References

RCint, 8, 114.1
  triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni /Context
RCint, 8, 116.0
  kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ //Context
RCint, 8, 172.5
  kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed tu tat //Context
RKDh, 1, 2, 54.1
  triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni /Context
RKDh, 1, 2, 57.0
  kāntakrāmakamekaṃ niḥśeṣaṃ doṣam apaharatyayasaḥ //Context
RRÅ, V.kh., 10, 46.2
  tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase //Context
RRÅ, V.kh., 10, 48.2
  samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu //Context
RRÅ, V.kh., 10, 49.3
  krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet //Context