Fundstellen

RRS, 11, 98.1
  munipattrarasaṃ caiva śālmalīvṛntavāri ca /Kontext
RRS, 11, 111.1
  vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam /Kontext
RRS, 2, 11.2
  sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam //Kontext
RRS, 2, 14.1
  yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /Kontext
RRS, 2, 24.1
  vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /Kontext
RRS, 2, 40.2
  triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ //Kontext
RRS, 2, 43.1
  gandharvapattratoyena guḍena saha bhāvitam /Kontext
RRS, 2, 43.2
  adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam //Kontext
RRS, 2, 47.2
  dhātrīphalarasaistadvaddhātrīpatrarasena vā //Kontext
RRS, 3, 31.1
  tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām /Kontext
RRS, 3, 32.1
  aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /Kontext
RRS, 3, 70.0
  haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //Kontext
RRS, 3, 71.1
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /Kontext
RRS, 3, 71.2
  tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam //Kontext
RRS, 3, 96.1
  agastyapattratoyena bhāvitā saptavārakam /Kontext
RRS, 5, 12.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Kontext
RRS, 5, 14.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Kontext
RRS, 5, 16.2
  patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam //Kontext
RRS, 5, 29.3
  svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate //Kontext
RRS, 5, 34.1
  lakucadravasūtābhyāṃ tārapatraṃ pralepayet /Kontext
RRS, 5, 37.1
  bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /Kontext
RRS, 5, 38.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Kontext
RRS, 5, 38.2
  mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet //Kontext
RRS, 5, 50.1
  tāmranirmalapatrāṇi liptvā nimbvambusindhunā /Kontext
RRS, 5, 51.2
  viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt //Kontext
RRS, 5, 52.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RRS, 5, 53.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RRS, 5, 56.1
  tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam /Kontext
RRS, 5, 58.1
  sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /Kontext
RRS, 5, 65.1
  kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /Kontext
RRS, 5, 103.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Kontext
RRS, 5, 110.1
  tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale /Kontext
RRS, 5, 115.2
  tena lohasya patrāṇi lepayetpalapañcakam //Kontext
RRS, 5, 118.2
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Kontext
RRS, 5, 134.2
  ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //Kontext
RRS, 5, 161.1
  palāśadravayuktena vaṃgapatraṃ pralepayet /Kontext
RRS, 5, 163.2
  mardayetkanakāmbhobhirnimbapatrarasairapi //Kontext
RRS, 5, 183.1
  śilayā ravidugdhena nāgapatrāṇi lepayet /Kontext
RRS, 5, 211.2
  kāṃsyārakūṭapatrāṇi tena kalkena lepayet /Kontext
RRS, 9, 68.2
  tanūni svarṇapattrāṇi tāsāmupari vinyaset //Kontext
RRS, 9, 69.1
  pattrādho nikṣiped vakṣyamāṇam ihaiva hi /Kontext
RRS, 9, 70.2
  tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ //Kontext
RRS, 9, 72.1
  dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam /Kontext
RRS, 9, 72.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Kontext