References

RCint, 3, 73.4
  tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //Context
RCint, 4, 33.1
  ekīkṛtya lohapātre pācayenmṛdunāgninā /Context
RCint, 7, 15.2
  karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu //Context
RCint, 7, 86.2
  mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ //Context
RCint, 7, 105.2
  sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /Context
RCint, 8, 20.1
  palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /Context
RCint, 8, 74.2
  mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ //Context
RCint, 8, 129.2
  galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ //Context
RCint, 8, 146.2
  tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā //Context
RCint, 8, 148.1
  mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /Context
RCint, 8, 149.1
  abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /Context
RCint, 8, 150.2
  mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam //Context
RCint, 8, 218.2
  jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu //Context