Fundstellen

RājNigh, 13, 144.1
  ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /Kontext
RCint, 8, 68.1
  lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /Kontext
RCint, 8, 142.2
  tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra //Kontext
RCint, 8, 162.1
  bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam /Kontext
RKDh, 1, 1, 222.1
  atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam /Kontext