Fundstellen

RRÅ, R.kh., 5, 45.2
  piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //Kontext
RRÅ, R.kh., 9, 33.2
  dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam //Kontext
RRÅ, V.kh., 10, 63.2
  anena mardayetsūtamabhrasattvaṃ caratyalam //Kontext
RRÅ, V.kh., 12, 58.2
  siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam //Kontext
RRÅ, V.kh., 13, 89.3
  yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //Kontext
RRÅ, V.kh., 14, 28.3
  gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam //Kontext
RRÅ, V.kh., 14, 31.2
  rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //Kontext
RRÅ, V.kh., 15, 16.2
  ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam //Kontext
RRÅ, V.kh., 15, 50.3
  mardayeccaṇakāmlena yāmād garbhe dravatyalam //Kontext
RRÅ, V.kh., 16, 9.2
  tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam //Kontext
RRÅ, V.kh., 17, 15.2
  sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam //Kontext
RRÅ, V.kh., 17, 68.2
  saptāhānnātra saṃdehaḥ khare gharme dravatyalam //Kontext
RRÅ, V.kh., 20, 4.2
  raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam //Kontext
RRÅ, V.kh., 20, 103.1
  mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam /Kontext
RRÅ, V.kh., 8, 15.0
  śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam //Kontext
RRÅ, V.kh., 9, 4.0
  mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam //Kontext
RRÅ, V.kh., 9, 6.3
  tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam //Kontext
RRÅ, V.kh., 9, 8.2
  tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam //Kontext
RRÅ, V.kh., 9, 11.0
  mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam //Kontext