Fundstellen

RAdhy, 1, 95.2
  etāni proktā rasakarmaṇi śambhunā //Kontext
RAdhy, 1, 324.2
  prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi //Kontext
RArṇ, 1, 58.2
  labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret //Kontext
RArṇ, 10, 1.2
  rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam /Kontext
RArṇ, 6, 1.3
  rasakarmaṇi yogyatve saṃskāras tasya kathyatām //Kontext
RArṇ, 6, 73.1
  kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi /Kontext
RArṇ, 9, 19.1
  evaṃ saṃgṛhya sambhārān rasakarma samācaret /Kontext
RCūM, 14, 43.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Kontext
RCūM, 4, 117.2
  rasakarmāṇi kurvāṇo na sa muhyati kutracit //Kontext
RCūM, 9, 20.2
  vasayā ca vasāvargo rasakarmaṇi śasyate //Kontext
RHT, 2, 2.2
  krāmaṇavedhau bhakṣaṇamaṣṭādaśadheti rasakarma //Kontext
RHT, 5, 34.2
  svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma //Kontext
RKDh, 1, 1, 88.2
  evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //Kontext
RKDh, 1, 1, 197.2
  ityetā mṛttikāḥ pañca samproktā rasakarmaṇi //Kontext
RMañj, 1, 12.1
  sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi /Kontext
RMañj, 1, 15.2
  śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //Kontext
RMañj, 1, 35.1
  kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi /Kontext
RMañj, 3, 88.2
  kāntapāṣāṇaśuddhau tu rasakarma samācaret //Kontext
RRÅ, V.kh., 1, 14.1
  sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi /Kontext
RRÅ, V.kh., 1, 18.1
  kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi /Kontext
RRÅ, V.kh., 2, 3.2
  amātrāyāṃ samā mātrā vijñeyā rasakarmaṇi //Kontext
RRS, 10, 73.2
  etebhyastailamādāya rasakarmaṇi yojayet //Kontext
RRS, 10, 83.1
  rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api /Kontext
RRS, 11, 26.2
  sarvopaskaramādāya rasakarma samārabhet //Kontext
RRS, 5, 45.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Kontext
RRS, 8, 101.2
  rasakarmāṇi kurvāṇo na sa muhyati kutracit //Kontext
RRS, 9, 39.2
  evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //Kontext
RRS, 9, 78.3
  khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi //Kontext
RSK, 2, 15.2
  miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi //Kontext
RSK, 3, 9.2
  etānyupaviṣāṇyāhuḥ yastāni rasakarmaṇi //Kontext
ŚdhSaṃh, 2, 12, 2.2
  budhaistasyeti nāmāni jñeyāni rasakarmasu //Kontext