References

RAdhy, 1, 203.1
  mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi /Context
RArṇ, 7, 3.2
  tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā //Context
RCint, 8, 84.2
  pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā //Context
RHT, 15, 10.1
  kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī /Context
RMañj, 6, 149.1
  kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /Context
RPSudh, 5, 38.1
  sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam /Context
ŚdhSaṃh, 2, 11, 76.2
  lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam //Context
ŚdhSaṃh, 2, 12, 42.1
  khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam /Context
ŚdhSaṃh, 2, 12, 249.1
  kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /Context
ŚdhSaṃh, 2, 12, 269.1
  tato'śvagandhāsvarasairvimardya mṛgaśṛṅgake /Context