Fundstellen

RKDh, 1, 1, 3.2
  mṛnmayāni ca yantrāṇi dhamanī lohayantrakam //Kontext
RKDh, 1, 1, 4.1
  koṣṭhikā vakranālaṃ ca gomayaṃ sāram indhanam /Kontext
RKDh, 1, 1, 5.1
  pratimānāni ca tulā chedanī nikaṣopalam /Kontext
RKDh, 1, 1, 5.2
  vaṃśanālī lohanālī mūsalolūkhalāni ca //Kontext
RKDh, 1, 1, 6.2
  snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca //Kontext
RKDh, 1, 1, 7.2
  tatra rasā daradābhrakasasyakacapalādayo ratnāni ca /Kontext
RKDh, 1, 1, 7.8
  kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //Kontext
RKDh, 1, 1, 8.2
  pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //Kontext
RKDh, 1, 1, 8.2
  pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //Kontext
RKDh, 1, 1, 14.2
  lauho navāṅguloccastu nimnatve ca ṣaḍaṅgulaḥ //Kontext
RKDh, 1, 1, 15.1
  mardako 'ṣṭāṅgulaścaiva taptakhalvo 'bhidhīyate /Kontext
RKDh, 1, 1, 15.2
  lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā //Kontext
RKDh, 1, 1, 18.1
  lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ /Kontext
RKDh, 1, 1, 18.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Kontext
RKDh, 1, 1, 19.3
  tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ //Kontext
RKDh, 1, 1, 21.1
  ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /Kontext
RKDh, 1, 1, 22.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RKDh, 1, 1, 23.2
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RKDh, 1, 1, 25.1
  dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /Kontext
RKDh, 1, 1, 32.1
  svedayecca tataścaitad dolāyantramiti smṛtam /Kontext
RKDh, 1, 1, 32.1
  svedayecca tataścaitad dolāyantramiti smṛtam /Kontext
RKDh, 1, 1, 34.1
  rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā /Kontext
RKDh, 1, 1, 34.2
  lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ //Kontext
RKDh, 1, 1, 45.2
  bhūgarte tat samādhāya cordhvamākīrya vahninā //Kontext
RKDh, 1, 1, 50.2
  jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet //Kontext
RKDh, 1, 1, 53.1
  sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca /Kontext
RKDh, 1, 1, 59.4
  pātālākāśasaṃjñe ca śrīrañjakakaruṇākaram //Kontext
RKDh, 1, 1, 65.2
  sacchidram iti chidraṃ cātra pātrādhastājjñeyam /Kontext
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Kontext
RKDh, 1, 1, 69.1
  saṃdahya sadyas tatpātropari pātraṃ ca tadvidham /Kontext
RKDh, 1, 1, 70.1
  tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret /Kontext
RKDh, 1, 1, 71.5
  sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam /Kontext
RKDh, 1, 1, 72.2
  tataḥ kṣāradravo 'nyasyāṃ pated vāruṇikaṃ ca tat //Kontext
RKDh, 1, 1, 78.1
  pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /Kontext
RKDh, 1, 1, 81.2
  cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ //Kontext
RKDh, 1, 1, 82.2
  no previewKontext
RKDh, 1, 1, 82.3
  kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit //Kontext
RKDh, 1, 1, 85.2
  cullyāṃ tṛṇasya cāvāhānmaṇipṛṣṭhavartinaḥ //Kontext
RKDh, 1, 1, 87.1
  athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /Kontext
RKDh, 1, 1, 87.2
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca //Kontext
RKDh, 1, 1, 89.1
  savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /Kontext
RKDh, 1, 1, 94.3
  vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /Kontext
RKDh, 1, 1, 96.1
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /Kontext
RKDh, 1, 1, 96.2
  mallapālikayormadhye mṛdā samyaṅnirudhya ca //Kontext
RKDh, 1, 1, 97.1
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /Kontext
RKDh, 1, 1, 98.2
  mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet //Kontext
RKDh, 1, 1, 103.1
  tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /Kontext
RKDh, 1, 1, 110.2
  adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //Kontext
RKDh, 1, 1, 115.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RKDh, 1, 1, 117.2
  rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā //Kontext
RKDh, 1, 1, 119.3
  kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca //Kontext
RKDh, 1, 1, 120.1
  tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet /Kontext
RKDh, 1, 1, 122.1
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ /Kontext
RKDh, 1, 1, 123.1
  rasaścarati vegena drutaṃ garbhe dravanti ca /Kontext
RKDh, 1, 1, 125.1
  dhūpayecca yathāyogyair anyair uparasairapi /Kontext
RKDh, 1, 1, 126.2
  tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //Kontext
RKDh, 1, 1, 127.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Kontext
RKDh, 1, 1, 128.2
  svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca /Kontext
RKDh, 1, 1, 129.2
  tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //Kontext
RKDh, 1, 1, 133.1
  pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ /Kontext
RKDh, 1, 1, 138.2
  ūrdhvagā ca ghaṭī tūrdhvapātanavidhau praśasyate //Kontext
RKDh, 1, 1, 141.1
  taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet /Kontext
RKDh, 1, 1, 151.1
  mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham /Kontext
RKDh, 1, 1, 152.2
  paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ //Kontext
RKDh, 1, 1, 153.1
  kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /Kontext
RKDh, 1, 1, 153.1
  kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /Kontext
RKDh, 1, 1, 153.2
  vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet //Kontext
RKDh, 1, 1, 157.2
  nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham //Kontext
RKDh, 1, 1, 167.2
  mātrayā jvālamārgeṇa jvālayecca hutāśanam //Kontext
RKDh, 1, 1, 175.1
  mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext
RKDh, 1, 1, 182.2
  vajravallīdravair mardyaṃ niśāṃ saṃśoṣya ca dṛḍham //Kontext
RKDh, 1, 1, 183.1
  tena koṣṭhīṃ vakranālīṃ vajramūṣāṃ ca kārayet /Kontext
RKDh, 1, 1, 184.2
  śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayetsamam //Kontext
RKDh, 1, 1, 187.1
  prakāśā cāndhamūṣā tu prākṛtā dvividhā smṛtā /Kontext
RKDh, 1, 1, 187.3
  dravyanirvāhaṇe sā ca vaidyake saṃpraśasyate //Kontext
RKDh, 1, 1, 196.1
  dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt /Kontext
RKDh, 1, 1, 198.1
  bhūnāgamṛttikā mṛtsnā lohakiṭṭaṃ ca karkaśam /Kontext
RKDh, 1, 1, 199.1
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /Kontext
RKDh, 1, 1, 199.1
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /Kontext
RKDh, 1, 1, 199.1
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /Kontext
RKDh, 1, 1, 202.1
  vāsakasya ca patrāṇi valmīkasya mṛdā saha /Kontext
RKDh, 1, 1, 203.1
  mardayettena badhnīyādvakranālaṃ ca koṣṭhikām /Kontext
RKDh, 1, 1, 204.2
  yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca /Kontext
RKDh, 1, 1, 204.3
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārtham /Kontext
RKDh, 1, 1, 204.4
  mṛttikā cātra kaulālī valmīkamṛttikāthavā /Kontext
RKDh, 1, 1, 204.5
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //Kontext
RKDh, 1, 1, 207.1
  mṛtkārpāsakakiṭṭaiśca mṛttikā sādhitāparā /Kontext
RKDh, 1, 1, 210.2
  phenatulyaṃ ca ḍamaruyantralepe mṛducyate //Kontext
RKDh, 1, 1, 211.1
  kulālakaramṛtkṛṣṇā pītamṛcca karambhakam /Kontext
RKDh, 1, 1, 211.2
  narakeśāḥ ca tuṣā etadvimardayet //Kontext
RKDh, 1, 1, 212.2
  khaṭikā lavaṇaṃ gairī kāṃkṣī ceṣṭakacūrṇakam /Kontext
RKDh, 1, 1, 220.2
  citrakaḥ karavīraśca sārivā kṣīriṇī viṣam //Kontext
RKDh, 1, 1, 222.1
  atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam /Kontext
RKDh, 1, 1, 222.2
  saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi //Kontext
RKDh, 1, 1, 224.2
  uktaṃ ca /Kontext
RKDh, 1, 1, 224.4
  laddiḥ kiṭṭaṃ kṛṣṇamṛcca saṃyojyā kūpikāmṛdi //Kontext
RKDh, 1, 1, 225.5
  evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam /Kontext
RKDh, 1, 1, 225.12
  mṛdaṃ ca triguṇīkṛtya jalaṃ dattvā vimardayet //Kontext
RKDh, 1, 1, 228.1
  kūpikādivilepārthaṃ yantrādeśca bhiṣak kramāt /Kontext
RKDh, 1, 1, 231.2
  prasthena miśritaṃ vahnau tailaśeṣaṃ ca kārayet //Kontext
RKDh, 1, 1, 232.1
  tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam /Kontext
RKDh, 1, 1, 233.1
  palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham /Kontext
RKDh, 1, 1, 234.1
  punaśca tatraiva /Kontext
RKDh, 1, 1, 236.1
  vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati /Kontext
RKDh, 1, 1, 237.1
  palāśabhasmāpāmārgayavakṣāraśca kāñjikam /Kontext
RKDh, 1, 1, 237.2
  sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //Kontext
RKDh, 1, 1, 238.1
  āsurī ṭaṃkaṇaṃ caiva navasārastathaiva ca /Kontext
RKDh, 1, 1, 238.1
  āsurī ṭaṃkaṇaṃ caiva navasārastathaiva ca /Kontext
RKDh, 1, 1, 238.2
  karpūraṃ caiva mākṣīkaṃ samabhāgāni kārayet //Kontext
RKDh, 1, 1, 243.1
  kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet /Kontext
RKDh, 1, 1, 243.1
  kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet /Kontext
RKDh, 1, 1, 249.2
  cumbakaṃ lohacūrṇaṃ ca kroḍaraktena saṃyutam /Kontext
RKDh, 1, 1, 250.1
  sandhyārabhyodayo yāvatsūryabimbaṃ ca dṛśyate /Kontext
RKDh, 1, 1, 252.1
  ghanena kuṭitaṃ sarvaṃ caturyāmaṃ ca marditam /Kontext
RKDh, 1, 1, 253.2
  gālayedvastramadhye tu khalvamadhye nidhāya ca //Kontext
RKDh, 1, 1, 254.1
  ca māṃsaṃ saṃmiśritaṃ nayet /Kontext
RKDh, 1, 1, 257.1
  audumbarākhyavaṭadugdhapalaṃ palaṃ ca lākṣāpalamṛṣipalaṃ tvatha cumbakasya /Kontext
RKDh, 1, 2, 3.1
  prākārāgre yathā gulphāstathā gulphāṃśca kārayet /Kontext
RKDh, 1, 2, 3.2
  mūlabhāge prakurvīta bahirdvāraṃ ca kārayet //Kontext
RKDh, 1, 2, 6.2
  caturmukhī jāraṇādau sattvapāte ca kīrtitā //Kontext
RKDh, 1, 2, 8.1
  bhūrandhraṃ bahurandhraṃ ca trinālaṃ cāṣṭanālakam /Kontext
RKDh, 1, 2, 8.1
  bhūrandhraṃ bahurandhraṃ ca trinālaṃ cāṣṭanālakam /Kontext
RKDh, 1, 2, 8.2
  vakranālaiḥ ṣoḍaśabhistallauhādikriyāsu ca //Kontext
RKDh, 1, 2, 10.1
  vakranālaṃ bhujāgre ca koṭimadhye vitastikam /Kontext
RKDh, 1, 2, 13.2
  bhastrayā jvālamārgeṇa jvālayecca hutāśanam //Kontext
RKDh, 1, 2, 17.1
  na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ /Kontext
RKDh, 1, 2, 17.1
  na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ /Kontext
RKDh, 1, 2, 17.2
  mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham //Kontext
RKDh, 1, 2, 20.1
  uṣṇenaiva hi vāñchanti śītalaṃ ca na vāñchati /Kontext
RKDh, 1, 2, 21.2
  dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ //Kontext
RKDh, 1, 2, 23.2
  te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /Kontext
RKDh, 1, 2, 23.3
  bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ /Kontext
RKDh, 1, 2, 23.5
  piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā /Kontext
RKDh, 1, 2, 23.6
  giriṇḍopalaśāṭhi ca saṃśuṣkagomayābhidhāḥ //Kontext
RKDh, 1, 2, 25.1
  śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /Kontext
RKDh, 1, 2, 28.1
  puṭādguror laghutvaṃ syācchīghravyāptiśca dīpanam /Kontext
RKDh, 1, 2, 30.2
  tāvacca talavistīrṇaṃ tatsyāt kukkuṭakaṃ puṭam //Kontext
RKDh, 1, 2, 36.2
  gajahastapramāṇena caturasraṃ ca gartakam /Kontext
RKDh, 1, 2, 37.2
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhapuṭam ucyate //Kontext
RKDh, 1, 2, 38.1
  pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset /Kontext
RKDh, 1, 2, 41.1
  no previewKontext
RKDh, 1, 2, 48.1
  saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /Kontext
RKDh, 1, 2, 51.2
  ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ //Kontext
RKDh, 1, 2, 56.2
  tathā ca /Kontext
RKDh, 1, 2, 56.4
  patitā dānavāstatra pradeśāścāpi tādṛśāḥ /Kontext
RKDh, 1, 2, 56.14
  sarvasyonasya caikādyaiḥ //Kontext
RKDh, 1, 2, 60.7
  ūrdhvādhaśca viḍaṃ dadyād rasendrād aṣṭamāṃśataḥ /Kontext
RKDh, 1, 2, 61.1
  ṣaṭtruṭyaścaikalikṣā syāt ṣaḍlikṣā yūka eva ca /Kontext
RKDh, 1, 2, 61.1
  ṣaṭtruṭyaścaikalikṣā syāt ṣaḍlikṣā yūka eva ca /Kontext
RKDh, 1, 2, 62.1
  ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /Kontext
RKDh, 1, 2, 62.2
  ṣaṭ siddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //Kontext
RKDh, 1, 2, 63.1
  ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ /Kontext
RKDh, 1, 2, 66.2
  retanī ca vitastyaiva chinnako'ṣṭāṃgulaḥ śubhaḥ //Kontext
RKDh, 1, 2, 67.1
  saṃdaṃśī dvividhā kāryā śukacañcuśca vāyasī /Kontext
RKDh, 1, 2, 68.1
  unmattakusumākārā laghuḥ sthūlā ca kartarī /Kontext
RKDh, 1, 2, 68.2
  chinniśca dhātuvicchede sā syādaṣṭāṃgulā śubhā //Kontext
RKDh, 1, 2, 69.1
  kāṇo dvihastamātraśca dhātūnāṃ cālane hitaḥ /Kontext
RKDh, 1, 2, 69.2
  dvividhā hariṇī kāryā laghuḥ sthūlā ca śobhanā //Kontext
RKDh, 1, 2, 70.1
  dvimukhī kāryā yantrākārā ca vartulā /Kontext
RKDh, 1, 2, 72.2
  śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //Kontext
RKDh, 1, 2, 72.2
  śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //Kontext
RKDh, 1, 2, 72.2
  śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //Kontext