References

BhPr, 1, 8, 28.2
  dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ //Context
BhPr, 2, 3, 70.2
  dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ //Context
RCūM, 10, 74.2
  rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Context
RCūM, 14, 64.1
  atireke 'tivāntau ca santāpe cātimātrake /Context
RCūM, 14, 206.1
  takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye /Context
RCūM, 14, 208.1
  rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ /Context
RCūM, 14, 208.2
  rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ //Context
RPSudh, 5, 76.1
  vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /Context
RRS, 2, 122.2
  rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Context
RSK, 2, 17.1
  kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā /Context