Fundstellen

RCūM, 10, 47.1
  mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam /Kontext
RCūM, 10, 140.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RCūM, 12, 17.1
  puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /Kontext
RCūM, 12, 45.2
  mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam //Kontext
RCūM, 14, 30.1
  ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /Kontext
RCūM, 14, 132.1
  dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam /Kontext
RCūM, 14, 162.1
  gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /Kontext
RCūM, 14, 174.1
  tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /Kontext
RCūM, 15, 49.2
  bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //Kontext
RCūM, 16, 27.1
  viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ /Kontext
RCūM, 4, 53.1
  mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate /Kontext
RCūM, 5, 119.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //Kontext
RCūM, 5, 143.2
  tiryakpradhamanākhyā ca mṛdudravyaviśodhinī //Kontext
RCūM, 5, 161.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Kontext