References

RājNigh, 13, 11.1
  svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /Context
RājNigh, 13, 12.2
  snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //Context
RājNigh, 13, 16.1
  raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /Context
RājNigh, 13, 17.1
  dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /Context
RājNigh, 13, 20.1
  ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /Context
RājNigh, 13, 23.1
  śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam /Context
RājNigh, 13, 27.1
  svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /Context
RājNigh, 13, 31.1
  śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī /Context
RājNigh, 13, 34.1
  śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /Context
RājNigh, 13, 49.1
  manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī /Context
RājNigh, 13, 53.1
  suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /Context
RājNigh, 13, 66.1
  haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /Context
RājNigh, 13, 76.2
  kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam //Context
RājNigh, 13, 118.1
  sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā /Context
RājNigh, 13, 127.1
  muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī /Context
RājNigh, 13, 129.1
  jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut /Context
RājNigh, 13, 147.1
  māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam /Context
RājNigh, 13, 148.1
  snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /Context
RājNigh, 13, 154.1
  nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /Context
RājNigh, 13, 160.1
  śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam /Context
RājNigh, 13, 165.1
  svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam /Context
RājNigh, 13, 170.1
  sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /Context
RājNigh, 13, 187.1
  gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /Context
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Context
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Context
RājNigh, 13, 205.1
  śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti /Context
RājNigh, 13, 210.1
  candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /Context
RājNigh, 13, 211.1
  snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /Context
RājNigh, 13, 213.1
  rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /Context