Fundstellen

RCūM, 10, 1.2
  tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //Kontext
RCūM, 10, 1.2
  tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //Kontext
RCūM, 10, 7.1
  utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /Kontext
RCūM, 10, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Kontext
RCūM, 10, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Kontext
RCūM, 10, 11.2
  sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam //Kontext
RCūM, 10, 12.2
  grāsitaścenna yojyo'sau lohe caiva rasāyane //Kontext
RCūM, 10, 13.1
  niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /Kontext
RCūM, 10, 15.1
  sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /Kontext
RCūM, 10, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Kontext
RCūM, 10, 23.2
  agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet //Kontext
RCūM, 10, 28.2
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /Kontext
RCūM, 10, 30.1
  tadvanmustārasenāpi taṇḍulīyarasena ca /Kontext
RCūM, 10, 35.1
  evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /Kontext
RCūM, 10, 35.2
  bhavantyatīva tīvrāṇi rasādapyadhikāni ca //Kontext
RCūM, 10, 36.2
  vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ //Kontext
RCūM, 10, 37.1
  kāsamardaghanadhvanivāsānāṃ ca punarbhuvaḥ /Kontext
RCūM, 10, 37.2
  matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak //Kontext
RCūM, 10, 38.2
  khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam //Kontext
RCūM, 10, 38.2
  khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam //Kontext
RCūM, 10, 39.1
  pratyekamabhrakāṃśena dattvā caiva vimardayet /Kontext
RCūM, 10, 40.1
  pañcājaṃ pañcagavyaṃ ca pañcamāhiṣameva ca /Kontext
RCūM, 10, 40.1
  pañcājaṃ pañcagavyaṃ ca pañcamāhiṣameva ca /Kontext
RCūM, 10, 41.1
  payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /Kontext
RCūM, 10, 45.1
  śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca /Kontext
RCūM, 10, 48.2
  sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike //Kontext
RCūM, 10, 49.2
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //Kontext
RCūM, 10, 52.2
  yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane //Kontext
RCūM, 10, 55.2
  rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RCūM, 10, 59.4
  svedakledavadhānvrajanti ca punardhmātāśca sattvāni te //Kontext
RCūM, 10, 59.4
  svedakledavadhānvrajanti ca punardhmātāśca sattvāni te //Kontext
RCūM, 10, 60.2
  kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ /Kontext
RCūM, 10, 61.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Kontext
RCūM, 10, 61.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Kontext
RCūM, 10, 62.1
  śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /Kontext
RCūM, 10, 62.1
  śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /Kontext
RCūM, 10, 62.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RCūM, 10, 62.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RCūM, 10, 66.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Kontext
RCūM, 10, 67.2
  yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //Kontext
RCūM, 10, 67.2
  yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //Kontext
RCūM, 10, 67.2
  yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //Kontext
RCūM, 10, 72.1
  viṣeṇāmṛtayuktena girau ca marutāhvaye /Kontext
RCūM, 10, 74.1
  niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /Kontext
RCūM, 10, 75.2
  nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //Kontext
RCūM, 10, 77.1
  nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /Kontext
RCūM, 10, 86.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Kontext
RCūM, 10, 89.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Kontext
RCūM, 10, 89.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Kontext
RCūM, 10, 92.1
  śilāṃ pañcaguṇāṃ cāpi nālikāyantrake khalu /Kontext
RCūM, 10, 93.1
  sarvamekatra saṃcūrṇya paṭena parigālya ca /Kontext
RCūM, 10, 94.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //Kontext
RCūM, 10, 95.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ //Kontext
RCūM, 10, 96.1
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /Kontext
RCūM, 10, 100.3
  salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //Kontext
RCūM, 10, 101.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /Kontext
RCūM, 10, 101.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
RCūM, 10, 104.1
  śilayā gandhatālābhyāṃ mātuluṅgarasena ca /Kontext
RCūM, 10, 105.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /Kontext
RCūM, 10, 105.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /Kontext
RCūM, 10, 105.2
  pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RCūM, 10, 111.2
  sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //Kontext
RCūM, 10, 112.2
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Kontext
RCūM, 10, 113.1
  nāgārjunena nirdiṣṭau rasaśca rasakāvubhau /Kontext
RCūM, 10, 114.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Kontext
RCūM, 10, 114.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Kontext
RCūM, 10, 118.2
  sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //Kontext
RCūM, 10, 119.1
  liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /Kontext
RCūM, 10, 123.2
  mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham //Kontext
RCūM, 10, 127.2
  paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca //Kontext
RCūM, 10, 127.2
  paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca //Kontext
RCūM, 10, 127.2
  paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca //Kontext
RCūM, 10, 128.1
  raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam /Kontext
RCūM, 10, 128.2
  yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /Kontext
RCūM, 10, 128.2
  yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /Kontext
RCūM, 10, 128.3
  rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //Kontext
RCūM, 10, 128.3
  rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //Kontext
RCūM, 10, 131.2
  durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //Kontext
RCūM, 10, 132.2
  siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam //Kontext
RCūM, 10, 132.2
  siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam //Kontext
RCūM, 10, 134.2
  eraṇḍatailagavyājyairmātuluṅgarasena ca //Kontext
RCūM, 10, 136.1
  triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam /Kontext
RCūM, 10, 138.1
  guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat /Kontext
RCūM, 10, 139.1
  mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /Kontext
RCūM, 10, 139.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca //Kontext
RCūM, 10, 139.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca //Kontext
RCūM, 10, 140.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RCūM, 10, 142.2
  tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam //Kontext
RCūM, 10, 145.2
  kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ //Kontext
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Kontext
RCūM, 11, 3.1
  tathā cāmalasāraḥ syād yo bhavetpītavarṇavān /Kontext
RCūM, 11, 4.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Kontext
RCūM, 11, 4.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Kontext
RCūM, 11, 7.2
  gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //Kontext
RCūM, 11, 10.1
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /Kontext
RCūM, 11, 12.2
  sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca //Kontext
RCūM, 11, 19.1
  vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet /Kontext
RCūM, 11, 19.2
  aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet //Kontext
RCūM, 11, 20.1
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet /Kontext
RCūM, 11, 20.2
  kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām //Kontext
RCūM, 11, 21.1
  āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca /Kontext
RCūM, 11, 24.2
  ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā //Kontext
RCūM, 11, 27.1
  athāpāmārgatoyena satailamaricena ca /Kontext
RCūM, 11, 28.1
  takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu /Kontext
RCūM, 11, 32.2
  svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram //Kontext
RCūM, 11, 34.1
  śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /Kontext
RCūM, 11, 34.2
  snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //Kontext
RCūM, 11, 36.2
  sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā //Kontext
RCūM, 11, 38.1
  yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /Kontext
RCūM, 11, 38.2
  śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet //Kontext
RCūM, 11, 40.1
  sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam /Kontext
RCūM, 11, 42.1
  anāvṛte pradeśe ca saptayāmāvadhi dhruvam /Kontext
RCūM, 11, 42.2
  svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet //Kontext
RCūM, 11, 43.1
  chāgalasyātha bālasya malena ca samanvitam /Kontext
RCūM, 11, 44.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Kontext
RCūM, 11, 45.1
  tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /Kontext
RCūM, 11, 50.1
  phaṭikā phullikā ceti dvividhā parikīrtitā /Kontext
RCūM, 11, 51.1
  vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ /Kontext
RCūM, 11, 51.2
  nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā /Kontext
RCūM, 11, 52.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca /Kontext
RCūM, 11, 52.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca //Kontext
RCūM, 11, 54.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Kontext
RCūM, 11, 55.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Kontext
RCūM, 11, 55.2
  tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā //Kontext
RCūM, 11, 57.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca //Kontext
RCūM, 11, 60.1
  bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /Kontext
RCūM, 11, 62.2
  sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca /Kontext
RCūM, 11, 62.2
  sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca /Kontext
RCūM, 11, 62.3
  nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate //Kontext
RCūM, 11, 64.1
  rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham /Kontext
RCūM, 11, 73.2
  kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam //Kontext
RCūM, 11, 76.1
  nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ /Kontext
RCūM, 11, 79.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Kontext
RCūM, 11, 85.1
  pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /Kontext
RCūM, 11, 87.1
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Kontext
RCūM, 11, 87.2
  pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ //Kontext
RCūM, 11, 90.1
  kampillaścāparo gaurīpāṣāṇo navasārakaḥ /Kontext
RCūM, 11, 90.2
  kapardo vahnijāraśca girisindūrahiṅgulau //Kontext
RCūM, 11, 95.1
  karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ /Kontext
RCūM, 11, 96.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Kontext
RCūM, 11, 97.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam //Kontext
RCūM, 11, 99.1
  sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā /Kontext
RCūM, 11, 99.2
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Kontext
RCūM, 11, 105.1
  mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /Kontext
RCūM, 11, 110.2
  śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //Kontext
RCūM, 11, 111.1
  sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /Kontext
RCūM, 11, 114.1
  yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /Kontext
RCūM, 11, 114.2
  dhmātāni śuddhivargeṇa milanti ca parasparam //Kontext
RCūM, 12, 1.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /Kontext
RCūM, 12, 1.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /Kontext
RCūM, 12, 1.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Kontext
RCūM, 12, 1.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Kontext
RCūM, 12, 2.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Kontext
RCūM, 12, 3.1
  rase rasāyane dāne dhāraṇe ca devatārcane /Kontext
RCūM, 12, 4.1
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /Kontext
RCūM, 12, 6.2
  cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā //Kontext
RCūM, 12, 9.2
  ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //Kontext
RCūM, 12, 12.2
  nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā //Kontext
RCūM, 12, 20.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Kontext
RCūM, 12, 21.1
  aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram /Kontext
RCūM, 12, 26.1
  āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /Kontext
RCūM, 12, 27.1
  grāsastrāsaśca binduśca rekhā ca jalagarbhatā /Kontext
RCūM, 12, 27.1
  grāsastrāsaśca binduśca rekhā ca jalagarbhatā /Kontext
RCūM, 12, 27.1
  grāsastrāsaśca binduśca rekhā ca jalagarbhatā /Kontext
RCūM, 12, 28.1
  kṣetratoyabhavā doṣā ratneṣu na laganti ca /Kontext
RCūM, 12, 30.2
  sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca //Kontext
RCūM, 12, 33.1
  śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca /Kontext
RCūM, 12, 43.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Kontext
RCūM, 12, 43.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Kontext
RCūM, 12, 44.1
  jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram /Kontext
RCūM, 12, 46.1
  komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca /Kontext
RCūM, 12, 46.2
  cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā //Kontext
RCūM, 12, 46.2
  cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā //Kontext
RCūM, 12, 52.2
  raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate //Kontext
RCūM, 12, 55.1
  puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ /Kontext
RCūM, 12, 55.2
  taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca /Kontext
RCūM, 12, 55.3
  rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ //Kontext
RCūM, 12, 57.2
  māṃsadrāvyamlavetaśca cūlikālavaṇaṃ tathā //Kontext
RCūM, 12, 58.2
  dravantī ca rudantī ca payasyā citramūlakam //Kontext
RCūM, 12, 58.2
  dravantī ca rudantī ca payasyā citramūlakam //Kontext
RCūM, 12, 60.1
  guṇavantyeva ratnāni jātimanti śubhāni ca /Kontext
RCūM, 12, 61.1
  punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /Kontext
RCūM, 12, 68.2
  rase rasāyane dāne dhāraṇe cānyathānyathā //Kontext
RCūM, 13, 2.2
  puṭedvanagiriṇḍaiśca pañcavārāṇi yatnataḥ //Kontext
RCūM, 13, 3.1
  evaṃ śilālakābhyāṃ ca puṭennīlāñjanena ca /Kontext
RCūM, 13, 3.1
  evaṃ śilālakābhyāṃ ca puṭennīlāñjanena ca /Kontext
RCūM, 13, 8.1
  jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ /Kontext
RCūM, 13, 10.2
  dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam //Kontext
RCūM, 13, 16.1
  līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā /Kontext
RCūM, 13, 17.1
  tattadrogānupānaiśca nihanti sakalāmayān /Kontext
RCūM, 13, 18.2
  nāgodaropaviṣṭaṃ ca hanti strīṇāṃ ca vegataḥ //Kontext
RCūM, 13, 18.2
  nāgodaropaviṣṭaṃ ca hanti strīṇāṃ ca vegataḥ //Kontext
RCūM, 13, 21.1
  triṃśadvibhāgikaṃ vajraṃ ṣoḍaśāṃśaṃ ca nīlakam /Kontext
RCūM, 13, 23.2
  pravālādīni bhasmāni vinikṣipya vimiśrya ca //Kontext
RCūM, 13, 25.1
  vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /Kontext
RCūM, 13, 26.1
  kṣayaṃ ca maṇḍalārdhena grahaṇīṃ pāṇḍukāmale /Kontext
RCūM, 13, 27.2
  gudarogaṃ ca mandāgniṃ mūtravātamaśeṣataḥ //Kontext
RCūM, 13, 28.2
  vyoṣājyacitratoyaiśca hyanupānamaśeṣataḥ //Kontext
RCūM, 13, 29.3
  āmaroge ca dātavyo bhiṣagbhirvatsarāvadhi //Kontext
RCūM, 13, 34.2
  asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ /Kontext
RCūM, 13, 35.2
  tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam //Kontext
RCūM, 13, 36.1
  tāmrasyārdhaṃ ca rajataṃ jātarūpaṃ tadardhakam /Kontext
RCūM, 13, 36.2
  vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam //Kontext
RCūM, 13, 37.1
  tatsamaṃ sūryakāntaṃ ca māritaṃ balinā saha /Kontext
RCūM, 13, 38.1
  nīlāñjanālatāpyānāṃ pṛthak tāni puṭāni ca /Kontext
RCūM, 13, 40.1
  rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ /Kontext
RCūM, 13, 41.2
  tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam //Kontext
RCūM, 13, 42.1
  tāvanmātraṃ ca kāntāyaḥ sarvaṃ vāritaraṃ kṛtam /Kontext
RCūM, 13, 42.2
  aṣṭamāṃśaśca sūtasya sarvebhyaḥ parikīrtitaḥ //Kontext
RCūM, 13, 45.1
  sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ /Kontext
RCūM, 13, 45.2
  guñjāṭaṅkaṇasikthaiśca bhūnāgasya rajovṛtam //Kontext
RCūM, 13, 49.2
  jñātājñāteṣu sarveṣu gadeṣu vividheṣu ca //Kontext
RCūM, 13, 52.1
  nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam /Kontext
RCūM, 13, 52.2
  svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam //Kontext
RCūM, 13, 52.2
  svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam //Kontext
RCūM, 13, 53.1
  samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam /Kontext
RCūM, 13, 56.2
  jvaraṃ pāṇḍuṃ kṣayaṃ kāsaṃ śūlamarśaśca gulmakam //Kontext
RCūM, 13, 57.1
  udaraṃ kuṣṭharogaṃ ca śvāsaṃ pañcavidhaṃ tathā /Kontext
RCūM, 13, 58.2
  puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //Kontext
RCūM, 13, 61.2
  pūrvabhasmatrayaṃ kṣiptvā vimiśrya ca samāharet //Kontext
RCūM, 13, 64.1
  karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram /Kontext
RCūM, 13, 65.2
  tadbhasmanāṣṭaśāṇena tadardhaṃ mṛtahema ca //Kontext
RCūM, 13, 66.1
  tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam /Kontext
RCūM, 13, 66.2
  mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam //Kontext
RCūM, 13, 70.1
  cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca /Kontext
RCūM, 13, 70.1
  cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca /Kontext
RCūM, 13, 77.1
  dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni /Kontext
RCūM, 14, 10.1
  ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /Kontext
RCūM, 14, 10.2
  snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //Kontext
RCūM, 14, 11.1
  rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu /Kontext
RCūM, 14, 11.1
  rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu /Kontext
RCūM, 14, 18.2
  triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam //Kontext
RCūM, 14, 21.2
  rase rasāyane loharañjane cātiśasyate //Kontext
RCūM, 14, 25.1
  vinā bilvaphalaṃ cātra sarvamanyat praśasyate /Kontext
RCūM, 14, 26.1
  sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam /Kontext
RCūM, 14, 31.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Kontext
RCūM, 14, 31.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Kontext
RCūM, 14, 31.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā //Kontext
RCūM, 14, 34.2
  ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca //Kontext
RCūM, 14, 35.2
  svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām //Kontext
RCūM, 14, 37.3
  rañjayanti ca raktāni dehalohobhayārthakṛt //Kontext
RCūM, 14, 38.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /Kontext
RCūM, 14, 38.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam //Kontext
RCūM, 14, 38.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam //Kontext
RCūM, 14, 40.1
  mlecchaṃ nepālakaṃ ceti tayornepālamuttamam /Kontext
RCūM, 14, 41.2
  kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam //Kontext
RCūM, 14, 43.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Kontext
RCūM, 14, 46.1
  pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate /Kontext
RCūM, 14, 49.1
  niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca /Kontext
RCūM, 14, 50.2
  jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca //Kontext
RCūM, 14, 53.1
  dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /Kontext
RCūM, 14, 53.2
  vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //Kontext
RCūM, 14, 55.1
  vilipya sāraghopetasitayā ca trivārakam /Kontext
RCūM, 14, 56.2
  puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate //Kontext
RCūM, 14, 58.2
  sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ //Kontext
RCūM, 14, 60.2
  tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca //Kontext
RCūM, 14, 63.1
  viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /Kontext
RCūM, 14, 64.1
  atireke 'tivāntau ca santāpe cātimātrake /Kontext
RCūM, 14, 64.1
  atireke 'tivāntau ca santāpe cātimātrake /Kontext
RCūM, 14, 66.2
  śulbatulyena sūtena balinā tatsamena ca //Kontext
RCūM, 14, 67.1
  tadardhāṃśena tālena śilayā ca tadardhayā /Kontext
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Kontext
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Kontext
RCūM, 14, 70.1
  tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /Kontext
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Kontext
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Kontext
RCūM, 14, 77.1
  muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam /Kontext
RCūM, 14, 77.1
  muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam /Kontext
RCūM, 14, 77.2
  mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate //Kontext
RCūM, 14, 80.1
  kharaṃ sāraṃ ca honnālaṃ tārāpaṭṭaṃ ca bhājaram /Kontext
RCūM, 14, 80.1
  kharaṃ sāraṃ ca honnālaṃ tārāpaṭṭaṃ ca bhājaram /Kontext
RCūM, 14, 80.2
  kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //Kontext
RCūM, 14, 83.2
  chedane cātiparuṣaṃ honnālam iti kathyate //Kontext
RCūM, 14, 84.1
  yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /Kontext
RCūM, 14, 84.2
  nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam //Kontext
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Kontext
RCūM, 14, 87.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //Kontext
RCūM, 14, 88.2
  cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param //Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 14, 107.2
  piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //Kontext
RCūM, 14, 111.2
  punaśca pūrvavad dhmātvā mārayedakhilāyasam //Kontext
RCūM, 14, 114.2
  hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RCūM, 14, 114.2
  hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RCūM, 14, 115.2
  jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ //Kontext
RCūM, 14, 120.2
  mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām //Kontext
RCūM, 14, 120.2
  mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām //Kontext
RCūM, 14, 121.0
  śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā //Kontext
RCūM, 14, 121.0
  śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā //Kontext
RCūM, 14, 122.2
  līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //Kontext
RCūM, 14, 125.1
  tathā liṅgīphalāmbhobhir dhātrīphalarasena ca /Kontext
RCūM, 14, 127.2
  lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī //Kontext
RCūM, 14, 129.2
  hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //Kontext
RCūM, 14, 131.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /Kontext
RCūM, 14, 132.1
  dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam /Kontext
RCūM, 14, 133.2
  medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //Kontext
RCūM, 14, 136.2
  bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca //Kontext
RCūM, 14, 139.1
  vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Kontext
RCūM, 14, 144.2
  śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /Kontext
RCūM, 14, 146.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Kontext
RCūM, 14, 147.2
  drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //Kontext
RCūM, 14, 148.3
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /Kontext
RCūM, 14, 148.4
  bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam //Kontext
RCūM, 14, 152.2
  vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ //Kontext
RCūM, 14, 153.1
  raktaṃ tajjāyate bhasma kapotacchāyameva ca /Kontext
RCūM, 14, 155.2
  pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca //Kontext
RCūM, 14, 156.1
  kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /Kontext
RCūM, 14, 157.1
  triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /Kontext
RCūM, 14, 157.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet //Kontext
RCūM, 14, 159.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Kontext
RCūM, 14, 159.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Kontext
RCūM, 14, 160.1
  grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam /Kontext
RCūM, 14, 160.1
  grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam /Kontext
RCūM, 14, 160.2
  sarvān gudajadoṣāṃśca tattadrogānupānataḥ //Kontext
RCūM, 14, 162.1
  gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /Kontext
RCūM, 14, 162.2
  susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā //Kontext
RCūM, 14, 164.2
  krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā //Kontext
RCūM, 14, 165.2
  yakṛtplīhaharā śītavīryā ca parikīrtitā //Kontext
RCūM, 14, 166.1
  taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite /Kontext
RCūM, 14, 168.2
  chāgena kṛṣṇavarṇena mattena taruṇena ca //Kontext
RCūM, 14, 170.2
  mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam //Kontext
RCūM, 14, 173.1
  aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca /Kontext
RCūM, 14, 174.2
  nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //Kontext
RCūM, 14, 176.1
  kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /Kontext
RCūM, 14, 177.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Kontext
RCūM, 14, 180.2
  rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam //Kontext
RCūM, 14, 181.2
  amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham //Kontext
RCūM, 14, 183.2
  jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /Kontext
RCūM, 14, 186.2
  nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //Kontext
RCūM, 14, 190.2
  dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //Kontext
RCūM, 14, 192.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Kontext
RCūM, 14, 193.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Kontext
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RCūM, 14, 198.1
  kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /Kontext
RCūM, 14, 199.2
  āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca //Kontext
RCūM, 14, 200.1
  kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet /Kontext
RCūM, 14, 201.1
  tatra prādeśike gartte sīsapātraṃ nidhāya ca /Kontext
RCūM, 14, 201.2
  paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret //Kontext
RCūM, 14, 210.2
  saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam //Kontext
RCūM, 14, 213.1
  nistvacāṅkolabījāni kiṃcijjarjaritāni ca /Kontext
RCūM, 14, 215.1
  kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /Kontext
RCūM, 14, 215.2
  śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //Kontext
RCūM, 14, 215.2
  śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //Kontext
RCūM, 14, 215.2
  śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //Kontext
RCūM, 14, 225.1
  rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare /Kontext
RCūM, 14, 228.1
  tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ /Kontext
RCūM, 15, 3.1
  āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /Kontext
RCūM, 15, 8.1
  nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /Kontext
RCūM, 15, 8.2
  gaṅgayā ca bahiḥkṣiptaṃ nitarāṃ dahyamānayā //Kontext
RCūM, 15, 10.2
  tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā //Kontext
RCūM, 15, 13.2
  snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /Kontext
RCūM, 15, 13.3
  tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //Kontext
RCūM, 15, 17.1
  rasendraśca rasaścaiva syātāṃ siddharasāvubhau /Kontext
RCūM, 15, 17.1
  rasendraśca rasaścaiva syātāṃ siddharasāvubhau /Kontext
RCūM, 15, 20.2
  tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ //Kontext
RCūM, 15, 23.1
  doṣo malo viṣaṃ vahnir mado darpaśca tatphalam /Kontext
RCūM, 15, 23.2
  mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ //Kontext
RCūM, 15, 25.1
  kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām /Kontext
RCūM, 15, 25.1
  kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām /Kontext
RCūM, 15, 25.2
  unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ //Kontext
RCūM, 15, 26.1
  etān sūtagatān doṣān pañca sapta ca kañcukāḥ /Kontext
RCūM, 15, 27.2
  sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //Kontext
RCūM, 15, 28.2
  mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //Kontext
RCūM, 15, 29.2
  doṣāṇāṃ kañcukānāṃ ca yathāvatpariśodhanam //Kontext
RCūM, 15, 32.2
  sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //Kontext
RCūM, 15, 34.1
  svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam /Kontext
RCūM, 15, 34.2
  nirodho niyamaśceti śuciḥ saptavidhā matā /Kontext
RCūM, 15, 36.1
  mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /Kontext
RCūM, 15, 41.2
  darpaṃ muñcati ca kṣipramiti doṣaviśodhanam //Kontext
RCūM, 15, 44.1
  girikarṇyā jayantyāśca svarasairbhāvito rasaḥ /Kontext
RCūM, 15, 46.1
  sitāsārdrakatakraiśca mardayitvā tathotthitaḥ /Kontext
RCūM, 15, 46.2
  dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //Kontext
RCūM, 15, 47.1
  kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ /Kontext
RCūM, 15, 50.2
  nāgavaṅgavinirmuktaḥ tataścaitat prajāyate //Kontext
RCūM, 15, 58.1
  bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā /Kontext
RCūM, 15, 58.2
  sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //Kontext
RCūM, 15, 58.2
  sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //Kontext
RCūM, 15, 59.1
  maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ /Kontext
RCūM, 15, 60.1
  navamādhyāyanirdiṣṭadīpanīyagaṇena ca /Kontext
RCūM, 15, 61.2
  kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate //Kontext
RCūM, 15, 62.1
  kalāṃśatāpyasattvena svarṇena dviguṇena ca /Kontext
RCūM, 15, 62.2
  yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca //Kontext
RCūM, 15, 64.2
  evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ //Kontext
RCūM, 15, 65.2
  vinā bhāgyena tapasā prasādeneśvarasya ca //Kontext
RCūM, 15, 70.1
  daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ /Kontext
RCūM, 15, 71.1
  daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /Kontext
RCūM, 15, 72.1
  mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /Kontext
RCūM, 15, 72.2
  rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //Kontext
RCūM, 15, 72.2
  rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //Kontext
RCūM, 16, 5.2
  taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret //Kontext
RCūM, 16, 7.2
  utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā //Kontext
RCūM, 16, 10.1
  tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ /Kontext
RCūM, 16, 12.1
  kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /Kontext
RCūM, 16, 12.2
  strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti //Kontext
RCūM, 16, 17.2
  rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu //Kontext
RCūM, 16, 18.1
  tatsattvaṃ gālayitvā ca vāsasā ravakānvitam /Kontext
RCūM, 16, 30.2
  sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //Kontext
RCūM, 16, 32.1
  kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ /Kontext
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Kontext
RCūM, 16, 38.2
  cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate //Kontext
RCūM, 16, 39.1
  jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake /Kontext
RCūM, 16, 39.2
  pañcamādhyāyamadhye ca nirdiṣṭaṃ kūrmayantrakam //Kontext
RCūM, 16, 40.1
  ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /Kontext
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Kontext
RCūM, 16, 43.2
  pañcamādhyāyanirdiṣṭe yantre caivāntarālike /Kontext
RCūM, 16, 49.3
  sevanādramate cāsāvaṅganānāṃ śataṃ tathā //Kontext
RCūM, 16, 52.1
  evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ /Kontext
RCūM, 16, 58.1
  baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /Kontext
RCūM, 16, 63.2
  pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam //Kontext
RCūM, 16, 64.1
  vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam /Kontext
RCūM, 16, 66.1
  tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ /Kontext
RCūM, 16, 68.1
  saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /Kontext
RCūM, 16, 72.1
  manthānabhairavādyaiśca śatakoṭipravistaraiḥ /Kontext
RCūM, 16, 72.2
  koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /Kontext
RCūM, 16, 74.1
  gandhavatyaparijñānādayathāvacca sādhanāt /Kontext
RCūM, 16, 77.1
  vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ /Kontext
RCūM, 16, 77.1
  vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ /Kontext
RCūM, 16, 80.1
  tatra bālaḥ kumāraśca neṣyate tu rasāyane /Kontext
RCūM, 16, 81.1
  vṛddhaścaivātivṛddhaśca dehalohakarāvubhau /Kontext
RCūM, 16, 81.1
  vṛddhaścaivātivṛddhaśca dehalohakarāvubhau /Kontext
RCūM, 16, 85.1
  tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca /Kontext
RCūM, 16, 85.2
  suvarṇasya ca bījāni vidhāya parijārayet //Kontext
RCūM, 16, 89.3
  kuryādbhīmasamaṃ martyaṃ mukte ca vikramam //Kontext
RCūM, 16, 92.3
  kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //Kontext
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Kontext
RCūM, 16, 97.2
  bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt //Kontext
RCūM, 3, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Kontext
RCūM, 3, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Kontext
RCūM, 3, 4.2
  śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā //Kontext
RCūM, 3, 6.1
  sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām /Kontext
RCūM, 3, 8.2
  manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ //Kontext
RCūM, 3, 9.1
  āyasāstaptakhalvāśca mardakāśca tathāvidhāḥ /Kontext
RCūM, 3, 9.1
  āyasāstaptakhalvāśca mardakāśca tathāvidhāḥ /Kontext
RCūM, 3, 10.1
  cālanī ca kaṭatrāṇī śilā laulī ca kaṇḍanī /Kontext
RCūM, 3, 10.1
  cālanī ca kaṭatrāṇī śilā laulī ca kaṇḍanī /Kontext
RCūM, 3, 11.2
  śikhitrā govaraṃ caiva śarkarā ca sitopalā //Kontext
RCūM, 3, 11.2
  śikhitrā govaraṃ caiva śarkarā ca sitopalā //Kontext
RCūM, 3, 12.1
  kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca /Kontext
RCūM, 3, 12.2
  śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ //Kontext
RCūM, 3, 13.1
  kṣuraprāśca tathā pālyo yaccānyattatra yujyate /Kontext
RCūM, 3, 13.1
  kṣuraprāśca tathā pālyo yaccānyattatra yujyate /Kontext
RCūM, 3, 13.2
  pālikā karṇikā caiva śākacchedanaśastrikā //Kontext
RCūM, 3, 14.2
  tatropayogi yaccānyattatsarvaṃ paravidyayā //Kontext
RCūM, 3, 16.1
  cālinī trividhā proktā tatsvarūpaṃ ca kathyate /Kontext
RCūM, 3, 17.2
  cūrṇacālanahetośca cālanyanyāpi vaṃśajā //Kontext
RCūM, 3, 21.1
  kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /Kontext
RCūM, 3, 21.2
  piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā //Kontext
RCūM, 3, 22.1
  karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ /Kontext
RCūM, 3, 22.2
  kūpikā champikā siddhā golā caiva karaṇḍikā //Kontext
RCūM, 3, 23.1
  caṣakā ca kaṭorī ca vāṭikā ghoṭikā tathā /Kontext
RCūM, 3, 23.1
  caṣakā ca kaṭorī ca vāṭikā ghoṭikā tathā /Kontext
RCūM, 3, 23.2
  kacolī grāhikā ceti nāmānyekārthakāni hi //Kontext
RCūM, 3, 24.1
  rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ /Kontext
RCūM, 3, 25.2
  sadayaḥ padmahastaśca saṃyojyo rasavaidyake //Kontext
RCūM, 3, 28.1
  rasapākāvasāne hi sadāghoraṃ ca jāpayet /Kontext
RCūM, 3, 29.2
  baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ //Kontext
RCūM, 3, 30.1
  bhūtatrāsanavidyāśca te yojyāḥ balisādhane /Kontext
RCūM, 3, 31.2
  dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ //Kontext
RCūM, 4, 1.2
  paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā //Kontext
RCūM, 4, 3.1
  bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ /Kontext
RCūM, 4, 6.1
  dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ /Kontext
RCūM, 4, 14.3
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
RCūM, 4, 17.2
  sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //Kontext
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Kontext
RCūM, 4, 21.2
  kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva /Kontext
RCūM, 4, 29.2
  āvāpyaṃ vāpanīye ca bhāge diṣṭe ca diṣṭavat //Kontext
RCūM, 4, 29.2
  āvāpyaṃ vāpanīye ca bhāge diṣṭe ca diṣṭavat //Kontext
RCūM, 4, 34.2
  tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ //Kontext
RCūM, 4, 40.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
RCūM, 4, 40.2
  kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam //Kontext
RCūM, 4, 41.1
  drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /Kontext
RCūM, 4, 47.2
  liptvā limpetsitārkasya payasā śilayāpi ca //Kontext
RCūM, 4, 53.2
  mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā //Kontext
RCūM, 4, 56.2
  itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Kontext
RCūM, 4, 60.2
  athaikapalanāgena tāvatā trapuṇāpi ca //Kontext
RCūM, 4, 62.1
  tataḥ sārarasendreṇa sattvena rasakasya ca /Kontext
RCūM, 4, 63.2
  palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca //Kontext
RCūM, 4, 64.2
  nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca //Kontext
RCūM, 4, 65.1
  śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu /Kontext
RCūM, 4, 66.2
  daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca //Kontext
RCūM, 4, 71.1
  mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram /Kontext
RCūM, 4, 75.2
  rañjitaśca rasāllohād dhmānādvā cirakālataḥ /Kontext
RCūM, 4, 78.1
  taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat /Kontext
RCūM, 4, 81.2
  agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam //Kontext
RCūM, 4, 87.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
RCūM, 4, 93.1
  grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /Kontext
RCūM, 4, 93.2
  samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //Kontext
RCūM, 4, 94.2
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate //Kontext
RCūM, 4, 94.2
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate //Kontext
RCūM, 4, 100.1
  nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā /Kontext
RCūM, 4, 100.2
  drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam //Kontext
RCūM, 4, 103.1
  kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā /Kontext
RCūM, 4, 103.1
  kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā /Kontext
RCūM, 4, 106.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext
RCūM, 4, 107.1
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /Kontext
RCūM, 4, 107.1
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /Kontext
RCūM, 4, 108.1
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram /Kontext
RCūM, 4, 109.1
  saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /Kontext
RCūM, 4, 112.2
  prakāśanaṃ ca varṇasya tadudghāṭanamīritam //Kontext
RCūM, 5, 5.2
  nirudgārāśmajaś caikastadanyo lohasambhavaḥ //Kontext
RCūM, 5, 7.2
  gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //Kontext
RCūM, 5, 9.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Kontext
RCūM, 5, 10.1
  mardakaścipiṭo'dhastāt sugrahaśca śikhopari /Kontext
RCūM, 5, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam /Kontext
RCūM, 5, 12.2
  tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā //Kontext
RCūM, 5, 19.2
  navāṅgulakavistārakaṇṭhena ca samanvitā //Kontext
RCūM, 5, 20.2
  sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām //Kontext
RCūM, 5, 27.2
  pātanaiśca vinā sūto na tarāṃ doṣamujhati //Kontext
RCūM, 5, 28.1
  tribhirevordhvapātaiśca kasmāddoṣānna mucyate /Kontext
RCūM, 5, 32.1
  ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ /Kontext
RCūM, 5, 37.1
  tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca /Kontext
RCūM, 5, 37.1
  tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca /Kontext
RCūM, 5, 39.1
  tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /Kontext
RCūM, 5, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Kontext
RCūM, 5, 40.1
  kāntalohamayīṃ khārīṃ dadyād gandhasya copari /Kontext
RCūM, 5, 41.1
  tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /Kontext
RCūM, 5, 43.2
  amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram //Kontext
RCūM, 5, 44.2
  sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca //Kontext
RCūM, 5, 45.1
  kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake /Kontext
RCūM, 5, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Kontext
RCūM, 5, 49.2
  nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca //Kontext
RCūM, 5, 50.1
  mallapālikayormadhye mṛdā samyaṅnirudhya ca /Kontext
RCūM, 5, 50.2
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //Kontext
RCūM, 5, 51.2
  sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca //Kontext
RCūM, 5, 53.1
  yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca /Kontext
RCūM, 5, 55.1
  tataścācchādayetsamyaggostanākāramūṣayā /Kontext
RCūM, 5, 59.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Kontext
RCūM, 5, 61.1
  nandī nāgārjunaścaiva brahmajyotirmunīśvaraḥ /Kontext
RCūM, 5, 61.2
  vetti śrīsomadevaśca nāparaḥ pṛthivītale //Kontext
RCūM, 5, 62.2
  cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ //Kontext
RCūM, 5, 66.2
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca //Kontext
RCūM, 5, 69.2
  pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim //Kontext
RCūM, 5, 70.2
  koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam //Kontext
RCūM, 5, 71.2
  tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām //Kontext
RCūM, 5, 72.2
  jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ //Kontext
RCūM, 5, 73.1
  adhaḥśikhena pūrvoktapidhānena pidhāya ca /Kontext
RCūM, 5, 74.1
  saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ /Kontext
RCūM, 5, 79.2
  kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca //Kontext
RCūM, 5, 80.1
  tiryaglohaśalākāśca tanvīstiryag vinikṣipet /Kontext
RCūM, 5, 82.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ /Kontext
RCūM, 5, 85.1
  dhūpayecca yathāyogyai rasairuparasairapi /Kontext
RCūM, 5, 86.2
  tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //Kontext
RCūM, 5, 88.2
  svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca //Kontext
RCūM, 5, 90.2
  nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet //Kontext
RCūM, 5, 93.1
  ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RCūM, 5, 95.2
  vidhinā viniyogaśca somadevena kīrtyate //Kontext
RCūM, 5, 96.2
  pātanī vahnimitrā ca rasavādibhir īryate //Kontext
RCūM, 5, 97.2
  upādānaṃ bhavettasyā mṛttikā lohameva ca //Kontext
RCūM, 5, 99.2
  andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam //Kontext
RCūM, 5, 100.3
  tadabhāve ca vālmīkī kaulālī samudīryate //Kontext
RCūM, 5, 101.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Kontext
RCūM, 5, 101.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe //Kontext
RCūM, 5, 103.1
  mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext
RCūM, 5, 106.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 5, 110.1
  gāraśca mṛttikātulyaḥ sarvairetair vimarditā /Kontext
RCūM, 5, 110.2
  varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca //Kontext
RCūM, 5, 114.1
  gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca /Kontext
RCūM, 5, 114.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 5, 118.2
  dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //Kontext
RCūM, 5, 119.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā /Kontext
RCūM, 5, 122.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
RCūM, 5, 124.3
  sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //Kontext
RCūM, 5, 124.3
  sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //Kontext
RCūM, 5, 128.2
  caturasrā ca kuḍyena veṣṭitā mṛnmayena hi //Kontext
RCūM, 5, 129.2
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //Kontext
RCūM, 5, 130.2
  prādeśapramitā bhittiruttaraṅgasya cordhvataḥ //Kontext
RCūM, 5, 131.1
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /Kontext
RCūM, 5, 131.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Kontext
RCūM, 5, 131.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Kontext
RCūM, 5, 133.1
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /Kontext
RCūM, 5, 134.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Kontext
RCūM, 5, 139.1
  caturaṅgulataścordhvaṃ valayena samanvitā /Kontext
RCūM, 5, 141.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā //Kontext
RCūM, 5, 143.2
  tiryakpradhamanākhyā ca mṛdudravyaviśodhinī //Kontext
RCūM, 5, 146.1
  puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam /Kontext
RCūM, 5, 146.1
  puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam /Kontext
RCūM, 5, 150.2
  rājahastapramāṇena caturasraṃ ca nimnakam //Kontext
RCūM, 5, 151.1
  pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet /Kontext
RCūM, 5, 153.0
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Kontext
RCūM, 5, 154.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext
RCūM, 5, 159.1
  adhastādupariṣṭācca krauñcikācchādyate khalu /Kontext
RCūM, 5, 163.1
  piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā /Kontext
RCūM, 5, 163.2
  giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ //Kontext
RCūM, 5, 164.2
  nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //Kontext
RCūM, 9, 1.1
  ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam /Kontext
RCūM, 9, 2.1
  go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet /Kontext
RCūM, 9, 3.2
  ṭaṅkaṇaṃ ca yavakṣāraḥ sarjikṣārastṛtīyakaḥ //Kontext
RCūM, 9, 5.1
  kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ /Kontext
RCūM, 9, 5.2
  kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //Kontext
RCūM, 9, 6.1
  ratnādijāraṇaścāpi sarvalohādijāraṇaḥ /Kontext
RCūM, 9, 7.1
  badaraṃ bījapūraṃ ca tintiḍī cukrikā tathā /Kontext
RCūM, 9, 7.2
  caṇāmlaṃ kāñjikaṃ tadvadamlikā cāmladāḍimam //Kontext
RCūM, 9, 8.1
  karamardaṃ ca kolāmlamamlavargo'yamucyate /Kontext
RCūM, 9, 9.2
  sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca //Kontext
RCūM, 9, 9.2
  sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca //Kontext
RCūM, 9, 11.1
  śṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam /Kontext
RCūM, 9, 11.1
  śṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam /Kontext
RCūM, 9, 11.2
  pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ //Kontext
RCūM, 9, 12.1
  rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /Kontext
RCūM, 9, 12.2
  ayuktyā sevitaścāyaṃ mārayatyeva niścitam //Kontext
RCūM, 9, 13.1
  lāṅgalī viṣamuṣṭiśca karavīraś ca jayā tathā /Kontext
RCūM, 9, 13.1
  lāṅgalī viṣamuṣṭiśca karavīraś ca jayā tathā /Kontext
RCūM, 9, 13.2
  nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ //Kontext
RCūM, 9, 14.1
  dīpanaḥ pācano bhedī rase kvāpi ca yujyate /Kontext
RCūM, 9, 15.1
  tilātasīkusumbhānāṃ nimbasya karajasya ca /Kontext
RCūM, 9, 16.1
  madhūkasya ca tailaiśca tailavargo rase hitaḥ /Kontext
RCūM, 9, 16.1
  madhūkasya ca tailaiśca tailavargo rase hitaḥ /Kontext
RCūM, 9, 17.2
  dugdhikā caitattathaivottamakarṇikā //Kontext
RCūM, 9, 18.2
  mahiṣakroḍamatsyānāṃ chāgasya ca śikhaṇḍinaḥ //Kontext
RCūM, 9, 19.1
  kṛṣṇāhirohitānāṃ ca mārjārasya ca māyubhiḥ /Kontext
RCūM, 9, 19.1
  kṛṣṇāhirohitānāṃ ca mārjārasya ca māyubhiḥ /Kontext
RCūM, 9, 20.2
  vasayā ca vasāvargo rasakarmaṇi śasyate //Kontext
RCūM, 9, 23.1
  adrī ca bandhujīvaṃ ca tathā karpūragandhinī /Kontext
RCūM, 9, 23.1
  adrī ca bandhujīvaṃ ca tathā karpūragandhinī /Kontext
RCūM, 9, 23.2
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Kontext
RCūM, 9, 24.1
  kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /Kontext
RCūM, 9, 25.2
  sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ //Kontext
RCūM, 9, 26.1
  kadalī krūravallī ca triphalā nīlikā nalaḥ /Kontext
RCūM, 9, 27.1
  raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /Kontext
RCūM, 9, 29.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Kontext