References

ÅK, 2, 1, 117.1
  kaṅkuṣṭhaṃ ṭaṅkaṇaṃ caiva pratipādāṃśamiśritam /Context
BhPr, 2, 3, 175.2
  tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam //Context
RAdhy, 1, 299.1
  nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam /Context
RAdhy, 1, 347.2
  gālayenmiśritān vajramūṣāyāmaṣṭaviṃśatim //Context
RAdhy, 1, 440.2
  candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam //Context
RAdhy, 1, 452.2
  utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ //Context
RArṇ, 11, 133.2
  kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //Context
RArṇ, 12, 147.1
  taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /Context
RArṇ, 12, 178.1
  tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā /Context
RArṇ, 12, 381.1
  srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam /Context
RArṇ, 15, 203.1
  pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam /Context
RArṇ, 6, 64.1
  tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /Context
RArṇ, 7, 87.1
  taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam /Context
RCint, 3, 29.1
  miśritau cedrase nāgavaṅgau vikrayahetunā /Context
RCint, 3, 147.1
  ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam /Context
RCint, 4, 14.1
  miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ /Context
RCint, 8, 262.2
  miśrayitvā palāśasya sarvāṅgarasabhāvitam //Context
RCint, 8, 263.2
  bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet //Context
RCūM, 10, 51.1
  tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ /Context
RCūM, 10, 61.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Context
RCūM, 11, 41.2
  kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet //Context
RHT, 18, 11.1
  ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam /Context
RKDh, 1, 1, 231.2
  prasthena miśritaṃ vahnau tailaśeṣaṃ ca kārayet //Context
RMañj, 3, 31.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Context
RPSudh, 3, 19.1
  vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam /Context
RPSudh, 4, 77.2
  vyoṣavellājyamadhunā ṭaṃkamānena miśritam //Context
RPSudh, 5, 43.2
  anena vidhinā kāryaṃ pañcagavyena miśritam //Context
RPSudh, 5, 60.2
  śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate //Context
RRÅ, R.kh., 7, 50.1
  vāratrayaṃ tato piṣṭvā tu miśritam /Context
RRÅ, V.kh., 12, 79.1
  abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ /Context
RRÅ, V.kh., 13, 26.2
  kaṃkuṣṭhaṃ ṭaṃkaṇaṃ caiva pratipādāṃśamiśritam //Context
RRÅ, V.kh., 13, 55.2
  tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā /Context
RRÅ, V.kh., 19, 87.2
  jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam //Context
RRÅ, V.kh., 19, 114.2
  guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet /Context
RRÅ, V.kh., 2, 33.2
  gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet //Context
RRÅ, V.kh., 4, 79.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Context
RRÅ, V.kh., 4, 144.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Context
RRÅ, V.kh., 7, 15.2
  jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam //Context
RRS, 11, 35.1
  miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /Context
RRS, 2, 48.2
  tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ //Context
RRS, 2, 52.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Context
RRS, 3, 84.2
  kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet //Context
RRS, 3, 159.2
  rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /Context
RRS, 3, 164.1
  rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /Context
RSK, 2, 15.2
  miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi //Context
ŚdhSaṃh, 2, 12, 35.2
  tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam //Context
ŚdhSaṃh, 2, 12, 272.2
  mustaṃ mṛgamadaḥ kṛṣṇā jalaṃ candraśca miśrayet //Context