References

ÅK, 2, 1, 316.2
  ākhugrāvā saro rūkṣo vamiśītajvarāpahaḥ //Context
ÅK, 2, 1, 329.2
  sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut //Context
BhPr, 1, 8, 9.1
  tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /Context
BhPr, 1, 8, 19.1
  kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /Context
BhPr, 1, 8, 25.1
  kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham /Context
BhPr, 1, 8, 31.1
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Context
BhPr, 1, 8, 41.2
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //Context
BhPr, 1, 8, 71.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Context
BhPr, 1, 8, 75.1
  rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase /Context
BhPr, 1, 8, 140.0
  ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //Context
BhPr, 2, 3, 2.1
  tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /Context
BhPr, 2, 3, 44.1
  kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /Context
BhPr, 2, 3, 54.1
  kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham /Context
BhPr, 2, 3, 78.1
  vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn /Context
BhPr, 2, 3, 102.2
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //Context
BhPr, 2, 3, 124.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Context
BhPr, 2, 3, 125.1
  rītikā tu bhaved rūkṣā satiktā lavaṇā rase /Context
KaiNigh, 2, 14.1
  rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam /Context
KaiNigh, 2, 15.1
  varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit /Context
KaiNigh, 2, 16.2
  rītistiktā himā rūkṣā vātalā kaphapittajit //Context
KaiNigh, 2, 21.1
  rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit /Context
KaiNigh, 2, 25.1
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet /Context
KaiNigh, 2, 87.1
  gorocanā himā tiktā rūkṣā maṅgalakāntidā /Context
KaiNigh, 2, 96.1
  madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham /Context
KaiNigh, 2, 105.2
  dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca //Context
KaiNigh, 2, 125.1
  dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ /Context
KaiNigh, 2, 128.1
  ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt /Context
MPālNigh, 4, 10.3
  pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut //Context
MPālNigh, 4, 11.2
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Context
MPālNigh, 4, 15.2
  śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam //Context
RArṇ, 7, 38.1
  rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ /Context
RājNigh, 13, 33.2
  rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam //Context
RājNigh, 13, 45.1
  lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /Context
RājNigh, 13, 155.2
  matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi //Context
RājNigh, 13, 161.2
  rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet //Context
RājNigh, 13, 166.1
  śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam /Context
RājNigh, 13, 171.1
  kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu /Context
RājNigh, 13, 175.3
  nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //Context
RājNigh, 13, 182.2
  rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ //Context
RājNigh, 13, 193.1
  vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam /Context
RCint, 8, 154.1
  pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /Context
RCūM, 12, 9.1
  rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam /Context
RCūM, 12, 12.1
  pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam /Context
RCūM, 12, 15.2
  cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //Context
RCūM, 12, 18.1
  niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /Context
RCūM, 12, 46.2
  cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā //Context
RCūM, 12, 49.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Context
RCūM, 14, 11.1
  rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu /Context
RCūM, 14, 31.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Context
RCūM, 14, 43.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Context
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Context
RCūM, 14, 133.1
  vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam /Context
RCūM, 14, 163.1
  pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā /Context
RCūM, 14, 164.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Context
RCūM, 14, 175.1
  yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /Context
RCūM, 14, 180.1
  himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam /Context
RCūM, 15, 13.1
  īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt /Context
RMañj, 4, 3.2
  ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham //Context
RMañj, 5, 49.1
  vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam /Context
RPSudh, 4, 91.2
  baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam /Context
RPSudh, 4, 94.1
  baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam /Context
RPSudh, 4, 107.2
  ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane //Context
RPSudh, 4, 110.1
  raktapittaharā rūkṣā kṛmighnī rītikā matā /Context
RPSudh, 7, 7.1
  saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca /Context
RPSudh, 7, 9.1
  rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /Context
RPSudh, 7, 12.1
  rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam /Context
RPSudh, 7, 15.1
  nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam /Context
RPSudh, 7, 18.1
  rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /Context
RPSudh, 7, 43.1
  nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca /Context
RPSudh, 7, 47.1
  vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /Context
RRÅ, R.kh., 9, 63.1
  kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam /Context
RRÅ, R.kh., 9, 64.1
  rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram /Context
RRS, 4, 16.1
  rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /Context
RRS, 4, 22.2
  cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //Context
RRS, 4, 25.1
  niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /Context
RRS, 4, 51.1
  komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca /Context
RRS, 4, 55.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Context
RRS, 5, 26.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Context
RRS, 5, 45.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Context
RRS, 5, 81.1
  rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /Context
RRS, 5, 155.1
  vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam /Context
RRS, 5, 193.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Context
RRS, 5, 196.1
  pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā /Context
RRS, 5, 206.1
  tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /Context
RRS, 5, 213.1
  himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam /Context
RSK, 2, 15.1
  mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /Context
RSK, 2, 53.1
  mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ /Context