Fundstellen

BhPr, 1, 8, 187.2
  māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam /Kontext
RArṇ, 10, 11.1
  tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt /Kontext
RArṇ, 7, 73.2
  śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //Kontext
RājNigh, 13, 20.1
  ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /Kontext
RājNigh, 13, 170.2
  yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //Kontext
RCint, 8, 169.1
  samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /Kontext
RCint, 8, 172.5
  kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed tu tat //Kontext
RCūM, 14, 39.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /Kontext
RCūM, 15, 3.2
  māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //Kontext
RHT, 4, 12.2
  devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt //Kontext
RHT, 8, 12.1
  athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute /Kontext
RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Kontext
RPSudh, 3, 33.1
  amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet /Kontext
RRS, 5, 41.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /Kontext
RSK, 2, 14.2
  ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ //Kontext