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam //Kontext
RRÅ, V.kh., 11, 23.2
  tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ //Kontext
RRÅ, V.kh., 11, 24.2
  pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ /Kontext
RRÅ, V.kh., 11, 31.2
  svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu //Kontext
RRÅ, V.kh., 12, 1.2
  tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //Kontext
RRÅ, V.kh., 12, 4.1
  kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet /Kontext
RRÅ, V.kh., 12, 5.1
  jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet /Kontext
RRÅ, V.kh., 12, 5.1
  jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet /Kontext
RRÅ, V.kh., 12, 6.1
  kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam /Kontext
RRÅ, V.kh., 12, 12.2
  jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 12, 12.3
  jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt //Kontext
RRÅ, V.kh., 12, 18.3
  ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //Kontext
RRÅ, V.kh., 12, 26.2
  tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam /Kontext
RRÅ, V.kh., 12, 33.2
  svarṇādiratnajātaiśca upahāraṃ prakalpayet //Kontext
RRÅ, V.kh., 12, 37.1
  sādhakānāṃ sudhīrāṇām iha loke paratra ca /Kontext
RRÅ, V.kh., 12, 38.1
  arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca /Kontext
RRÅ, V.kh., 12, 39.2
  tridhā ca mūlakadrāvai rambhākandadravaistridhā //Kontext
RRÅ, V.kh., 12, 41.2
  ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ //Kontext
RRÅ, V.kh., 12, 44.1
  arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /Kontext
RRÅ, V.kh., 12, 47.2
  kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam //Kontext
RRÅ, V.kh., 12, 55.0
  etāḥ samastā vyastā vā coktasthāne niyojayet //Kontext
RRÅ, V.kh., 12, 66.2
  kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ //Kontext
RRÅ, V.kh., 12, 67.1
  ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet /Kontext
RRÅ, V.kh., 12, 67.1
  ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet /Kontext
RRÅ, V.kh., 12, 68.2
  yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet //Kontext
RRÅ, V.kh., 12, 69.1
  ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /Kontext
RRÅ, V.kh., 12, 69.2
  pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ //Kontext
RRÅ, V.kh., 12, 75.3
  snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 12, 77.2
  eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu //Kontext
RRÅ, V.kh., 12, 78.2
  vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam //Kontext
RRÅ, V.kh., 12, 80.2
  pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam //Kontext
RRÅ, V.kh., 12, 81.2
  jārayetpūrvayogena tataścāryaṃ ca jārayet //Kontext
RRÅ, V.kh., 12, 82.2
  kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi //Kontext
RRÅ, V.kh., 12, 85.1
  proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /Kontext
RRÅ, V.kh., 13, 2.2
  śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ //Kontext
RRÅ, V.kh., 13, 7.2
  ṣaḍbinduḥ kṣudraśambūkamasthīni śaśakasya ca //Kontext
RRÅ, V.kh., 13, 8.1
  pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam /Kontext
RRÅ, V.kh., 13, 14.1
  ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /Kontext
RRÅ, V.kh., 13, 14.2
  anena kramayogena kāntasattvaṃ ca mākṣikam //Kontext
RRÅ, V.kh., 13, 15.1
  kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā /Kontext
RRÅ, V.kh., 13, 26.2
  kaṃkuṣṭhaṃ ṭaṃkaṇaṃ caiva pratipādāṃśamiśritam //Kontext
RRÅ, V.kh., 13, 29.1
  mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet /Kontext
RRÅ, V.kh., 13, 29.2
  mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet //Kontext
RRÅ, V.kh., 13, 31.1
  stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /Kontext
RRÅ, V.kh., 13, 33.0
  vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ //Kontext
RRÅ, V.kh., 13, 35.2
  yojayedvāpane caiva bījānāṃ yatra yatra vai //Kontext
RRÅ, V.kh., 13, 37.4
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Kontext
RRÅ, V.kh., 13, 50.1
  tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 13, 50.3
  tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 13, 51.1
  lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā /Kontext
RRÅ, V.kh., 13, 51.2
  niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam //Kontext
RRÅ, V.kh., 13, 56.1
  sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam /Kontext
RRÅ, V.kh., 13, 57.1
  kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /Kontext
RRÅ, V.kh., 13, 58.2
  ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet //Kontext
RRÅ, V.kh., 13, 60.0
  śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet //Kontext
RRÅ, V.kh., 13, 61.2
  rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam //Kontext
RRÅ, V.kh., 13, 63.1
  vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam /Kontext
RRÅ, V.kh., 13, 64.2
  gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam //Kontext
RRÅ, V.kh., 13, 67.1
  vaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca /Kontext
RRÅ, V.kh., 13, 70.1
  vaikrāṃtaṃ vajrakaṃdaṃ ca samaṃ snukpayasā samam /Kontext
RRÅ, V.kh., 13, 70.2
  mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam /Kontext
RRÅ, V.kh., 13, 72.1
  sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /Kontext
RRÅ, V.kh., 13, 73.3
  mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat //Kontext
RRÅ, V.kh., 13, 76.1
  kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ /Kontext
RRÅ, V.kh., 13, 77.2
  payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam //Kontext
RRÅ, V.kh., 13, 83.1
  viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam /Kontext
RRÅ, V.kh., 13, 83.1
  viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam /Kontext
RRÅ, V.kh., 13, 84.1
  tasyāṃ milati sattvāni cūrṇāni vividhāni ca /Kontext
RRÅ, V.kh., 13, 84.2
  trikṣāraṃ dhātakīpuṣpaṃ gugguluṃ ca samaṃ samam /Kontext
RRÅ, V.kh., 13, 85.2
  guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam /Kontext
RRÅ, V.kh., 13, 86.1
  tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /Kontext
RRÅ, V.kh., 13, 86.1
  tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /Kontext
RRÅ, V.kh., 13, 87.1
  bhūlatām iṃdragopaṃ ca pāṣāṇabhedikā samam /Kontext
RRÅ, V.kh., 13, 88.1
  sarvalohāni sattvāni tathā caiva mahārasāḥ /Kontext
RRÅ, V.kh., 13, 91.1
  hemābhraṃ nāgatāpyābhyāṃ śulbābhraṃ gaṃdhakena ca /Kontext
RRÅ, V.kh., 13, 92.1
  nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca /Kontext
RRÅ, V.kh., 13, 95.1
  guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam /Kontext
RRÅ, V.kh., 13, 96.1
  baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 13, 97.2
  pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam //Kontext
RRÅ, V.kh., 13, 104.1
  dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca /Kontext
RRÅ, V.kh., 13, 104.1
  dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca /Kontext
RRÅ, V.kh., 13, 104.2
  dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā //Kontext
RRÅ, V.kh., 14, 1.1
  sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /Kontext
RRÅ, V.kh., 14, 10.1
  ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi /Kontext
RRÅ, V.kh., 14, 11.1
  iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /Kontext
RRÅ, V.kh., 14, 13.1
  dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet /Kontext
RRÅ, V.kh., 14, 13.2
  pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam //Kontext
RRÅ, V.kh., 14, 14.1
  ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam /Kontext
RRÅ, V.kh., 14, 15.2
  ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet //Kontext
RRÅ, V.kh., 14, 16.2
  jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //Kontext
RRÅ, V.kh., 14, 17.1
  rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat /Kontext
RRÅ, V.kh., 14, 17.2
  ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ //Kontext
RRÅ, V.kh., 14, 18.2
  kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat //Kontext
RRÅ, V.kh., 14, 23.1
  mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /Kontext
RRÅ, V.kh., 14, 23.2
  svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ //Kontext
RRÅ, V.kh., 14, 24.1
  pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 14, 27.1
  bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat /Kontext
RRÅ, V.kh., 14, 27.1
  bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat /Kontext
RRÅ, V.kh., 14, 32.1
  jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /Kontext
RRÅ, V.kh., 14, 37.1
  mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet /Kontext
RRÅ, V.kh., 14, 40.1
  pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet /Kontext
RRÅ, V.kh., 14, 43.2
  pūrvavat kramayogena rase cāryaṃ ca jārayet //Kontext
RRÅ, V.kh., 14, 45.1
  jārayecca punaḥ sūte kacchapākhye viḍānvite /Kontext
RRÅ, V.kh., 14, 48.2
  sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 14, 49.2
  brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ //Kontext
RRÅ, V.kh., 14, 53.1
  svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca /Kontext
RRÅ, V.kh., 14, 53.1
  svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca /Kontext
RRÅ, V.kh., 14, 53.2
  vaikrāṃtasya ca sattvaṃ ca cūrṇaṃ kuryātsamaṃ samam //Kontext
RRÅ, V.kh., 14, 53.2
  vaikrāṃtasya ca sattvaṃ ca cūrṇaṃ kuryātsamaṃ samam //Kontext
RRÅ, V.kh., 14, 56.2
  ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam //Kontext
RRÅ, V.kh., 14, 57.2
  śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet //Kontext
RRÅ, V.kh., 14, 58.2
  tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 14, 59.1
  evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet /Kontext
RRÅ, V.kh., 14, 62.1
  samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ /Kontext
RRÅ, V.kh., 14, 64.1
  mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam /Kontext
RRÅ, V.kh., 14, 65.1
  tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam /Kontext
RRÅ, V.kh., 14, 68.2
  pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet //Kontext
RRÅ, V.kh., 14, 70.1
  nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram /Kontext
RRÅ, V.kh., 14, 71.2
  yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet //Kontext
RRÅ, V.kh., 14, 76.1
  pūrvavat kramayogena baṃdhanāntaṃ ca kārayet /Kontext
RRÅ, V.kh., 14, 78.1
  tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /Kontext
RRÅ, V.kh., 14, 80.2
  jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 14, 80.2
  jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 14, 84.1
  svarṇe śataṃ yāvattāvatsvarṇaṃ ca jārayet /Kontext
RRÅ, V.kh., 14, 85.1
  sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 14, 87.2
  sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet //Kontext
RRÅ, V.kh., 14, 95.1
  sahasrāṃśena cānena tāmravedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 14, 96.1
  śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam /Kontext
RRÅ, V.kh., 14, 99.2
  pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 14, 100.1
  evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 14, 100.1
  evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 14, 100.2
  pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca //Kontext
RRÅ, V.kh., 14, 102.1
  baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam /Kontext
RRÅ, V.kh., 14, 106.1
  itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /Kontext
RRÅ, V.kh., 14, 106.2
  tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //Kontext
RRÅ, V.kh., 15, 5.1
  tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan /Kontext
RRÅ, V.kh., 15, 5.2
  ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /Kontext
RRÅ, V.kh., 15, 6.1
  tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ /Kontext
RRÅ, V.kh., 15, 6.2
  kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca //Kontext
RRÅ, V.kh., 15, 10.1
  drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 15, 11.2
  mardayeccaṇakāmlaiśca sarvametaddināvadhi //Kontext
RRÅ, V.kh., 15, 12.1
  rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /Kontext
RRÅ, V.kh., 15, 13.2
  ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam //Kontext
RRÅ, V.kh., 15, 13.2
  ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam //Kontext
RRÅ, V.kh., 15, 15.1
  mūṣālepamanenaiva kṛtvā kuryādbiḍena ca /Kontext
RRÅ, V.kh., 15, 25.0
  daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //Kontext
RRÅ, V.kh., 15, 27.2
  rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca //Kontext
RRÅ, V.kh., 15, 28.1
  śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam /Kontext
RRÅ, V.kh., 15, 30.2
  pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam //Kontext
RRÅ, V.kh., 15, 31.1
  dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /Kontext
RRÅ, V.kh., 15, 36.1
  svarṇena dvaṃdvitaṃ vajraṃ pūrvavaccābhiṣekitam /Kontext
RRÅ, V.kh., 15, 41.1
  tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca /Kontext
RRÅ, V.kh., 15, 41.2
  gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ //Kontext
RRÅ, V.kh., 15, 43.1
  prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet /Kontext
RRÅ, V.kh., 15, 43.2
  bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet /Kontext
RRÅ, V.kh., 15, 57.1
  catuḥṣaṣṭiguṇaṃ yāvattataḥ sāryaṃ ca jārayet /Kontext
RRÅ, V.kh., 15, 57.3
  tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //Kontext
RRÅ, V.kh., 15, 58.1
  mahārasaiścoparasairyatkiṃcitsatvamāharet /Kontext
RRÅ, V.kh., 15, 60.1
  ityevaṃ sarvasatvāni drāvayogācca jārayet /Kontext
RRÅ, V.kh., 15, 60.2
  rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam //Kontext
RRÅ, V.kh., 15, 60.2
  rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam //Kontext
RRÅ, V.kh., 15, 61.1
  garbhadrāvaṇabījaṃ ca mṛtatīkṣṇaṃ samaṃ samam /Kontext
RRÅ, V.kh., 15, 61.2
  sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 15, 62.1
  kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate /Kontext
RRÅ, V.kh., 15, 65.1
  taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /Kontext
RRÅ, V.kh., 15, 68.1
  pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat /Kontext
RRÅ, V.kh., 15, 70.1
  jāritaṃ sārayetpaścātsāritaṃ caiva jārayet /Kontext
RRÅ, V.kh., 15, 71.1
  tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam /Kontext
RRÅ, V.kh., 15, 72.1
  hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham /Kontext
RRÅ, V.kh., 15, 73.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //Kontext
RRÅ, V.kh., 15, 74.1
  pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 15, 74.2
  mahārasaiścoparasairyatsattvaṃ pātitaṃ purā //Kontext
RRÅ, V.kh., 15, 75.1
  tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet /Kontext
RRÅ, V.kh., 15, 79.2
  dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //Kontext
RRÅ, V.kh., 15, 82.2
  tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam //Kontext
RRÅ, V.kh., 15, 85.2
  dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat //Kontext
RRÅ, V.kh., 15, 86.1
  tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase /Kontext
RRÅ, V.kh., 15, 86.2
  tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase //Kontext
RRÅ, V.kh., 15, 92.2
  pratisāraṇakaṃ kuryājjārayeccātha sārayet //Kontext
RRÅ, V.kh., 15, 95.2
  mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ //Kontext
RRÅ, V.kh., 15, 97.2
  dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //Kontext
RRÅ, V.kh., 15, 101.1
  pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca /Kontext
RRÅ, V.kh., 15, 101.2
  rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet //Kontext
RRÅ, V.kh., 15, 102.1
  athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /Kontext
RRÅ, V.kh., 15, 108.1
  suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam /Kontext
RRÅ, V.kh., 15, 109.2
  garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt //Kontext
RRÅ, V.kh., 15, 116.1
  tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā /Kontext
RRÅ, V.kh., 15, 116.2
  pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat //Kontext
RRÅ, V.kh., 15, 118.1
  garbhadrāvaṇabījaṃ ca pādāṃśaṃ taptakhalvake /Kontext
RRÅ, V.kh., 15, 124.1
  pratyekamaṣṭaguṇitam abhiṣekaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 15, 128.1
  evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /Kontext
RRÅ, V.kh., 16, 12.0
  etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam //Kontext
RRÅ, V.kh., 16, 20.1
  grasate sarvalohāni satvāni vividhāni ca /Kontext
RRÅ, V.kh., 16, 20.2
  vajrādisarvalohāni dattāni ca mṛtāni ca /Kontext
RRÅ, V.kh., 16, 20.2
  vajrādisarvalohāni dattāni ca mṛtāni ca /Kontext
RRÅ, V.kh., 16, 20.3
  guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam //Kontext
RRÅ, V.kh., 16, 22.2
  ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 16, 24.2
  garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ //Kontext
RRÅ, V.kh., 16, 28.1
  guhyasūtaṃ suvarṇaṃ ca tulyamamlena mardayet /Kontext
RRÅ, V.kh., 16, 30.1
  bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /Kontext
RRÅ, V.kh., 16, 31.2
  athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 16, 32.2
  garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet //Kontext
RRÅ, V.kh., 16, 34.1
  māritāni pṛthagbhūyo jāritāni ca kārayet /Kontext
RRÅ, V.kh., 16, 41.1
  mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 16, 41.2
  tulyena kāṃjikenaiva sārayeccātha tena vai /Kontext
RRÅ, V.kh., 16, 44.2
  vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam //Kontext
RRÅ, V.kh., 16, 47.1
  vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /Kontext
RRÅ, V.kh., 16, 47.1
  vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /Kontext
RRÅ, V.kh., 16, 48.2
  tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca //Kontext
RRÅ, V.kh., 16, 48.2
  tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca //Kontext
RRÅ, V.kh., 16, 49.1
  bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet /Kontext
RRÅ, V.kh., 16, 50.1
  divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /Kontext
RRÅ, V.kh., 16, 53.2
  pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai //Kontext
RRÅ, V.kh., 16, 57.1
  vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 16, 59.2
  evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet //Kontext
RRÅ, V.kh., 16, 60.1
  samukhe rasarājendre cāryametacca jārayet /Kontext
RRÅ, V.kh., 16, 65.2
  vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet //Kontext
RRÅ, V.kh., 16, 65.2
  vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet //Kontext
RRÅ, V.kh., 16, 66.1
  tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet /Kontext
RRÅ, V.kh., 16, 68.2
  uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ //Kontext
RRÅ, V.kh., 16, 78.1
  marditaṃ kārayed golaṃ nirmalena ca lepayet /Kontext
RRÅ, V.kh., 16, 79.1
  tato divyauṣadhīdrāvairmarditaṃ nigalena ca /Kontext
RRÅ, V.kh., 16, 81.2
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 16, 83.2
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 16, 85.1
  raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam /Kontext
RRÅ, V.kh., 16, 86.1
  tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /Kontext
RRÅ, V.kh., 16, 86.2
  karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //Kontext
RRÅ, V.kh., 16, 87.1
  samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /Kontext
RRÅ, V.kh., 16, 88.1
  punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet /Kontext
RRÅ, V.kh., 16, 91.1
  lāṃgalī karavīrāgnigirikarṇī ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 16, 97.1
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 16, 98.1
  suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /Kontext
RRÅ, V.kh., 16, 99.2
  bhāgāṣṭakaṃ suvarṇaṃ ca navabhāgaṃ ca pāradam //Kontext
RRÅ, V.kh., 16, 99.2
  bhāgāṣṭakaṃ suvarṇaṃ ca navabhāgaṃ ca pāradam //Kontext
RRÅ, V.kh., 16, 103.1
  tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet /Kontext
RRÅ, V.kh., 16, 104.1
  palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /Kontext
RRÅ, V.kh., 16, 106.1
  pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai /Kontext
RRÅ, V.kh., 16, 106.2
  kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet //Kontext
RRÅ, V.kh., 16, 107.2
  tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam //Kontext
RRÅ, V.kh., 16, 108.1
  kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam /Kontext
RRÅ, V.kh., 16, 109.1
  biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet /Kontext
RRÅ, V.kh., 16, 110.1
  mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet /Kontext
RRÅ, V.kh., 16, 121.1
  bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca /Kontext
RRÅ, V.kh., 17, 3.1
  tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai /Kontext
RRÅ, V.kh., 17, 3.1
  tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai /Kontext
RRÅ, V.kh., 17, 4.1
  kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam /Kontext
RRÅ, V.kh., 17, 10.2
  etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 17, 11.1
  dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam /Kontext
RRÅ, V.kh., 17, 13.2
  tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca //Kontext
RRÅ, V.kh., 17, 21.2
  ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //Kontext
RRÅ, V.kh., 17, 23.1
  tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca /Kontext
RRÅ, V.kh., 17, 35.1
  tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet /Kontext
RRÅ, V.kh., 17, 35.3
  lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ //Kontext
RRÅ, V.kh., 17, 36.1
  paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ /Kontext
RRÅ, V.kh., 17, 38.2
  tadvāpena dravetsattvaṃ lohāni sakalāni ca //Kontext
RRÅ, V.kh., 17, 40.2
  bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet //Kontext
RRÅ, V.kh., 17, 49.1
  iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā /Kontext
RRÅ, V.kh., 17, 49.2
  asthīni ca samaṃ piṣṭvā drute hemni pravāpayet //Kontext
RRÅ, V.kh., 17, 50.0
  jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati //Kontext
RRÅ, V.kh., 17, 51.1
  iṃdragopaṃ kulīrāsthi devadālyāśca bījakam /Kontext
RRÅ, V.kh., 17, 53.1
  tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ /Kontext
RRÅ, V.kh., 17, 55.1
  śṛgālameṣakūrmāhiśalyāni ca śilājatu /Kontext
RRÅ, V.kh., 17, 60.1
  eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 17, 61.0
  kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam //Kontext
RRÅ, V.kh., 17, 62.1
  jvālāmukhī cekṣurakaṃ sthalakumbhīphalāni ca /Kontext
RRÅ, V.kh., 17, 62.1
  jvālāmukhī cekṣurakaṃ sthalakumbhīphalāni ca /Kontext
RRÅ, V.kh., 17, 65.1
  vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ /Kontext
RRÅ, V.kh., 17, 66.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam /Kontext
RRÅ, V.kh., 17, 70.2
  lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ //Kontext
RRÅ, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Kontext
RRÅ, V.kh., 18, 3.2
  drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam //Kontext
RRÅ, V.kh., 18, 6.1
  vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 18, 57.2
  tathā ca jīvayogena khyāte'yaṃ liptamūṣikā //Kontext
RRÅ, V.kh., 18, 59.2
  punaśca melayettadvat sarvavajjārayettataḥ //Kontext
RRÅ, V.kh., 18, 78.2
  tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet //Kontext
RRÅ, V.kh., 18, 80.2
  jārayettriguṇā yāvat pakvabījena cāthavā //Kontext
RRÅ, V.kh., 18, 87.2
  cārayejjārayettadvat samāṃśaṃ cātha tasya vai //Kontext
RRÅ, V.kh., 18, 88.1
  ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 18, 88.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ //Kontext
RRÅ, V.kh., 18, 100.1
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 18, 101.1
  mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /Kontext
RRÅ, V.kh., 18, 102.1
  tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 18, 102.2
  nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 18, 114.2
  jāyate ca yathāśaktyā tataḥ sāryaṃ krameṇa vai //Kontext
RRÅ, V.kh., 18, 117.2
  ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake //Kontext
RRÅ, V.kh., 18, 118.1
  daśakoṭyādyarbudānte ca jārite vedhake rase /Kontext
RRÅ, V.kh., 18, 133.2
  bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā //Kontext
RRÅ, V.kh., 18, 136.1
  anena cāṣṭamāṃśena pūrvaliptāni lepayet /Kontext
RRÅ, V.kh., 18, 137.1
  kadalīkaṃdasauvīraṭaṃkaṇaṃ ca samaṃ samam /Kontext
RRÅ, V.kh., 18, 140.1
  atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam /Kontext
RRÅ, V.kh., 18, 142.2
  tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 18, 143.2
  jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai //Kontext
RRÅ, V.kh., 18, 144.2
  tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam //Kontext
RRÅ, V.kh., 18, 146.1
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 18, 149.1
  rasabījena cānyena tridhā sāryaṃ krameṇa vai /Kontext
RRÅ, V.kh., 18, 150.1
  pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam /Kontext
RRÅ, V.kh., 18, 151.2
  tadbījaṃ jārayettasya svedanaiścābhrasatvavat //Kontext
RRÅ, V.kh., 18, 153.2
  abhrasatvaprakāreṇa samaṃ yāvacca jārayet //Kontext
RRÅ, V.kh., 18, 155.1
  taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /Kontext
RRÅ, V.kh., 18, 157.1
  pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /Kontext
RRÅ, V.kh., 18, 158.1
  anena kramayogena samabījaṃ ca jārayet /Kontext
RRÅ, V.kh., 18, 159.2
  mahārasāścoparasāḥ kaṭutumbyāśca bījakam //Kontext
RRÅ, V.kh., 18, 159.2
  mahārasāścoparasāḥ kaṭutumbyāśca bījakam //Kontext
RRÅ, V.kh., 18, 163.1
  athavā vajrabījaṃ ca pūrvakalkena lepitam /Kontext
RRÅ, V.kh., 18, 170.2
  indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet //Kontext
RRÅ, V.kh., 18, 170.2
  indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet //Kontext
RRÅ, V.kh., 18, 172.1
  drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /Kontext
RRÅ, V.kh., 18, 172.1
  drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /Kontext
RRÅ, V.kh., 18, 173.3
  jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā //Kontext
RRÅ, V.kh., 18, 181.1
  punaśca trividhā kāryā sāraṇājjāraṇā kramāt /Kontext
RRÅ, V.kh., 18, 181.2
  tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet //Kontext
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Kontext
RRÅ, V.kh., 19, 3.1
  mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai /Kontext
RRÅ, V.kh., 19, 6.3
  jāyante padmarāgāṇi divyatejomayāni ca //Kontext
RRÅ, V.kh., 19, 10.1
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat /Kontext
RRÅ, V.kh., 19, 11.2
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat //Kontext
RRÅ, V.kh., 19, 13.2
  tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam //Kontext
RRÅ, V.kh., 19, 14.2
  varṣopalāṃstu tenaiva siktānpacyācca pūrvavat /Kontext
RRÅ, V.kh., 19, 14.3
  bhavanti puṣparāgāste yathā khanyutthitāni ca //Kontext
RRÅ, V.kh., 19, 15.2
  bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //Kontext
RRÅ, V.kh., 19, 16.2
  varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat /Kontext
RRÅ, V.kh., 19, 18.2
  tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam //Kontext
RRÅ, V.kh., 19, 20.2
  yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam //Kontext
RRÅ, V.kh., 19, 26.1
  sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt /Kontext
RRÅ, V.kh., 19, 28.1
  kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ /Kontext
RRÅ, V.kh., 19, 30.2
  kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai //Kontext
RRÅ, V.kh., 19, 33.1
  dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet /Kontext
RRÅ, V.kh., 19, 39.1
  pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave /Kontext
RRÅ, V.kh., 19, 39.2
  supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet //Kontext
RRÅ, V.kh., 19, 41.1
  aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 19, 43.1
  kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca /Kontext
RRÅ, V.kh., 19, 58.1
  āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam /Kontext
RRÅ, V.kh., 19, 62.2
  tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //Kontext
RRÅ, V.kh., 19, 65.2
  eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam //Kontext
RRÅ, V.kh., 19, 68.1
  dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /Kontext
RRÅ, V.kh., 19, 73.2
  tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet //Kontext
RRÅ, V.kh., 19, 74.1
  ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake /Kontext
RRÅ, V.kh., 19, 74.2
  drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet //Kontext
RRÅ, V.kh., 19, 77.2
  mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //Kontext
RRÅ, V.kh., 19, 83.3
  ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit //Kontext
RRÅ, V.kh., 19, 84.1
  meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam /Kontext
RRÅ, V.kh., 19, 85.2
  pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 88.2
  ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 93.1
  niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet /Kontext
RRÅ, V.kh., 19, 93.1
  niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet /Kontext
RRÅ, V.kh., 19, 93.2
  śuṣkasya vaṃśanālasya sthūlasya tena codaram //Kontext
RRÅ, V.kh., 19, 94.1
  lepyamaṅgulamānena chāyāśuṣkaṃ ca kārayet /Kontext
RRÅ, V.kh., 19, 95.1
  vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham /Kontext
RRÅ, V.kh., 19, 98.2
  tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam //Kontext
RRÅ, V.kh., 19, 105.2
  anyāni ca sugandhīni puṣpāṇi tatra nikṣipet //Kontext
RRÅ, V.kh., 19, 107.1
  yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam /Kontext
RRÅ, V.kh., 19, 110.1
  taccūrṇamikṣudaṇḍasya kṛtanālasya codare /Kontext
RRÅ, V.kh., 19, 116.1
  tatpādaṃ rajanī cātha tasminmadhye vinikṣipet /Kontext
RRÅ, V.kh., 19, 119.1
  pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam /Kontext
RRÅ, V.kh., 19, 121.1
  candanaṃ ca daśaitāni cūrṇitāni vimiśrayet /Kontext
RRÅ, V.kh., 19, 124.1
  pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam /Kontext
RRÅ, V.kh., 19, 131.2
  anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak /Kontext
RRÅ, V.kh., 19, 136.2
  tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate //Kontext
RRÅ, V.kh., 19, 138.2
  tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //Kontext
RRÅ, V.kh., 2, 2.2
  bhāvanāyāṃ kvacic caiva nānāvargo nigadyate //Kontext
RRÅ, V.kh., 2, 4.2
  śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet //Kontext
RRÅ, V.kh., 2, 7.1
  kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ /Kontext
RRÅ, V.kh., 2, 8.2
  sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam //Kontext
RRÅ, V.kh., 2, 9.2
  sajjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇaṃ ca tṛtīyakam //Kontext
RRÅ, V.kh., 2, 10.2
  nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca //Kontext
RRÅ, V.kh., 2, 12.1
  matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā /Kontext
RRÅ, V.kh., 2, 13.1
  bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet /Kontext
RRÅ, V.kh., 2, 19.2
  mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet //Kontext
RRÅ, V.kh., 2, 20.3
  hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat //Kontext
RRÅ, V.kh., 2, 20.3
  hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat //Kontext
RRÅ, V.kh., 2, 24.1
  muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham /Kontext
RRÅ, V.kh., 2, 30.1
  vajravallī mūṣakarṇī badarīkuḍmalāni ca /Kontext
RRÅ, V.kh., 2, 31.1
  pañcāṅgāṃ śarapuṅkhāṃ ca hastinīraṃ nṛchāgayoḥ /Kontext
RRÅ, V.kh., 2, 32.1
  puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca /Kontext
RRÅ, V.kh., 2, 32.1
  puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca /Kontext
RRÅ, V.kh., 2, 32.2
  dhātrīvṛkṣasya pañcāṅgaṃ gorambhā cājamūtrakam //Kontext
RRÅ, V.kh., 2, 33.2
  gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet //Kontext
RRÅ, V.kh., 2, 39.2
  kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī //Kontext
RRÅ, V.kh., 2, 40.2
  pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //Kontext
RRÅ, V.kh., 2, 41.1
  punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat /Kontext
RRÅ, V.kh., 2, 44.1
  kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet /Kontext
RRÅ, V.kh., 2, 44.1
  kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet /Kontext
RRÅ, V.kh., 2, 45.2
  śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ /Kontext
RRÅ, V.kh., 2, 45.2
  śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ /Kontext
RRÅ, V.kh., 2, 45.3
  mūrchane māraṇe caiva bandhane ca praśasyate //Kontext
RRÅ, V.kh., 2, 45.3
  mūrchane māraṇe caiva bandhane ca praśasyate //Kontext
RRÅ, V.kh., 2, 46.1
  ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /Kontext
RRÅ, V.kh., 2, 47.1
  khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam /Kontext
RRÅ, V.kh., 2, 47.2
  tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam //Kontext
RRÅ, V.kh., 2, 52.1
  kanyābhistriphalābhiśca punarmardyaṃ ca pātayet /Kontext
RRÅ, V.kh., 2, 52.1
  kanyābhistriphalābhiśca punarmardyaṃ ca pātayet /Kontext
RRÅ, V.kh., 20, 1.1
  sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /Kontext
RRÅ, V.kh., 20, 5.1
  āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā /Kontext
RRÅ, V.kh., 20, 6.2
  tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 20, 11.1
  mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe /Kontext
RRÅ, V.kh., 20, 18.2
  unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam //Kontext
RRÅ, V.kh., 20, 23.1
  śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam /Kontext
RRÅ, V.kh., 20, 24.2
  ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet //Kontext
RRÅ, V.kh., 20, 27.2
  samyak saṃpeṣayedamlairnalikaṃ kuṣṭhameva ca //Kontext
RRÅ, V.kh., 20, 28.1
  pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet /Kontext
RRÅ, V.kh., 20, 28.2
  vajramūṣodare cātha tena kalkena lepya vai //Kontext
RRÅ, V.kh., 20, 31.2
  śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā /Kontext
RRÅ, V.kh., 20, 33.0
  tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat //Kontext
RRÅ, V.kh., 20, 33.0
  tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat //Kontext
RRÅ, V.kh., 20, 34.1
  kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam /Kontext
RRÅ, V.kh., 20, 34.1
  kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam /Kontext
RRÅ, V.kh., 20, 34.2
  śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 20, 35.1
  śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam /Kontext
RRÅ, V.kh., 20, 35.1
  śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam /Kontext
RRÅ, V.kh., 20, 36.1
  haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 20, 45.1
  valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam /Kontext
RRÅ, V.kh., 20, 47.1
  rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam /Kontext
RRÅ, V.kh., 20, 54.2
  kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 20, 55.1
  kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet /Kontext
RRÅ, V.kh., 20, 57.2
  dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet /Kontext
RRÅ, V.kh., 20, 66.1
  raktasnuhīpayobhiśca tāmrapatrāṇi lepayet /Kontext
RRÅ, V.kh., 20, 73.1
  nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram /Kontext
RRÅ, V.kh., 20, 100.1
  tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca /Kontext
RRÅ, V.kh., 20, 105.1
  gaṃdhakaṃ dhūmasāraṃ ca phaṭkarī ṭaṃkaṇaṃ samam /Kontext
RRÅ, V.kh., 20, 109.1
  grasate sarvalohāni satvāni vividhāni ca /Kontext
RRÅ, V.kh., 20, 110.2
  tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //Kontext
RRÅ, V.kh., 20, 115.1
  tṛṇajyotīyamūlena mātuliṃgarasena ca /Kontext
RRÅ, V.kh., 20, 131.1
  ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /Kontext
RRÅ, V.kh., 20, 132.2
  naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca //Kontext
RRÅ, V.kh., 20, 133.2
  akṣayā kāmadhenuśca vaṅgastambhanakāriṇī //Kontext
RRÅ, V.kh., 20, 136.1
  rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām /Kontext
RRÅ, V.kh., 20, 136.2
  vilipya kāmadhenuṃ ca nāgadrāve niyojayet //Kontext
RRÅ, V.kh., 20, 137.3
  śastrāstrairna ca bhidyeta divyadehamavāpnuyāt //Kontext
RRÅ, V.kh., 20, 138.2
  rañjito gandharāgeṇa samahemnā ca sārayet /Kontext
RRÅ, V.kh., 20, 142.1
  tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca /Kontext
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Kontext
RRÅ, V.kh., 20, 143.2
  tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //Kontext
RRÅ, V.kh., 3, 1.1
  ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat /Kontext
RRÅ, V.kh., 3, 1.1
  ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat /Kontext
RRÅ, V.kh., 3, 2.2
  puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet //Kontext
RRÅ, V.kh., 3, 11.2
  tilaparṇī kṛṣṇajīrā vṛścikālī ca kālikā //Kontext
RRÅ, V.kh., 3, 15.2
  kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam //Kontext
RRÅ, V.kh., 3, 17.2
  mardanātsvedanātsūto mriyate badhyate'pi ca //Kontext
RRÅ, V.kh., 3, 18.3
  tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā /Kontext
RRÅ, V.kh., 3, 18.4
  kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam //Kontext
RRÅ, V.kh., 3, 20.1
  śvetapāṣāṇakaṃ caitat sarvaṃ cūrṇyaṃ samaṃ samam /Kontext
RRÅ, V.kh., 3, 20.2
  sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet //Kontext
RRÅ, V.kh., 3, 21.1
  mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai /Kontext
RRÅ, V.kh., 3, 23.1
  pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam /Kontext
RRÅ, V.kh., 3, 24.1
  tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet /Kontext
RRÅ, V.kh., 3, 27.1
  ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam /Kontext
RRÅ, V.kh., 3, 34.2
  tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca //Kontext
RRÅ, V.kh., 3, 43.1
  kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca /Kontext
RRÅ, V.kh., 3, 51.1
  mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat /Kontext
RRÅ, V.kh., 3, 54.1
  pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet /Kontext
RRÅ, V.kh., 3, 55.1
  nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /Kontext
RRÅ, V.kh., 3, 63.1
  bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet /Kontext
RRÅ, V.kh., 3, 66.3
  kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet //Kontext
RRÅ, V.kh., 3, 67.2
  śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /Kontext
RRÅ, V.kh., 3, 69.0
  karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //Kontext
RRÅ, V.kh., 3, 69.0
  karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //Kontext
RRÅ, V.kh., 3, 71.2
  ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu //Kontext
RRÅ, V.kh., 3, 72.2
  tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //Kontext
RRÅ, V.kh., 3, 77.1
  nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet /Kontext
RRÅ, V.kh., 3, 79.2
  kṛṣṇāguru ca kastūrī vandhyākarkoṭakī samam //Kontext
RRÅ, V.kh., 3, 91.1
  meṣaśṛṅgyā coṣṭravasāśakravāruṇiṭaṅkaṇaiḥ /Kontext
RRÅ, V.kh., 3, 93.2
  śigruḥ kośātakī vandhyā kākamācī ca vālukam //Kontext
RRÅ, V.kh., 3, 96.1
  vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā /Kontext
RRÅ, V.kh., 3, 104.2
  kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā //Kontext
RRÅ, V.kh., 3, 106.1
  drāvite nāgavaṅge ca pacettadvadviśuddhaye /Kontext
RRÅ, V.kh., 3, 107.1
  bhāvayedātape tīvre tatkalkena vilepya ca /Kontext
RRÅ, V.kh., 3, 109.1
  bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit /Kontext
RRÅ, V.kh., 3, 110.2
  amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat /Kontext
RRÅ, V.kh., 3, 110.2
  amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat /Kontext
RRÅ, V.kh., 3, 113.1
  jambīrair āranālairvā viṃśāṃśadaradena ca /Kontext
RRÅ, V.kh., 3, 114.1
  catvāriṃśatpuṭaireva tīkṣṇaṃ kāntaṃ ca muṇḍakam /Kontext
RRÅ, V.kh., 3, 116.2
  palāśakadravairvātha yāmānte coddhṛtaṃ puṭet //Kontext
RRÅ, V.kh., 3, 123.1
  kaṇāmākṣikasindhūtthabhūdhātryaśca samaṃ samam /Kontext
RRÅ, V.kh., 3, 128.1
  vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /Kontext
RRÅ, V.kh., 4, 5.2
  nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam //Kontext
RRÅ, V.kh., 4, 6.1
  kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet /Kontext
RRÅ, V.kh., 4, 9.1
  tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet /Kontext
RRÅ, V.kh., 4, 16.2
  bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 4, 17.1
  śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet /Kontext
RRÅ, V.kh., 4, 20.2
  gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam //Kontext
RRÅ, V.kh., 4, 23.1
  tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā /Kontext
RRÅ, V.kh., 4, 23.2
  karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ //Kontext
RRÅ, V.kh., 4, 25.2
  śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam //Kontext
RRÅ, V.kh., 4, 27.1
  ācchādya tena kalkena śarāveṇa nirudhya ca /Kontext
RRÅ, V.kh., 4, 32.1
  tiktakośātakībījaṃ cāṇḍālīkanda eva ca /Kontext
RRÅ, V.kh., 4, 37.1
  jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 4, 51.2
  evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet //Kontext
RRÅ, V.kh., 4, 60.1
  rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca /Kontext
RRÅ, V.kh., 4, 65.2
  tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 65.2
  tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 69.1
  pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca /Kontext
RRÅ, V.kh., 4, 71.2
  nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 4, 74.2
  mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /Kontext
RRÅ, V.kh., 4, 74.3
  śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //Kontext
RRÅ, V.kh., 4, 77.2
  rājāvartaṃ hiṃgulakaṃ kaṃkuṣṭhaṃ ca pravālakam //Kontext
RRÅ, V.kh., 4, 95.2
  patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 97.1
  udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet /Kontext
RRÅ, V.kh., 4, 103.2
  raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā //Kontext
RRÅ, V.kh., 4, 105.1
  gandhakaṃ gandhamūlī ca ravidugdhena mardayet /Kontext
RRÅ, V.kh., 4, 111.1
  tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet /Kontext
RRÅ, V.kh., 4, 119.1
  tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 4, 122.1
  ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat /Kontext
RRÅ, V.kh., 4, 123.2
  gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam //Kontext
RRÅ, V.kh., 4, 127.1
  navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam /Kontext
RRÅ, V.kh., 4, 128.2
  mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam //Kontext
RRÅ, V.kh., 4, 133.2
  tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 136.1
  mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam /Kontext
RRÅ, V.kh., 4, 137.1
  pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca /Kontext
RRÅ, V.kh., 4, 142.2
  rājāvartaṃ hiṅgulakaṃ kaṃkuṣṭhaṃ ca pravālakam //Kontext
RRÅ, V.kh., 4, 159.1
  śuddhasūtasamā rājī sūtapādaṃ ca gandhakam /Kontext
RRÅ, V.kh., 5, 1.1
  mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /Kontext
RRÅ, V.kh., 5, 1.2
  nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam //Kontext
RRÅ, V.kh., 5, 11.2
  mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt //Kontext
RRÅ, V.kh., 5, 14.1
  vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam /Kontext
RRÅ, V.kh., 5, 15.1
  lepanātpuṭapākācca divyaṃ bhavati kāṃcanam /Kontext
RRÅ, V.kh., 5, 17.2
  rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam //Kontext
RRÅ, V.kh., 5, 18.1
  aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 5, 21.1
  rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam /Kontext
RRÅ, V.kh., 5, 23.1
  gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /Kontext
RRÅ, V.kh., 5, 23.1
  gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /Kontext
RRÅ, V.kh., 5, 31.2
  ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam //Kontext
RRÅ, V.kh., 5, 35.2
  tāmratulyena nāgena śodhayeddhamanena ca //Kontext
RRÅ, V.kh., 5, 36.2
  iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā //Kontext
RRÅ, V.kh., 5, 44.1
  rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam /Kontext
RRÅ, V.kh., 5, 45.2
  gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam //Kontext
RRÅ, V.kh., 5, 49.1
  athānyasya ca tāmrasya nāgaśuddhasya kārayet /Kontext
RRÅ, V.kh., 5, 53.2
  tadaṅgārān samādāya śītalāṃśca punardhamet //Kontext
RRÅ, V.kh., 6, 1.3
  paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat /Kontext
RRÅ, V.kh., 6, 4.2
  evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ //Kontext
RRÅ, V.kh., 6, 7.1
  ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 6, 8.2
  ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam //Kontext
RRÅ, V.kh., 6, 14.2
  śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //Kontext
RRÅ, V.kh., 6, 15.2
  lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 6, 16.1
  secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet /Kontext
RRÅ, V.kh., 6, 19.2
  yāmānte śoṣayedgharme punarmardya ca śoṣayet //Kontext
RRÅ, V.kh., 6, 21.2
  samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //Kontext
RRÅ, V.kh., 6, 30.2
  kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //Kontext
RRÅ, V.kh., 6, 33.1
  pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam /Kontext
RRÅ, V.kh., 6, 34.1
  vidhāya lepakalkena tato mūṣāṃ nirudhya ca /Kontext
RRÅ, V.kh., 6, 35.2
  lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet //Kontext
RRÅ, V.kh., 6, 35.2
  lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet //Kontext
RRÅ, V.kh., 6, 36.2
  sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam //Kontext
RRÅ, V.kh., 6, 39.2
  athavā kācakīlena ruddhvā mṛllavaṇena ca //Kontext
RRÅ, V.kh., 6, 40.1
  kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam /Kontext
RRÅ, V.kh., 6, 40.2
  tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam //Kontext
RRÅ, V.kh., 6, 41.2
  svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet //Kontext
RRÅ, V.kh., 6, 47.1
  āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /Kontext
RRÅ, V.kh., 6, 54.1
  śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /Kontext
RRÅ, V.kh., 6, 61.2
  ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //Kontext
RRÅ, V.kh., 6, 68.1
  dinamaṅkolatailena pūrvavacca krameṇa tu /Kontext
RRÅ, V.kh., 6, 68.2
  liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //Kontext
RRÅ, V.kh., 6, 71.2
  vajramūṣāsthite caiva yāvatsaptadināvadhi //Kontext
RRÅ, V.kh., 6, 73.1
  marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca /Kontext
RRÅ, V.kh., 6, 73.2
  dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet //Kontext
RRÅ, V.kh., 6, 75.1
  samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 6, 76.2
  mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam /Kontext
RRÅ, V.kh., 6, 80.1
  ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /Kontext
RRÅ, V.kh., 6, 83.2
  śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca //Kontext
RRÅ, V.kh., 6, 86.2
  pālāśamūlakvāthena mardayecca dinatrayam //Kontext
RRÅ, V.kh., 6, 89.2
  tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 6, 97.2
  tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ //Kontext
RRÅ, V.kh., 6, 97.2
  tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ //Kontext
RRÅ, V.kh., 6, 98.2
  ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet //Kontext
RRÅ, V.kh., 6, 100.2
  tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak //Kontext
RRÅ, V.kh., 6, 100.2
  tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak //Kontext
RRÅ, V.kh., 6, 107.1
  tridinaṃ dolikāyantre arkapatraiśca veṣṭitam /Kontext
RRÅ, V.kh., 6, 108.2
  śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet //Kontext
RRÅ, V.kh., 6, 113.2
  tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //Kontext
RRÅ, V.kh., 6, 114.2
  tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //Kontext
RRÅ, V.kh., 6, 116.2
  tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā //Kontext
RRÅ, V.kh., 6, 119.1
  tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet /Kontext
RRÅ, V.kh., 6, 119.2
  piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //Kontext
RRÅ, V.kh., 6, 122.1
  aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet /Kontext
RRÅ, V.kh., 6, 124.2
  anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet //Kontext
RRÅ, V.kh., 7, 1.1
  dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam /Kontext
RRÅ, V.kh., 7, 3.1
  svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam /Kontext
RRÅ, V.kh., 7, 3.1
  svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam /Kontext
RRÅ, V.kh., 7, 8.1
  vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā /Kontext
RRÅ, V.kh., 7, 10.2
  gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam //Kontext
RRÅ, V.kh., 7, 13.0
  vākucībrahmadhattūrabījāni cāmlavetasam //Kontext
RRÅ, V.kh., 7, 16.1
  snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /Kontext
RRÅ, V.kh., 7, 18.1
  liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /Kontext
RRÅ, V.kh., 7, 21.1
  ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat /Kontext
RRÅ, V.kh., 7, 23.1
  ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak /Kontext
RRÅ, V.kh., 7, 24.1
  bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca /Kontext
RRÅ, V.kh., 7, 24.2
  pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet //Kontext
RRÅ, V.kh., 7, 28.3
  śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet //Kontext
RRÅ, V.kh., 7, 36.1
  mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /Kontext
RRÅ, V.kh., 7, 37.1
  drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /Kontext
RRÅ, V.kh., 7, 41.2
  mārjārī ceśvarī guñjā kukkuṭī kṣīrakandakam //Kontext
RRÅ, V.kh., 7, 46.1
  dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /Kontext
RRÅ, V.kh., 7, 51.1
  mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 7, 54.1
  rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam /Kontext
RRÅ, V.kh., 7, 56.1
  svarṇena ca samāvartya samena jārayettataḥ /Kontext
RRÅ, V.kh., 7, 65.1
  drutasūtaṃ hiṅgulaṃ ca kaṅkuṣṭhaṃ gandhakaṃ śilā /Kontext
RRÅ, V.kh., 7, 88.1
  svarṇena ca samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 7, 89.1
  piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam /Kontext
RRÅ, V.kh., 7, 90.2
  dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 7, 91.2
  suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam /Kontext
RRÅ, V.kh., 7, 91.3
  kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 7, 94.2
  tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet //Kontext
RRÅ, V.kh., 7, 95.2
  drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā //Kontext
RRÅ, V.kh., 7, 96.1
  tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 96.2
  jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate //Kontext
RRÅ, V.kh., 7, 97.1
  kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam /Kontext
RRÅ, V.kh., 7, 101.1
  sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet /Kontext
RRÅ, V.kh., 7, 109.1
  sahasrāṃśena nāgasya drutasya rajatasya ca /Kontext
RRÅ, V.kh., 7, 112.1
  karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /Kontext
RRÅ, V.kh., 7, 116.1
  anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 7, 121.2
  drutaṃ ca tatsarvamamlavargeṇa mardayet //Kontext
RRÅ, V.kh., 7, 123.1
  sārayecca tridhā hema candrārkaṃ vedhayettataḥ /Kontext
RRÅ, V.kh., 7, 124.1
  hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 7, 126.1
  anena śatamāṃśena sitahema ca vedhayet /Kontext
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Kontext
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Kontext
RRÅ, V.kh., 8, 3.2
  pacettasmātsamuddhṛtya punastadvacca mardayet //Kontext
RRÅ, V.kh., 8, 4.1
  ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam /Kontext
RRÅ, V.kh., 8, 5.1
  tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet /Kontext
RRÅ, V.kh., 8, 6.1
  śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā /Kontext
RRÅ, V.kh., 8, 6.2
  viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā //Kontext
RRÅ, V.kh., 8, 7.1
  kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /Kontext
RRÅ, V.kh., 8, 7.2
  drute vaṅge pradātavyaṃ prativāpaṃ ca secayet //Kontext
RRÅ, V.kh., 8, 9.1
  śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam /Kontext
RRÅ, V.kh., 8, 10.1
  lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 8, 11.1
  patrādilepasekaṃ ca saptavārāṇi secayet /Kontext
RRÅ, V.kh., 8, 12.2
  dravair īśvaraliṅgyāśca dinamekaṃ vimardayet //Kontext
RRÅ, V.kh., 8, 26.1
  tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /Kontext
RRÅ, V.kh., 8, 34.2
  anena veṣṭayed golaṃ tadbahirnigaḍena ca //Kontext
RRÅ, V.kh., 8, 35.1
  svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat /Kontext
RRÅ, V.kh., 8, 35.2
  uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet //Kontext
RRÅ, V.kh., 8, 36.2
  dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam //Kontext
RRÅ, V.kh., 8, 39.2
  śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet //Kontext
RRÅ, V.kh., 8, 40.1
  ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam /Kontext
RRÅ, V.kh., 8, 41.1
  anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet /Kontext
RRÅ, V.kh., 8, 43.1
  tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam /Kontext
RRÅ, V.kh., 8, 47.2
  pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 8, 48.2
  drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt //Kontext
RRÅ, V.kh., 8, 51.1
  tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet /Kontext
RRÅ, V.kh., 8, 53.1
  pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet /Kontext
RRÅ, V.kh., 8, 53.1
  pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet /Kontext
RRÅ, V.kh., 8, 53.2
  taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //Kontext
RRÅ, V.kh., 8, 54.2
  tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 8, 59.2
  vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam //Kontext
RRÅ, V.kh., 8, 66.2
  vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca //Kontext
RRÅ, V.kh., 8, 66.2
  vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca //Kontext
RRÅ, V.kh., 8, 69.2
  tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 8, 72.2
  tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //Kontext
RRÅ, V.kh., 8, 73.2
  pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 8, 80.1
  viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam /Kontext
RRÅ, V.kh., 8, 88.1
  dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet /Kontext
RRÅ, V.kh., 8, 89.2
  daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 91.1
  śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /Kontext
RRÅ, V.kh., 8, 96.1
  palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /Kontext
RRÅ, V.kh., 8, 105.1
  tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet /Kontext
RRÅ, V.kh., 8, 109.1
  ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet /Kontext
RRÅ, V.kh., 8, 110.1
  kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 8, 111.1
  tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam /Kontext
RRÅ, V.kh., 8, 112.1
  vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /Kontext
RRÅ, V.kh., 8, 113.2
  tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam //Kontext
RRÅ, V.kh., 8, 118.4
  tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare //Kontext
RRÅ, V.kh., 8, 120.1
  bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam /Kontext
RRÅ, V.kh., 8, 122.1
  tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet /Kontext
RRÅ, V.kh., 8, 123.2
  tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam //Kontext
RRÅ, V.kh., 8, 125.2
  meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //Kontext
RRÅ, V.kh., 8, 128.0
  tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat //Kontext
RRÅ, V.kh., 8, 130.1
  tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam /Kontext
RRÅ, V.kh., 8, 131.1
  anena cārdhabhāgena tāmrapatrāṇi lepayet /Kontext
RRÅ, V.kh., 8, 132.1
  guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet /Kontext
RRÅ, V.kh., 8, 132.2
  tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā //Kontext
RRÅ, V.kh., 8, 137.1
  aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet /Kontext
RRÅ, V.kh., 8, 139.2
  śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ //Kontext
RRÅ, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Kontext
RRÅ, V.kh., 9, 1.2
  yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //Kontext
RRÅ, V.kh., 9, 3.1
  gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā /Kontext
RRÅ, V.kh., 9, 5.1
  mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 9, 6.1
  bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham /Kontext
RRÅ, V.kh., 9, 6.2
  bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /Kontext
RRÅ, V.kh., 9, 9.2
  nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt //Kontext
RRÅ, V.kh., 9, 9.2
  nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt //Kontext
RRÅ, V.kh., 9, 13.1
  tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam /Kontext
RRÅ, V.kh., 9, 20.2
  mardayedamlayogena dinānte taṃ ca golakam //Kontext
RRÅ, V.kh., 9, 21.2
  anena vedhayed golaṃ tadbahirnigalena ca //Kontext
RRÅ, V.kh., 9, 22.1
  svedādimelanāntaṃ ca kārayeddhemapiṣṭivat /Kontext
RRÅ, V.kh., 9, 23.2
  yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet //Kontext
RRÅ, V.kh., 9, 24.2
  evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet //Kontext
RRÅ, V.kh., 9, 29.2
  vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam //Kontext
RRÅ, V.kh., 9, 36.1
  svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat /Kontext
RRÅ, V.kh., 9, 39.1
  anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat /Kontext
RRÅ, V.kh., 9, 40.1
  svarṇena ca samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 9, 46.1
  dravairvartulapatrāyāḥ somavallyā dravaiśca vā /Kontext
RRÅ, V.kh., 9, 47.2
  pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ //Kontext
RRÅ, V.kh., 9, 52.1
  tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /Kontext
RRÅ, V.kh., 9, 52.2
  somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare //Kontext
RRÅ, V.kh., 9, 54.1
  tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam /Kontext
RRÅ, V.kh., 9, 65.1
  mṛtavajrasya bhāgaikaṃ bhāgaikaṃ hāṭakasya ca /Kontext
RRÅ, V.kh., 9, 67.1
  dattvā viḍavaṭīṃ caiva ekaviṃśativārakam /Kontext
RRÅ, V.kh., 9, 70.1
  bījair divyauṣadhānāṃ ca piṣṭvā mūṣāṃ pralepayet /Kontext
RRÅ, V.kh., 9, 73.1
  asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 9, 74.2
  vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet //Kontext
RRÅ, V.kh., 9, 76.2
  puṭe pacyāddivārātrau evaṃ kuryācca saptadhā //Kontext
RRÅ, V.kh., 9, 82.2
  devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 9, 84.1
  evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam /Kontext
RRÅ, V.kh., 9, 88.1
  ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet /Kontext
RRÅ, V.kh., 9, 89.2
  ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet //Kontext
RRÅ, V.kh., 9, 95.1
  śuddhena sūtarājena triguṇena ca saṃyutam /Kontext
RRÅ, V.kh., 9, 102.2
  samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca //Kontext
RRÅ, V.kh., 9, 103.1
  dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet /Kontext
RRÅ, V.kh., 9, 108.1
  svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat /Kontext
RRÅ, V.kh., 9, 108.1
  svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat /Kontext
RRÅ, V.kh., 9, 112.1
  tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet /Kontext
RRÅ, V.kh., 9, 121.2
  viṣṇukrāntā ca cakrāṅkā kaṇṭārī caiva ciñcikā //Kontext
RRÅ, V.kh., 9, 121.2
  viṣṇukrāntā ca cakrāṅkā kaṇṭārī caiva ciñcikā //Kontext
RRÅ, V.kh., 9, 124.2
  grasantyeva na saṃdehas tīvradhmātānalena ca //Kontext