References

RSK, 1, 8.1
  palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ /Context
RSK, 1, 9.2
  lohārkāśmajakhalve tu tapte caiva vimardayet //Context
RSK, 1, 13.2
  rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ //Context
RSK, 1, 15.2
  puṭed bhūdharayantre ca yāvajjīryati gandhakam //Context
RSK, 1, 17.1
  pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ /Context
RSK, 1, 17.1
  pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ /Context
RSK, 1, 19.1
  sūtabhasma dvidhā jñeyamūrdhvagaṃ talabhasma ca /Context
RSK, 1, 21.1
  saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā /Context
RSK, 1, 25.2
  dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //Context
RSK, 1, 26.1
  yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet /Context
RSK, 1, 27.1
  gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam /Context
RSK, 1, 28.2
  sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet //Context
RSK, 1, 30.1
  raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam /Context
RSK, 1, 31.2
  bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet //Context
RSK, 1, 35.1
  lavaṇādviṃśatirbhāgāḥ sūtaścāthaikabhāgikaḥ /Context
RSK, 1, 39.2
  cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //Context
RSK, 1, 43.1
  atejā aguruḥ śubhro lohahā cācalo rasaḥ /Context
RSK, 1, 47.2
  śuddhakāyaśca pathyāśī seveta pūjyapūjanāt //Context
RSK, 1, 48.1
  vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /Context
RSK, 1, 49.2
  kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate //Context
RSK, 1, 50.1
  tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /Context
RSK, 2, 2.1
  śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ /Context
RSK, 2, 2.2
  aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet //Context
RSK, 2, 3.1
  lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk /Context
RSK, 2, 7.1
  amlena mardayitvā tu kṛtvā tasya ca golakam /Context
RSK, 2, 17.1
  kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā /Context
RSK, 2, 18.1
  gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /Context
RSK, 2, 20.1
  gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet /Context
RSK, 2, 20.2
  svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet //Context
RSK, 2, 21.2
  tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ //Context
RSK, 2, 23.2
  aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham //Context
RSK, 2, 25.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /Context
RSK, 2, 33.1
  mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ /Context
RSK, 2, 33.1
  mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ /Context
RSK, 2, 33.2
  parasparamalābhe ca yojayettat parasparam //Context
RSK, 2, 34.2
  mṛdu kuṇṭhaṃ ca kāṇḍāraṃ trividhaṃ muṇḍamucyate //Context
RSK, 2, 35.1
  kharasāraṃ ca hotrāsaṃ tārāvartaṃ viḍaṃ tathā /Context
RSK, 2, 35.2
  kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //Context
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Context
RSK, 2, 37.2
  cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ //Context
RSK, 2, 44.2
  gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //Context
RSK, 2, 47.2
  sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet //Context
RSK, 2, 49.1
  kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā /Context
RSK, 2, 49.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Context
RSK, 2, 57.1
  sagandhaścotthito dhāturmardyaḥ kanyārase dinam /Context
RSK, 2, 58.2
  pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet //Context
RSK, 2, 59.1
  na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /Context
RSK, 2, 60.1
  tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat /Context
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Context
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Context
RSK, 2, 62.1
  mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam /Context
RSK, 2, 63.1
  varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam /Context
RSK, 2, 63.2
  mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet //Context
RSK, 2, 65.2
  vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane //Context
RSK, 2, 65.2
  vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane //Context
RSK, 2, 65.2
  vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane //Context
RSK, 3, 1.2
  gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ //Context
RSK, 3, 3.2
  auṣadhe ca rase caiva dātavyaṃ hitamicchatā //Context
RSK, 3, 3.2
  auṣadhe ca rase caiva dātavyaṃ hitamicchatā //Context
RSK, 3, 10.2
  phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau //Context
RSK, 3, 13.1
  purā devaiśca daityaiśca mathito ratnasāgaraḥ /Context
RSK, 3, 13.1
  purā devaiśca daityaiśca mathito ratnasāgaraḥ /Context
RSK, 3, 16.1
  āhlādinī buddhirūpā yoge mantre ca siddhidā /Context