References

RRS, 10, 26.2
  parpaṭyādirasādīnāṃ svedanāya prakīrtitā //Context
RRS, 10, 78.2
  karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ //Context
RRS, 11, 2.2
  ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ //Context
RRS, 11, 3.2
  ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ /Context
RRS, 11, 12.2
  catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ //Context
RRS, 3, 37.3
  śrīmatā somadevena samyagatra prakīrtitaḥ //Context
RRS, 3, 42.1
  gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam /Context
RRS, 3, 93.2
  uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā //Context
RRS, 5, 79.2
  nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate //Context
RRS, 8, 20.2
  iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate //Context
RRS, 8, 88.2
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //Context