Fundstellen

ÅK, 1, 26, 35.2
  pidhānadhārakaṃ ciñcāpatravistīrṇakaṅkaṇam //Kontext
ÅK, 1, 26, 79.1
  tanūni svarṇapatrāṇi tasyāmupari vinyaset /Kontext
ÅK, 1, 26, 81.1
  tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /Kontext
ÅK, 1, 26, 82.2
  dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam //Kontext
ÅK, 1, 26, 83.1
  tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet /Kontext
ÅK, 1, 26, 183.2
  patralepe tathā raṅge dvandvamelāpake hitam //Kontext
ÅK, 1, 26, 188.1
  vāśā vajralatā patraṃ valmīkasya mṛdā saha /Kontext
ÅK, 2, 1, 49.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /Kontext
ÅK, 2, 1, 49.2
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //Kontext
ÅK, 2, 1, 50.1
  tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam /Kontext
ÅK, 2, 1, 128.1
  kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam /Kontext
ÅK, 2, 1, 151.2
  māraṇe ghanasattvasya ghanapatrasya māraṇe //Kontext
ÅK, 2, 1, 164.2
  agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ //Kontext
ÅK, 2, 1, 365.2
  abhrapatrādyuparasān śuddhihetoḥ prapācayet //Kontext
BhPr, 1, 8, 127.2
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //Kontext
BhPr, 1, 8, 128.2
  svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat //Kontext
BhPr, 1, 8, 128.2
  svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat //Kontext
BhPr, 1, 8, 129.1
  patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam /Kontext
BhPr, 1, 8, 191.1
  sinduvārasadṛkpatro vatsanābhyākṛtis tathā /Kontext
BhPr, 1, 8, 198.1
  gostanābhaphalo gucchastālapatracchadastathā /Kontext
BhPr, 2, 3, 3.1
  pattalīkṛtapatrāṇi hemno vahnau pratāpayet /Kontext
BhPr, 2, 3, 11.2
  kajjalīṃ hemapatrāṇi lepayetsamayā tayā //Kontext
BhPr, 2, 3, 45.1
  pattalīkṛtapatrāṇi tārasyāgnau pratāpayet /Kontext
BhPr, 2, 3, 46.2
  evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate //Kontext
BhPr, 2, 3, 48.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Kontext
BhPr, 2, 3, 51.1
  tālakasya prakāreṇa tārapatrāṇi buddhimān /Kontext
BhPr, 2, 3, 55.1
  pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet /Kontext
BhPr, 2, 3, 56.2
  evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate //Kontext
BhPr, 2, 3, 59.1
  sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ /Kontext
BhPr, 2, 3, 60.2
  tata uddhṛtya patrāṇi lepayeddviguṇena ca //Kontext
BhPr, 2, 3, 90.1
  pattalīkṛtapatrāṇi lohasyāgnau pratāpayet /Kontext
BhPr, 2, 3, 91.2
  evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate //Kontext
BhPr, 2, 3, 98.1
  gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ /Kontext
BhPr, 2, 3, 120.1
  pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet /Kontext
BhPr, 2, 3, 122.2
  samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ //Kontext
BhPr, 2, 3, 202.1
  nimbūrasanimbapatrarasair vā yāmamātrakam /Kontext
BhPr, 2, 3, 210.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ /Kontext
BhPr, 2, 3, 212.1
  veṣṭayed arkapatraiśca samyaggajapuṭe pacet /Kontext
BhPr, 2, 3, 250.1
  sindhuvārasadṛkpatro vatsanābhyākṛtistathā /Kontext
RAdhy, 1, 64.1
  pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe /Kontext
RAdhy, 1, 70.1
  śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā /Kontext
RAdhy, 1, 74.2
  pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā //Kontext
RAdhy, 1, 78.1
  kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ /Kontext
RAdhy, 1, 125.2
  samūlapattrāṃ saṃkuṭya vicakṣaṇaḥ //Kontext
RAdhy, 1, 138.1
  abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca /Kontext
RAdhy, 1, 145.2
  pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase //Kontext
RAdhy, 1, 183.1
  ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet /Kontext
RAdhy, 1, 184.2
  piṣyo jambīranīreṇa hemapattraṃ pralepayet /Kontext
RAdhy, 1, 217.2
  nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm //Kontext
RAdhy, 1, 217.2
  nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm //Kontext
RAdhy, 1, 224.2
  bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam //Kontext
RAdhy, 1, 225.2
  tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ //Kontext
RAdhy, 1, 227.1
  liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet /Kontext
RAdhy, 1, 229.1
  vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /Kontext
RAdhy, 1, 272.1
  pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ /Kontext
RAdhy, 1, 292.1
  yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet /Kontext
RAdhy, 1, 330.1
  mṛduvartitapattrāṇi pātālasya gurutmanā /Kontext
RAdhy, 1, 345.1
  śuddharūpyasya patrāṇi amunā dravarūpiṇā /Kontext
RAdhy, 1, 348.1
  khoṭaścandrārkanāmābhūttasya patrāṇi kārayet /Kontext
RAdhy, 1, 350.2
  atha pittalapatrāṇi liptvā yuktyānayā tathā //Kontext
RAdhy, 1, 366.1
  śuddharūpyasya patrāṇi sūte cānena lepayet /Kontext
RAdhy, 1, 371.2
  mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam //Kontext
RAdhy, 1, 375.1
  godantī haritālāyās tāvat patrāṇi dāpaya /Kontext
RAdhy, 1, 439.2
  jarakīśadalānīva teṣāṃ patrāṇi kārayet //Kontext
RAdhy, 1, 442.1
  hemapatrāṇi tenaiva lepayet sudṛḍhāni ca /Kontext
RAdhy, 1, 443.1
  hemapatrāṇi tatraiva kṣiptvā mūṣāṃ yadṛcchayā /Kontext
RArṇ, 10, 51.1
  kārpāsapattraniryāse svinnas trikaṭukānvite /Kontext
RArṇ, 11, 14.2
  pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //Kontext
RArṇ, 11, 78.1
  bālastu pattralepena kalkayogena yauvanaḥ /Kontext
RArṇ, 11, 138.1
  śuddhāni hemapattrāṇi śatāṃśena tu lepayet /Kontext
RArṇ, 11, 167.1
  kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari /Kontext
RArṇ, 11, 182.2
  tena kalkena saṃlipya nāgapattraṃ prayatnataḥ /Kontext
RArṇ, 11, 187.1
  pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca /Kontext
RArṇ, 12, 4.1
  niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ /Kontext
RArṇ, 12, 6.1
  tena pattrarasenaiva sādhayedgaganaṃ punaḥ /Kontext
RArṇ, 12, 9.1
  tārasya pattralepena ardhārdhakāñcanottamam /Kontext
RArṇ, 12, 10.1
  punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /Kontext
RArṇ, 12, 77.1
  pattre pāke kaṭe chede naiva tiṣṭhati kāñcane /Kontext
RArṇ, 12, 92.3
  karṣaikaṃ nāgapattrāṇi rasakalkena lepayet //Kontext
RArṇ, 12, 94.1
  karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet /Kontext
RArṇ, 12, 94.2
  vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ //Kontext
RArṇ, 12, 110.2
  śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt //Kontext
RArṇ, 12, 113.2
  tatpattrāṇi ca deveśi śukapicchanibhāni ca /Kontext
RArṇ, 12, 117.2
  snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //Kontext
RArṇ, 12, 119.2
  tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet /Kontext
RArṇ, 12, 123.1
  padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī /Kontext
RArṇ, 12, 140.2
  candrārkapattraṃ deveśi jāyate hema śobhanam //Kontext
RArṇ, 12, 141.2
  pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet //Kontext
RArṇ, 12, 151.2
  caṇakasyeva pattrāṇi suprasūtāni lakṣayet //Kontext
RArṇ, 12, 168.2
  pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ /Kontext
RArṇ, 12, 170.1
  tintiṇīpattraniryāsair īṣattāmrarajoyutam /Kontext
RArṇ, 12, 175.1
  śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet /Kontext
RArṇ, 12, 176.1
  pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet /Kontext
RArṇ, 12, 178.2
  lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 216.1
  āptvā pālāśapattreṇa kaṭukālābuke kṣipet /Kontext
RArṇ, 12, 217.1
  ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /Kontext
RArṇ, 12, 220.2
  gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ //Kontext
RArṇ, 12, 226.2
  taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //Kontext
RArṇ, 12, 228.3
  naṣṭapiṣṭīkṛtaṃ khalle tārapattrāṇi lepayet /Kontext
RArṇ, 12, 240.3
  muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam //Kontext
RArṇ, 12, 271.2
  yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet //Kontext
RArṇ, 12, 378.1
  abhrapattradrave kvāthamahorātraṃ śilodake /Kontext
RArṇ, 14, 4.0
  pādāṃśena suvarṇasya pattralepaṃ tu kārayet //Kontext
RArṇ, 14, 50.2
  bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm /Kontext
RArṇ, 14, 126.2
  pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet //Kontext
RArṇ, 14, 143.1
  aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet /Kontext
RArṇ, 14, 164.1
  veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet /Kontext
RArṇ, 14, 172.1
  saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale /Kontext
RArṇ, 15, 99.2
  lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ //Kontext
RArṇ, 15, 100.1
  āṭarūṣakapiṇḍena nāgapattrāṇi lepayet /Kontext
RArṇ, 15, 178.1
  abhrakasya tu pattreṇa vajrārkakṣīrasindhunā /Kontext
RArṇ, 16, 4.2
  taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ //Kontext
RArṇ, 16, 29.1
  śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca /Kontext
RArṇ, 16, 54.2
  lepayettārapatrāṇi dattvā śulvakapālikām //Kontext
RArṇ, 16, 70.1
  palaikanāgapatrāṇi tena kalkena lepayet /Kontext
RArṇ, 16, 74.1
  mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam /Kontext
RArṇ, 16, 75.1
  tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /Kontext
RArṇ, 16, 101.2
  veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet //Kontext
RArṇ, 17, 23.1
  mardayenmātuluṅgena nāgapattrāṇi lepayet /Kontext
RArṇ, 17, 51.0
  pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet //Kontext
RArṇ, 17, 52.2
  gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet //Kontext
RArṇ, 17, 65.1
  snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet /Kontext
RArṇ, 17, 74.3
  viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 76.2
  madhunā saha saṃyojya nāgapattrāṇi lepayet //Kontext
RArṇ, 17, 78.1
  śākapattrarasenaiva saptavāraṃ niṣecayet /Kontext
RArṇ, 17, 93.1
  tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /Kontext
RArṇ, 17, 98.1
  tālaṣoḍaśabhāgena śulvapattrāṇi lepayet /Kontext
RArṇ, 17, 128.2
  pattrālaktakamañjiṣṭhāraktacandanavidrumaiḥ //Kontext
RArṇ, 17, 130.2
  sitārkapattratoyena puṭo varṇaprado bhavet //Kontext
RArṇ, 17, 141.2
  kṛtvā palāśapatre tu taddahenmṛduvahninā //Kontext
RArṇ, 17, 155.2
  dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam //Kontext
RArṇ, 4, 33.1
  vāsakasya ca pattrāṇi valmīkasya mṛdā saha /Kontext
RArṇ, 4, 41.1
  pattralepe tathā raṅge dvaṃdvamelāpake tathā /Kontext
RArṇ, 6, 10.1
  ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike /Kontext
RArṇ, 6, 33.1
  kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet /Kontext
RArṇ, 6, 36.1
  kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /Kontext
RArṇ, 6, 37.1
  athavābhrakapatraṃ tu kañcukīkṣīramadhyagam /Kontext
RArṇ, 6, 38.1
  grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam /Kontext
RArṇ, 6, 108.2
  dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 109.2
  ekamāse gate devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 110.2
  kārpāsanimbapattraṃ ca badarīpattrasaṃyutam //Kontext
RArṇ, 6, 110.2
  kārpāsanimbapattraṃ ca badarīpattrasaṃyutam //Kontext
RArṇ, 6, 111.2
  bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ //Kontext
RArṇ, 6, 114.1
  nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam /Kontext
RArṇ, 7, 34.0
  puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet //Kontext
RArṇ, 7, 105.2
  ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam //Kontext
RArṇ, 7, 106.2
  tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet //Kontext
RArṇ, 7, 128.2
  tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet //Kontext
RArṇ, 8, 20.2
  ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ /Kontext
RArṇ, 8, 22.2
  rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ //Kontext
RArṇ, 8, 29.3
  vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet //Kontext
RArṇ, 8, 63.2
  candrārkapattralepena śatabhāgena vedhayet //Kontext
RājNigh, 13, 20.1
  ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /Kontext
RājNigh, 13, 23.2
  sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam //Kontext
RCint, 3, 34.3
  vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe //Kontext
RCint, 3, 79.1
  catuḥṣaṣṭyaṃśakaṃ hemapattraṃ māyūramāyunā /Kontext
RCint, 3, 144.2
  ito nyūnajīrṇasya pattralepārdhakāra eva //Kontext
RCint, 3, 145.1
  atyamlitam udvartitatārāriṣṭādipatram atiśuddham /Kontext
RCint, 3, 149.3
  pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate //Kontext
RCint, 3, 178.2
  karmāsya tridhā patralepeneti jñeyam //Kontext
RCint, 4, 6.1
  cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /Kontext
RCint, 4, 16.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /Kontext
RCint, 4, 19.1
  veṣṭayedarkapatraistu samyaggajapuṭe pacet /Kontext
RCint, 6, 3.1
  svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /Kontext
RCint, 6, 9.1
  piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /Kontext
RCint, 6, 11.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RCint, 6, 15.1
  kṛtvā patrāṇi taptāni saptavārānniṣecayet /Kontext
RCint, 6, 24.1
  hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ /Kontext
RCint, 6, 31.2
  kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet //Kontext
RCint, 6, 35.1
  tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /Kontext
RCint, 6, 42.2
  jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /Kontext
RCint, 6, 55.1
  lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /Kontext
RCint, 6, 57.1
  pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām /Kontext
RCint, 6, 60.2
  gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ //Kontext
RCint, 7, 103.1
  agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /Kontext
RCint, 7, 123.1
  supakvabhānupatrāṇāṃ rasamādāya dhārayet /Kontext
RCint, 8, 55.2
  tilakauraṇṭapatrāṇi guḍena bhakṣayedanu //Kontext
RCint, 8, 135.1
  gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /Kontext
RCint, 8, 165.1
  arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /Kontext
RCint, 8, 193.1
  kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /Kontext
RCint, 8, 193.2
  śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //Kontext
RCint, 8, 253.1
  ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet /Kontext
RCint, 8, 270.2
  eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam //Kontext
RCūM, 10, 11.2
  sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam //Kontext
RCūM, 10, 14.1
  yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /Kontext
RCūM, 10, 32.1
  vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ /Kontext
RCūM, 10, 50.1
  dhātrīphalarasais tadvaddhātrīpatrarasena vā /Kontext
RCūM, 11, 18.2
  tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām //Kontext
RCūM, 11, 19.2
  aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet //Kontext
RCūM, 11, 32.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /Kontext
RCūM, 11, 32.2
  svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram //Kontext
RCūM, 11, 33.1
  tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam /Kontext
RCūM, 11, 58.1
  agastyapatratoyena bhāvitā saptavārakam /Kontext
RCūM, 14, 13.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Kontext
RCūM, 14, 15.2
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet //Kontext
RCūM, 14, 46.2
  tāmranirdalapatrāṇi viliptāni tu sindhunā //Kontext
RCūM, 14, 48.1
  viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt /Kontext
RCūM, 14, 48.2
  tālapatrasamābhāni tāmrapatrāṇi kārayet //Kontext
RCūM, 14, 48.2
  tālapatrasamābhāni tāmrapatrāṇi kārayet //Kontext
RCūM, 14, 56.1
  kumārīpatramadhye tu śulbapatraṃ niveśitam /Kontext
RCūM, 14, 56.1
  kumārīpatramadhye tu śulbapatraṃ niveśitam /Kontext
RCūM, 14, 60.2
  tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca //Kontext
RCūM, 14, 68.2
  kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /Kontext
RCūM, 14, 100.2
  dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //Kontext
RCūM, 14, 101.2
  tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale //Kontext
RCūM, 14, 106.1
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Kontext
RCūM, 14, 139.2
  mardayetkanyakāmbhobhir nimbapatrarasair api //Kontext
RCūM, 14, 209.2
  mardito'hilatāpatre patreṇa saha bhakṣitaḥ //Kontext
RCūM, 14, 209.2
  mardito'hilatāpatre patreṇa saha bhakṣitaḥ //Kontext
RCūM, 16, 5.1
  niścandramapi patrābhraṃ jāritaṃ khalu pārade /Kontext
RCūM, 16, 30.2
  sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //Kontext
RCūM, 5, 35.2
  pidhānadhārakaṃ ciñcāpattravistīrṇakaṅkaṇam //Kontext
RCūM, 5, 80.2
  tanūni svarṇapattrāṇi tāsāmupari vinyaset //Kontext
RCūM, 5, 82.2
  tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ //Kontext
RCūM, 5, 84.1
  dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam /Kontext
RCūM, 5, 84.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Kontext
RHT, 18, 9.2
  pādādijīrṇabījo yujyate patralepena //Kontext
RHT, 18, 10.1
  amlādyudvartitatārāriṣṭādipatram atiśuddham /Kontext
RHT, 18, 27.1
  tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /Kontext
RHT, 18, 57.2
  pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām //Kontext
RHT, 18, 59.2
  vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /Kontext
RHT, 18, 66.1
  etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena /Kontext
RHT, 3, 13.1
  iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /Kontext
RHT, 3, 29.1
  no previewKontext
RHT, 4, 8.2
  trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ //Kontext
RHT, 5, 5.2
  tārāriṣṭaṃ kurute varakanakaṃ pattralepena //Kontext
RHT, 5, 8.1
  lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā /Kontext
RHT, 5, 10.2
  lohaśalākā yojyāstatrāpi ca hemapatrāṇi //Kontext
RHT, 5, 11.2
  dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi //Kontext
RHT, 5, 13.1
  tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /Kontext
RHT, 5, 47.1
  patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam /Kontext
RHT, 8, 19.1
  patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ /Kontext
RHT, 9, 13.1
  tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ /Kontext
RKDh, 1, 1, 120.2
  tanūni svarṇapatrāṇi tāsāmupari vinyaset //Kontext
RKDh, 1, 1, 121.1
  patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /Kontext
RKDh, 1, 1, 122.2
  tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ //Kontext
RKDh, 1, 1, 124.1
  dhūpanaṃ svarṇapatrāṇāṃ prathamaṃ parikīrtitam /Kontext
RKDh, 1, 1, 124.2
  tārārthaṃ tārapatrāṇi mṛtavaṃgena dhūpayet //Kontext
RKDh, 1, 1, 182.1
  pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet /Kontext
RKDh, 1, 1, 189.1
  patralepe tathā bhāge dvandvamelāpake tathā /Kontext
RKDh, 1, 1, 202.1
  vāsakasya ca patrāṇi valmīkasya mṛdā saha /Kontext
RKDh, 1, 1, 232.1
  tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam /Kontext
RKDh, 1, 2, 29.1
  ūrdhvaṃ ṣoḍaśikāpatraistuṣairvā govaraiḥ puṭam /Kontext
RMañj, 2, 49.1
  gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet /Kontext
RMañj, 3, 18.2
  trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ //Kontext
RMañj, 3, 42.2
  bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /Kontext
RMañj, 3, 46.2
  veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet //Kontext
RMañj, 3, 74.1
  agastipatratoyena bhāvitā saptavārakam /Kontext
RMañj, 5, 7.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Kontext
RMañj, 5, 15.1
  hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ /Kontext
RMañj, 5, 18.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Kontext
RMañj, 5, 18.2
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet //Kontext
RMañj, 5, 20.2
  arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //Kontext
RMañj, 5, 26.2
  lavaṇair vajradugdhena tāmrapatraṃ vilepayet //Kontext
RMañj, 5, 28.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RMañj, 5, 29.2
  dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet //Kontext
RMañj, 5, 32.1
  caturthāṃśena sūtena tāmrapatrāṇi lepayet /Kontext
RMañj, 5, 33.2
  bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet //Kontext
RMañj, 5, 34.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RMañj, 5, 51.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Kontext
RMañj, 5, 53.2
  ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet //Kontext
RMañj, 5, 57.1
  kākodumbarikānīre lohapatrāṇi secayet /Kontext
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Kontext
RMañj, 6, 22.1
  markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām /Kontext
RMañj, 6, 117.1
  trikaṭu patramustaṃ ca viḍaṅgaṃ nāgakeśaram /Kontext
RMañj, 6, 140.1
  tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ /Kontext
RMañj, 6, 198.2
  saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam //Kontext
RPSudh, 1, 33.2
  triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet //Kontext
RPSudh, 1, 109.1
  bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet /Kontext
RPSudh, 1, 144.2
  sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca /Kontext
RPSudh, 2, 29.2
  iṅgudīpatraniryāse mardayeddinasaptakam //Kontext
RPSudh, 2, 72.1
  bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca /Kontext
RPSudh, 2, 77.2
  triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram //Kontext
RPSudh, 3, 28.2
  kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //Kontext
RPSudh, 4, 8.1
  hīnavarṇasya hemnaśca patrāṇyeva tu kārayet /Kontext
RPSudh, 4, 9.1
  patrāṇi lepayettena kalkenātha prayatnataḥ /Kontext
RPSudh, 4, 12.1
  tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet /Kontext
RPSudh, 4, 14.1
  hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet /Kontext
RPSudh, 4, 37.1
  kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet /Kontext
RPSudh, 4, 37.1
  kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet /Kontext
RPSudh, 4, 38.2
  vimardya nimbutoyena tāni patrāṇi lepayet //Kontext
RPSudh, 4, 42.1
  śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ /Kontext
RPSudh, 4, 42.2
  uparyupari patrāṇi kajjalīṃ ca nidhāpayet //Kontext
RPSudh, 4, 44.2
  śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ //Kontext
RPSudh, 4, 48.2
  sūcīvedhyāni patrāṇi rasenālepitāni ca //Kontext
RPSudh, 4, 74.1
  śvetā punarnavāpatratoyena daśasaṃkhyakāḥ /Kontext
RPSudh, 4, 84.2
  śuddhabaṃgasya patrāṇi samānyeva tu kārayet //Kontext
RPSudh, 4, 87.2
  tasyopari ca patrāṇi samāni parito nyaset //Kontext
RPSudh, 4, 97.1
  śuddhanāgasya patrāṇi sadalānyeva kārayet /Kontext
RPSudh, 4, 98.1
  patrāṇyālepayettena tataḥ saṃpuṭake nyaset /Kontext
RPSudh, 4, 109.2
  rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ /Kontext
RPSudh, 5, 50.1
  dhātrīpatrarasenāpi tasyāḥ phalarasena vā /Kontext
RPSudh, 6, 2.2
  sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram //Kontext
RPSudh, 6, 18.2
  munipatrarasenāpi śṛṅgaverarasena vā //Kontext
RPSudh, 6, 50.2
  tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām //Kontext
RPSudh, 7, 56.1
  nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /Kontext
RPSudh, 7, 60.2
  bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ //Kontext
RRÅ, R.kh., 3, 8.2
  ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet //Kontext
RRÅ, R.kh., 3, 12.1
  piṣṭvā jambīranīreṇa hemapatraṃ pralepayet /Kontext
RRÅ, R.kh., 4, 28.1
  latākarañjapatrairvāṅguṣṭhāgrena vimardayet /Kontext
RRÅ, R.kh., 5, 42.1
  liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet /Kontext
RRÅ, R.kh., 6, 7.2
  bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //Kontext
RRÅ, R.kh., 6, 27.1
  agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /Kontext
RRÅ, R.kh., 8, 4.1
  svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā /Kontext
RRÅ, R.kh., 8, 5.1
  patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam /Kontext
RRÅ, R.kh., 8, 8.1
  piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /Kontext
RRÅ, R.kh., 8, 11.2
  hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ //Kontext
RRÅ, R.kh., 8, 14.2
  piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 27.2
  liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 34.1
  tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam /Kontext
RRÅ, R.kh., 8, 35.1
  snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 36.2
  liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet //Kontext
RRÅ, R.kh., 8, 37.2
  tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam //Kontext
RRÅ, R.kh., 8, 38.1
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 39.2
  rūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam //Kontext
RRÅ, R.kh., 8, 43.2
  tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //Kontext
RRÅ, R.kh., 8, 49.1
  tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet /Kontext
RRÅ, R.kh., 8, 50.1
  gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /Kontext
RRÅ, R.kh., 8, 51.2
  kaṇṭakavedhīkṛtaṃ patraṃ puṭe pacet //Kontext
RRÅ, R.kh., 8, 56.1
  tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, R.kh., 8, 59.2
  ācchādya dhustūrapatre ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 61.1
  tena gandhena sūtena tāmrapatraṃ pralepayet /Kontext
RRÅ, R.kh., 8, 64.2
  dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet //Kontext
RRÅ, R.kh., 8, 74.2
  nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet //Kontext
RRÅ, R.kh., 8, 75.1
  nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet /Kontext
RRÅ, R.kh., 8, 81.1
  athavā nāgapatrāṇi cūrṇaliptāni kharpare /Kontext
RRÅ, R.kh., 8, 90.2
  arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //Kontext
RRÅ, R.kh., 8, 92.2
  kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet //Kontext
RRÅ, R.kh., 8, 96.1
  vaṅgapādena sūtena vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 97.1
  piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 98.1
  sūtaliptaṃ vaṅgapatraṃ golake samalepitam /Kontext
RRÅ, R.kh., 9, 6.2
  tatkvāthe pādaśeṣe tu lauhasya patrapañcakam //Kontext
RRÅ, R.kh., 9, 7.1
  kṛtvā patrāṇi taptāni saptavārāṇi secayet /Kontext
RRÅ, R.kh., 9, 10.1
  asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /Kontext
RRÅ, R.kh., 9, 13.2
  tena lauhasya patrāṇi lepayetpalapañcakam //Kontext
RRÅ, R.kh., 9, 18.2
  dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet //Kontext
RRÅ, R.kh., 9, 20.2
  ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam //Kontext
RRÅ, R.kh., 9, 21.2
  patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ //Kontext
RRÅ, R.kh., 9, 25.2
  dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet //Kontext
RRÅ, R.kh., 9, 30.1
  piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /Kontext
RRÅ, R.kh., 9, 48.2
  ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //Kontext
RRÅ, R.kh., 9, 61.2
  kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //Kontext
RRÅ, R.kh., 9, 65.2
  secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 1, 28.2
  niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam //Kontext
RRÅ, V.kh., 1, 46.1
  aśvatthapattrasadṛśayonideśena śobhitā /Kontext
RRÅ, V.kh., 1, 56.2
  bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet //Kontext
RRÅ, V.kh., 1, 59.2
  pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //Kontext
RRÅ, V.kh., 13, 17.1
  amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam /Kontext
RRÅ, V.kh., 14, 46.1
  unmattamunipatrāṇi rajanī kākamācikā /Kontext
RRÅ, V.kh., 14, 62.1
  samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ /Kontext
RRÅ, V.kh., 15, 6.2
  kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca //Kontext
RRÅ, V.kh., 15, 9.2
  anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 15, 27.1
  nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam /Kontext
RRÅ, V.kh., 15, 39.1
  tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet /Kontext
RRÅ, V.kh., 15, 39.2
  gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam //Kontext
RRÅ, V.kh., 15, 40.1
  alaktakena saṃsiktaṃ kārpāsapatravatkṛtam /Kontext
RRÅ, V.kh., 15, 53.2
  tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet //Kontext
RRÅ, V.kh., 15, 79.1
  śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret /Kontext
RRÅ, V.kh., 15, 105.2
  samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //Kontext
RRÅ, V.kh., 15, 106.2
  veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike //Kontext
RRÅ, V.kh., 16, 46.1
  śataṃ palaṃ svarṇapatre anenaiva tu lepayet /Kontext
RRÅ, V.kh., 16, 57.2
  anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ //Kontext
RRÅ, V.kh., 16, 76.1
  anena svarṇapatrāṇi praliptāni puṭe pacet /Kontext
RRÅ, V.kh., 17, 2.1
  śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet /Kontext
RRÅ, V.kh., 17, 5.2
  anena kṣārakalkena pūrvapatrāṇi lepayet //Kontext
RRÅ, V.kh., 17, 7.1
  amlavargeṇa patrāṇi kṣiped gharme dinatrayam /Kontext
RRÅ, V.kh., 17, 7.2
  tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ //Kontext
RRÅ, V.kh., 17, 13.1
  agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /Kontext
RRÅ, V.kh., 17, 17.1
  maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /Kontext
RRÅ, V.kh., 17, 22.1
  uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet /Kontext
RRÅ, V.kh., 18, 10.1
  aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam /Kontext
RRÅ, V.kh., 18, 125.1
  jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate /Kontext
RRÅ, V.kh., 18, 135.1
  tenaiva pādabhāgena hemapatrāṇi lepayet /Kontext
RRÅ, V.kh., 18, 176.2
  śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 19, 36.1
  āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /Kontext
RRÅ, V.kh., 20, 64.1
  śuddhāni tāmrapatrāṇi tena kalkena lepayet /Kontext
RRÅ, V.kh., 20, 66.1
  raktasnuhīpayobhiśca tāmrapatrāṇi lepayet /Kontext
RRÅ, V.kh., 20, 70.2
  tena nāgasya patrāṇi praliptāni puṭe pacet /Kontext
RRÅ, V.kh., 20, 71.1
  padminīpatrapuṣpābhā vijñeyā sthalapadminī /Kontext
RRÅ, V.kh., 20, 79.1
  tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /Kontext
RRÅ, V.kh., 20, 80.1
  ekīkṛtya samāvartya tena patrāṇi kārayet /Kontext
RRÅ, V.kh., 20, 81.1
  anena pūrvapatrāṇi praliptāni puṭe pacet /Kontext
RRÅ, V.kh., 20, 82.2
  piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /Kontext
RRÅ, V.kh., 20, 88.1
  tena tārasya patrāṇi liptvā ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 20, 100.1
  tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca /Kontext
RRÅ, V.kh., 20, 114.2
  svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam //Kontext
RRÅ, V.kh., 20, 139.1
  śilayā ravidugdhena nāgapatrāṇi lepayet /Kontext
RRÅ, V.kh., 20, 141.1
  sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet /Kontext
RRÅ, V.kh., 3, 4.2
  trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //Kontext
RRÅ, V.kh., 3, 23.1
  pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam /Kontext
RRÅ, V.kh., 3, 48.1
  nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam /Kontext
RRÅ, V.kh., 3, 58.1
  patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /Kontext
RRÅ, V.kh., 3, 92.2
  abhrapatrādyuparasān śuddhihetostu pācayet //Kontext
RRÅ, V.kh., 3, 97.1
  śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /Kontext
RRÅ, V.kh., 3, 99.2
  kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //Kontext
RRÅ, V.kh., 3, 105.2
  svarṇādilohapatrāṇi śuddhimāyānti niścitam //Kontext
RRÅ, V.kh., 3, 107.2
  ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet //Kontext
RRÅ, V.kh., 3, 112.1
  tena lohasya patrāṇi lepayet palapañcakam /Kontext
RRÅ, V.kh., 3, 118.0
  kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ //Kontext
RRÅ, V.kh., 3, 125.2
  piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet //Kontext
RRÅ, V.kh., 4, 42.1
  tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /Kontext
RRÅ, V.kh., 4, 42.2
  chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave //Kontext
RRÅ, V.kh., 4, 44.2
  vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 4, 46.1
  marditaṃ lepayettena tāmrapatraṃ palāṣṭakam /Kontext
RRÅ, V.kh., 4, 50.1
  kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet /Kontext
RRÅ, V.kh., 4, 52.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 66.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 73.2
  śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //Kontext
RRÅ, V.kh., 4, 74.2
  mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /Kontext
RRÅ, V.kh., 4, 76.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 80.1
  tārāriṣṭasya patrāṇi lepayitvā puṭe pacet /Kontext
RRÅ, V.kh., 4, 87.2
  mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai //Kontext
RRÅ, V.kh., 4, 89.1
  tena tārasya patrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 95.1
  śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt /Kontext
RRÅ, V.kh., 4, 95.2
  patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 96.2
  tatastasyaiva patrāṇi tena kalkena lepayet //Kontext
RRÅ, V.kh., 4, 99.1
  tena tārasya patrāṇi praliptāni viśoṣayet /Kontext
RRÅ, V.kh., 4, 102.1
  tena tārasya patrāṇi praviliptāni śoṣayet /Kontext
RRÅ, V.kh., 4, 103.1
  śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /Kontext
RRÅ, V.kh., 4, 106.1
  uddhṛtya tena tārasya patralepaṃ tu kārayet /Kontext
RRÅ, V.kh., 4, 115.1
  kṣaudrayuktena tenaiva tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 124.2
  tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 4, 125.1
  tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 134.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 141.2
  śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //Kontext
RRÅ, V.kh., 4, 145.1
  tārāriṣṭasya patrāṇi lepayitvā puṭe pacet /Kontext
RRÅ, V.kh., 4, 152.1
  śulbapatrāṇi taptāni āranāle vinikṣipet /Kontext
RRÅ, V.kh., 4, 153.1
  tatpatramāranālasthaṃ kṣālayedāranālakaiḥ /Kontext
RRÅ, V.kh., 4, 156.1
  śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /Kontext
RRÅ, V.kh., 4, 156.1
  śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /Kontext
RRÅ, V.kh., 4, 157.2
  tenaiva tārapatrāṇi praliptāni viśoṣayet //Kontext
RRÅ, V.kh., 4, 161.2
  catuḥṣaṣṭitamāṃśena tārapatrāṇi lepayet //Kontext
RRÅ, V.kh., 5, 4.2
  svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet //Kontext
RRÅ, V.kh., 5, 9.2
  anena sitasvarṇasya patraṃ liptvā puṭe pacet //Kontext
RRÅ, V.kh., 5, 16.1
  mātuluṅgadravairmardya tena patrāṇi lepayet /Kontext
RRÅ, V.kh., 5, 37.2
  tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 5, 54.2
  taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet //Kontext
RRÅ, V.kh., 6, 13.1
  tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā /Kontext
RRÅ, V.kh., 6, 13.2
  andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ //Kontext
RRÅ, V.kh., 6, 14.2
  śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //Kontext
RRÅ, V.kh., 6, 15.1
  ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet /Kontext
RRÅ, V.kh., 6, 46.2
  marditaṃ tena tāmrasya patralepaṃ tu kārayet //Kontext
RRÅ, V.kh., 6, 47.2
  śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret //Kontext
RRÅ, V.kh., 6, 49.2
  bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet //Kontext
RRÅ, V.kh., 6, 51.1
  pūrvatāmrasya patrāṇi kalkenānena lepayet /Kontext
RRÅ, V.kh., 6, 63.2
  śatavāraṃ prayatnena tena patrāṇi lepayet //Kontext
RRÅ, V.kh., 6, 64.2
  samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet //Kontext
RRÅ, V.kh., 6, 66.2
  āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 6, 67.1
  mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /Kontext
RRÅ, V.kh., 6, 68.2
  liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //Kontext
RRÅ, V.kh., 6, 70.2
  nīlapuṣpā śvetapatrā picchilātirasā tu sā //Kontext
RRÅ, V.kh., 6, 79.1
  śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet /Kontext
RRÅ, V.kh., 6, 81.1
  anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /Kontext
RRÅ, V.kh., 6, 107.1
  tridinaṃ dolikāyantre arkapatraiśca veṣṭitam /Kontext
RRÅ, V.kh., 6, 112.2
  arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //Kontext
RRÅ, V.kh., 6, 119.1
  tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet /Kontext
RRÅ, V.kh., 6, 119.2
  piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //Kontext
RRÅ, V.kh., 6, 120.1
  nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /Kontext
RRÅ, V.kh., 6, 121.1
  kārpāsapatrakalkena liptvā ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 6, 123.1
  kārpāsapatrakalkena ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 7, 36.2
  bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //Kontext
RRÅ, V.kh., 7, 48.1
  candrārkajātapatrāṇi andhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 63.1
  anena madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 7, 66.2
  śuddhāni nāgapatrāṇi samamānena lepayet //Kontext
RRÅ, V.kh., 7, 69.2
  samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 7, 75.2
  karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ //Kontext
RRÅ, V.kh., 7, 77.1
  anena tārapatrāṇi karṣamekaṃ pralepayet /Kontext
RRÅ, V.kh., 8, 11.1
  patrādilepasekaṃ ca saptavārāṇi secayet /Kontext
RRÅ, V.kh., 8, 28.1
  tena kalkena vaṅgasya patrāṇi parilepayet /Kontext
RRÅ, V.kh., 8, 30.1
  agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 8, 31.1
  agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet /Kontext
RRÅ, V.kh., 8, 72.2
  tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //Kontext
RRÅ, V.kh., 8, 91.1
  śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /Kontext
RRÅ, V.kh., 8, 93.2
  tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ //Kontext
RRÅ, V.kh., 8, 94.1
  patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 8, 95.1
  athavā tāmrapatrāṇi sutaptāni niṣecayet /Kontext
RRÅ, V.kh., 8, 96.2
  tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ //Kontext
RRÅ, V.kh., 8, 131.1
  anena cārdhabhāgena tāmrapatrāṇi lepayet /Kontext
RRÅ, V.kh., 9, 14.1
  bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet /Kontext
RRÅ, V.kh., 9, 16.1
  mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet /Kontext
RRÅ, V.kh., 9, 46.1
  dravairvartulapatrāyāḥ somavallyā dravaiśca vā /Kontext
RRÅ, V.kh., 9, 61.1
  pakvabījasya patrāṇi tulyānyetena lepayet /Kontext
RRÅ, V.kh., 9, 61.2
  supakvabhānupatraistu liptapatrāṇi veṣṭayet //Kontext
RRÅ, V.kh., 9, 61.2
  supakvabhānupatraistu liptapatrāṇi veṣṭayet //Kontext
RRÅ, V.kh., 9, 64.2
  liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 9, 92.1
  athavā tārapatrāṇi madhunāktena lepayet /Kontext
RRÅ, V.kh., 9, 94.1
  bhāgatrayaṃ hemapatram anenaiva pralepayet /Kontext
RRÅ, V.kh., 9, 98.2
  caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 9, 100.2
  athavā patralepena divyaṃ bhavati kāṃcanam //Kontext
RRS, 11, 98.1
  munipattrarasaṃ caiva śālmalīvṛntavāri ca /Kontext
RRS, 11, 111.1
  vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam /Kontext
RRS, 2, 11.2
  sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam //Kontext
RRS, 2, 14.1
  yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /Kontext
RRS, 2, 24.1
  vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /Kontext
RRS, 2, 40.2
  triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ //Kontext
RRS, 2, 43.1
  gandharvapattratoyena guḍena saha bhāvitam /Kontext
RRS, 2, 43.2
  adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam //Kontext
RRS, 2, 47.2
  dhātrīphalarasaistadvaddhātrīpatrarasena vā //Kontext
RRS, 3, 31.1
  tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām /Kontext
RRS, 3, 32.1
  aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /Kontext
RRS, 3, 70.0
  haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //Kontext
RRS, 3, 71.1
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /Kontext
RRS, 3, 71.2
  tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam //Kontext
RRS, 3, 96.1
  agastyapattratoyena bhāvitā saptavārakam /Kontext
RRS, 5, 12.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Kontext
RRS, 5, 14.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Kontext
RRS, 5, 16.2
  patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam //Kontext
RRS, 5, 29.3
  svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate //Kontext
RRS, 5, 34.1
  lakucadravasūtābhyāṃ tārapatraṃ pralepayet /Kontext
RRS, 5, 37.1
  bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /Kontext
RRS, 5, 38.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Kontext
RRS, 5, 38.2
  mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet //Kontext
RRS, 5, 50.1
  tāmranirmalapatrāṇi liptvā nimbvambusindhunā /Kontext
RRS, 5, 51.2
  viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt //Kontext
RRS, 5, 52.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RRS, 5, 53.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RRS, 5, 56.1
  tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam /Kontext
RRS, 5, 58.1
  sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /Kontext
RRS, 5, 65.1
  kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /Kontext
RRS, 5, 103.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Kontext
RRS, 5, 110.1
  tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale /Kontext
RRS, 5, 115.2
  tena lohasya patrāṇi lepayetpalapañcakam //Kontext
RRS, 5, 118.2
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Kontext
RRS, 5, 134.2
  ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //Kontext
RRS, 5, 161.1
  palāśadravayuktena vaṃgapatraṃ pralepayet /Kontext
RRS, 5, 163.2
  mardayetkanakāmbhobhirnimbapatrarasairapi //Kontext
RRS, 5, 183.1
  śilayā ravidugdhena nāgapatrāṇi lepayet /Kontext
RRS, 5, 211.2
  kāṃsyārakūṭapatrāṇi tena kalkena lepayet /Kontext
RRS, 9, 68.2
  tanūni svarṇapattrāṇi tāsāmupari vinyaset //Kontext
RRS, 9, 69.1
  pattrādho nikṣiped vakṣyamāṇam ihaiva hi /Kontext
RRS, 9, 70.2
  tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ //Kontext
RRS, 9, 72.1
  dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam /Kontext
RRS, 9, 72.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Kontext
RSK, 2, 14.2
  ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ //Kontext
RSK, 2, 18.1
  gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /Kontext
RSK, 2, 30.1
  karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam /Kontext
RSK, 2, 39.1
  lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ /Kontext
RSK, 2, 43.1
  jambūtvacārase tindumārkaṇḍapatraje'thavā /Kontext
RSK, 2, 44.1
  ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet /Kontext
RSK, 2, 44.1
  ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet /Kontext
RSK, 2, 45.1
  matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet /Kontext
RSK, 2, 59.1
  na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /Kontext
ŚdhSaṃh, 2, 11, 2.1
  svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet /Kontext
ŚdhSaṃh, 2, 11, 10.2
  kajjalyā hemapatrāṇi lepayetsamamātrayā //Kontext
ŚdhSaṃh, 2, 11, 17.2
  hemapatrāṇi teṣāṃ ca pradadyādantarāntaram //Kontext
ŚdhSaṃh, 2, 11, 21.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Kontext
ŚdhSaṃh, 2, 11, 24.1
  tālakasya prakāreṇa tārapatrāṇi buddhimān /Kontext
ŚdhSaṃh, 2, 11, 25.2
  samenārasya patrāṇi śuddhānyamladravair muhuḥ //Kontext
ŚdhSaṃh, 2, 11, 28.2
  sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ /Kontext
ŚdhSaṃh, 2, 11, 29.2
  tata uddhṛtya patrāṇi lepayeddviguṇena ca //Kontext
ŚdhSaṃh, 2, 11, 50.1
  gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ /Kontext
ŚdhSaṃh, 2, 11, 60.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //Kontext
ŚdhSaṃh, 2, 11, 62.2
  veṣṭayedarkapatraiśca samyaggajapuṭe pacet //Kontext
ŚdhSaṃh, 2, 12, 16.2
  nimbūrasairnimbapatrarasairvā yāmamātrakam //Kontext
ŚdhSaṃh, 2, 12, 86.2
  bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet //Kontext
ŚdhSaṃh, 2, 12, 155.1
  ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet /Kontext
ŚdhSaṃh, 2, 12, 165.1
  dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /Kontext