Fundstellen

ÅK, 1, 26, 35.2
  pidhānadhārakaṃ ciñcāpatravistīrṇakaṅkaṇam //Kontext
ÅK, 1, 26, 79.1
  tanūni svarṇapatrāṇi tasyāmupari vinyaset /Kontext
ÅK, 1, 26, 81.1
  tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /Kontext
ÅK, 1, 26, 82.2
  dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam //Kontext
ÅK, 1, 26, 83.1
  tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet /Kontext
ÅK, 1, 26, 183.2
  patralepe tathā raṅge dvandvamelāpake hitam //Kontext
ÅK, 1, 26, 188.1
  vāśā vajralatā patraṃ valmīkasya mṛdā saha /Kontext
ÅK, 2, 1, 49.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /Kontext
ÅK, 2, 1, 49.2
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //Kontext
ÅK, 2, 1, 50.1
  tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam /Kontext
ÅK, 2, 1, 128.1
  kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam /Kontext
ÅK, 2, 1, 151.2
  māraṇe ghanasattvasya ghanapatrasya māraṇe //Kontext
ÅK, 2, 1, 164.2
  agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ //Kontext
ÅK, 2, 1, 365.2
  abhrapatrādyuparasān śuddhihetoḥ prapācayet //Kontext