References

RājNigh, 13, 1.2
  kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam //Context
RājNigh, 13, 2.2
  tuvarī haritālaṃ ca gandhakaṃ ca śilājatu //Context
RājNigh, 13, 2.2
  tuvarī haritālaṃ ca gandhakaṃ ca śilājatu //Context
RājNigh, 13, 3.1
  sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam /Context
RājNigh, 13, 3.2
  kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ //Context
RājNigh, 13, 4.1
  sphaṭī ca kṣullakaḥ śaṅkhau kapardaḥ śuktikā dvidhā /Context
RājNigh, 13, 4.2
  khaṭinī dugdhapāṣāṇo maṇiś ca karpūrādyakaḥ //Context
RājNigh, 13, 5.1
  sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā /Context
RājNigh, 13, 5.1
  sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā /Context
RājNigh, 13, 5.2
  tathākhuprastaraś caiva śaravedamitāhvayāḥ /Context
RājNigh, 13, 6.2
  vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni //Context
RājNigh, 13, 6.2
  vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni //Context
RājNigh, 13, 7.1
  sphaṭikaś ca sūryakānto vaikrāntaś candrakāntakaḥ /Context
RājNigh, 13, 7.2
  rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā //Context
RājNigh, 13, 10.2
  āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema //Context
RājNigh, 13, 11.1
  svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /Context
RājNigh, 13, 12.1
  dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /Context
RājNigh, 13, 12.1
  dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /Context
RājNigh, 13, 12.1
  dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /Context
RājNigh, 13, 12.2
  snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //Context
RājNigh, 13, 12.2
  snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //Context
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Context
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Context
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Context
RājNigh, 13, 17.1
  dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /Context
RājNigh, 13, 17.2
  sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam //Context
RājNigh, 13, 18.2
  tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam /Context
RājNigh, 13, 18.2
  tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam /Context
RājNigh, 13, 18.3
  raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā //Context
RājNigh, 13, 19.1
  tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /Context
RājNigh, 13, 21.1
  trapu trapusamāṇḍūkaṃ vaṅgaṃ ca madhuraṃ himam /Context
RājNigh, 13, 22.1
  trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /Context
RājNigh, 13, 22.2
  krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //Context
RājNigh, 13, 25.2
  sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa //Context
RājNigh, 13, 25.2
  sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa //Context
RājNigh, 13, 26.2
  uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //Context
RājNigh, 13, 27.1
  svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /Context
RājNigh, 13, 27.2
  raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam //Context
RājNigh, 13, 28.1
  rītiḥ kṣudrasuvarṇaṃ siṃhalakaṃ piṅgalaṃ ca pittalakam /Context
RājNigh, 13, 28.2
  lauhitakam ārakuṭṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā //Context
RājNigh, 13, 29.2
  brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca //Context
RājNigh, 13, 29.2
  brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca //Context
RājNigh, 13, 35.2
  nīlikā nīlalohaṃ ca lohajaṃ vaṭṭalohakam //Context
RājNigh, 13, 36.1
  idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /Context
RājNigh, 13, 36.1
  idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /Context
RājNigh, 13, 37.2
  kāntāyasaṃ kṛṣṇalohaṃ mahālohaṃ ca saptadhā //Context
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Context
RājNigh, 13, 41.2
  lohajaṃ kṛṣṇacūrṇaṃ ca kārṣṇyaṃ lohamalaṃ tathā //Context
RājNigh, 13, 43.2
  aśmajaṃ kṛṣilohaṃ ca āraṃ kṛṣṇāyasaṃ nava //Context
RājNigh, 13, 44.2
  āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam /Context
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Context
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Context
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Context
RājNigh, 13, 47.2
  kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike //Context
RājNigh, 13, 48.1
  manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā /Context
RājNigh, 13, 48.2
  nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā //Context
RājNigh, 13, 50.2
  nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam //Context
RājNigh, 13, 51.2
  saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam //Context
RājNigh, 13, 54.1
  bhūnāgaḥ kṣitināgaś ca bhūjantū raktajantukaḥ /Context
RājNigh, 13, 54.2
  kṣitijaḥ kṣitijantuś ca bhūmijo raktatuṇḍakaḥ //Context
RājNigh, 13, 57.1
  anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam /Context
RājNigh, 13, 57.1
  anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam /Context
RājNigh, 13, 57.2
  rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam //Context
RājNigh, 13, 59.2
  dhātuḥ suraṅgadhātuś ca girijaṃ girimṛdbhavam //Context
RājNigh, 13, 60.1
  suvarṇagairikaṃ cānyat svarṇadhātuḥ suraktakam /Context
RājNigh, 13, 60.2
  saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam //Context
RājNigh, 13, 62.1
  tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā /Context
RājNigh, 13, 62.3
  stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa //Context
RājNigh, 13, 62.3
  stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa //Context
RājNigh, 13, 63.1
  tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī /Context
RājNigh, 13, 64.1
  haritālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca /Context
RājNigh, 13, 64.1
  haritālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca /Context
RājNigh, 13, 64.2
  citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca //Context
RājNigh, 13, 64.2
  citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca //Context
RājNigh, 13, 65.1
  kanakarasaṃ kāñcanakaṃ biḍālakaṃ caiva citragandhaṃ ca /Context
RājNigh, 13, 65.1
  kanakarasaṃ kāñcanakaṃ biḍālakaṃ caiva citragandhaṃ ca /Context
RājNigh, 13, 65.2
  piṅgaṃ ca piṅgasāraṃ gaurīlalitaṃ ca saptadaśasaṃjñam //Context
RājNigh, 13, 65.2
  piṅgaṃ ca piṅgasāraṃ gaurīlalitaṃ ca saptadaśasaṃjñam //Context
RājNigh, 13, 66.1
  haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /Context
RājNigh, 13, 67.2
  pūtigandho 'tigandhaś ca vaṭaḥ saugandhikas tathā //Context
RājNigh, 13, 68.1
  sugandho divyagandhaś ca gandhaś ca rasagandhakaḥ /Context
RājNigh, 13, 68.1
  sugandho divyagandhaś ca gandhaś ca rasagandhakaḥ /Context
RājNigh, 13, 68.2
  kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ //Context
RājNigh, 13, 69.1
  gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /Context
RājNigh, 13, 70.1
  śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ /Context
RājNigh, 13, 70.1
  śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ /Context
RājNigh, 13, 70.1
  śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ /Context
RājNigh, 13, 73.1
  śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam /Context
RājNigh, 13, 75.1
  kṣaudreyaṃ pītarāgaṃ ca snigdhaṃ mākṣikajaṃ tathā /Context
RājNigh, 13, 75.2
  kṣaudrajaṃ madhuśeṣaṃ ca drāvakaṃ makṣikāśrayam /Context
RājNigh, 13, 75.3
  madhūṣitaṃ ca samproktaṃ madhūtthaṃ conaviṃśati //Context
RājNigh, 13, 75.3
  madhūṣitaṃ ca samproktaṃ madhūtthaṃ conaviṃśati //Context
RājNigh, 13, 76.2
  kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam //Context
RājNigh, 13, 78.2
  kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam //Context
RājNigh, 13, 79.1
  dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam /Context
RājNigh, 13, 81.1
  mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam /Context
RājNigh, 13, 82.2
  proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam //Context
RājNigh, 13, 85.1
  tāravādādike tāramākṣikaṃ ca praśasyate /Context
RājNigh, 13, 86.2
  srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam //Context
RājNigh, 13, 87.1
  tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /Context
RājNigh, 13, 87.2
  kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam //Context
RājNigh, 13, 88.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Context
RājNigh, 13, 89.1
  kulatthā dṛkprasādā ca cakṣuṣyātha kulatthikā /Context
RājNigh, 13, 91.2
  rītikaṃ rītikusumaṃ rītipuṣpaṃ ca pauṣpakam //Context
RājNigh, 13, 94.2
  rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam //Context
RājNigh, 13, 94.2
  rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam //Context
RājNigh, 13, 96.1
  srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca /Context
RājNigh, 13, 96.2
  sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam //Context
RājNigh, 13, 98.2
  ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat //Context
RājNigh, 13, 98.2
  ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat //Context
RājNigh, 13, 99.2
  rañjako lohitāṅgaśca kampillo raktacūrṇakaḥ //Context
RājNigh, 13, 100.2
  kaphakāsārtihārī ca jantukrimiharo laghuḥ //Context
RājNigh, 13, 101.1
  tutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam /Context
RājNigh, 13, 101.2
  mayūragrīvakaṃ caiva tāmragarbhāmṛtodbhavam /Context
RājNigh, 13, 104.1
  kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī /Context
RājNigh, 13, 105.1
  pārado rasarājaśca rasanātho mahārasaḥ /Context
RājNigh, 13, 105.2
  rasaścaiva mahatejā rasaloho rasottamaḥ //Context
RājNigh, 13, 106.2
  amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ //Context
RājNigh, 13, 107.1
  rudrajo haratejaśca rasadhātur acintyajaḥ /Context
RājNigh, 13, 107.2
  khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ //Context
RājNigh, 13, 115.2
  vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //Context
RājNigh, 13, 115.2
  vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //Context
RājNigh, 13, 115.2
  vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //Context
RājNigh, 13, 117.1
  sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā /Context
RājNigh, 13, 117.1
  sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā /Context
RājNigh, 13, 118.1
  sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā /Context
RājNigh, 13, 119.2
  kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ //Context
RājNigh, 13, 121.1
  susvaro dīrghanādaśca bahunādo haripriyaḥ /Context
RājNigh, 13, 123.1
  krimiśaṅkhaḥ krimijalajaḥ krimivāriruhaśca jantukambuś ca /Context
RājNigh, 13, 123.1
  krimiśaṅkhaḥ krimijalajaḥ krimivāriruhaśca jantukambuś ca /Context
RājNigh, 13, 124.1
  kapardako varāṭaśca kapardiśca varāṭikā /Context
RājNigh, 13, 124.1
  kapardako varāṭaśca kapardiśca varāṭikā /Context
RājNigh, 13, 124.2
  carācaraś caro varyo bālakrīḍaranakaśca saḥ //Context
RājNigh, 13, 125.2
  gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ //Context
RājNigh, 13, 126.1
  śuktir muktāprasūścaiva mahāśuktiśca śuktikā /Context
RājNigh, 13, 126.1
  śuktir muktāprasūścaiva mahāśuktiśca śuktikā /Context
RājNigh, 13, 126.2
  muktāsphoṭas tautikaṃ tu mauktikaprasavā ca sā /Context
RājNigh, 13, 126.3
  jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā //Context
RājNigh, 13, 128.2
  śambūkā jalaśuktiśca puṭikā toyaśuktikā //Context
RājNigh, 13, 130.1
  khaṭinī khaṭikā caiva khaṭī dhavalamṛttikā /Context
RājNigh, 13, 132.2
  vajrābho dīptikaḥ saudho dugdhī kṣīrayavo'pi ca //Context
RājNigh, 13, 134.1
  karpūranāmabhiś cādāv ante ca maṇivācakaḥ /Context
RājNigh, 13, 134.1
  karpūranāmabhiś cādāv ante ca maṇivācakaḥ /Context
RājNigh, 13, 136.2
  sekaprayogataścaiva śākhāśaityānilāpahā //Context
RājNigh, 13, 137.1
  kaṅkuṣṭhaṃ kālakuṣṭhaṃ ca viraṅgaṃ raṅgadāyakam /Context
RājNigh, 13, 137.2
  recakaṃ pulakaṃ caiva śodhakaṃ kālapālakam //Context
RājNigh, 13, 138.1
  kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā /Context
RājNigh, 13, 143.2
  śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca //Context
RājNigh, 13, 145.1
  māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam /Context
RājNigh, 13, 146.1
  rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /Context
RājNigh, 13, 148.1
  snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /Context
RājNigh, 13, 149.1
  dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca /Context
RājNigh, 13, 151.1
  muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /Context
RājNigh, 13, 151.2
  ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam //Context
RājNigh, 13, 152.1
  muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam /Context
RājNigh, 13, 153.1
  mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /Context
RājNigh, 13, 154.1
  nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /Context
RājNigh, 13, 155.1
  yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /Context
RājNigh, 13, 156.1
  mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /Context
RājNigh, 13, 158.2
  bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ //Context
RājNigh, 13, 159.1
  pravālo madhuro'mlaśca kaphapittādidoṣanut /Context
RājNigh, 13, 164.1
  marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /Context
RājNigh, 13, 165.1
  svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam /Context
RājNigh, 13, 167.1
  yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /Context
RājNigh, 13, 167.1
  yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /Context
RājNigh, 13, 167.1
  yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /Context
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Context
RājNigh, 13, 168.1
  pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca /Context
RājNigh, 13, 168.1
  pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca /Context
RājNigh, 13, 168.2
  pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca //Context
RājNigh, 13, 169.1
  puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /Context
RājNigh, 13, 169.2
  āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām //Context
RājNigh, 13, 169.2
  āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām //Context
RājNigh, 13, 170.1
  sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /Context
RājNigh, 13, 173.3
  ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam //Context
RājNigh, 13, 174.1
  vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam /Context
RājNigh, 13, 175.1
  bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam /Context
RājNigh, 13, 177.1
  yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /Context
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Context
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Context
RājNigh, 13, 180.1
  nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ /Context
RājNigh, 13, 182.2
  rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ //Context
RājNigh, 13, 186.1
  gomedako 'mla uṣṇaśca vātakopavikārajit /Context
RājNigh, 13, 186.2
  dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //Context
RājNigh, 13, 187.1
  gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /Context
RājNigh, 13, 190.1
  vaiḍūryaṃ keturatnaṃ ca kaitavaṃ bālavīyajam /Context
RājNigh, 13, 190.2
  prāvṛṣyam abhralohaṃ ca khaśabdāṅkurakas tathā /Context
RājNigh, 13, 191.1
  vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /Context
RājNigh, 13, 191.2
  gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham //Context
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Context
RājNigh, 13, 193.1
  vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam /Context
RājNigh, 13, 195.2
  devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //Context
RājNigh, 13, 201.1
  sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /Context
RājNigh, 13, 203.1
  atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ /Context
RājNigh, 13, 203.2
  dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā //Context
RājNigh, 13, 204.1
  sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ /Context
RājNigh, 13, 206.1
  vaikrāntaṃ caiva vikrāntaṃ nīcavajraṃ kuvajrakam /Context
RājNigh, 13, 206.2
  gonāsaḥ kṣudrakuliśaṃ cūrṇavajraṃ ca gonasaḥ //Context
RājNigh, 13, 207.1
  vajrābhāve ca vaikrāntaṃ rasavīryādike samam /Context
RājNigh, 13, 207.2
  kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam //Context
RājNigh, 13, 209.2
  śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā //Context
RājNigh, 13, 211.2
  yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //Context
RājNigh, 13, 215.1
  perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā /Context
RājNigh, 13, 216.1
  sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam /Context
RājNigh, 13, 216.1
  sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam /Context
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Context
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Context
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Context
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Context
RājNigh, 13, 218.1
  yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /Context
RājNigh, 13, 218.1
  yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /Context
RājNigh, 13, 218.2
  yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ //Context