Fundstellen

ÅK, 1, 25, 85.2
  svedatāpādiyogena svarūpāpādanaṃ punaḥ //Kontext
ÅK, 1, 26, 58.1
  vahnimṛtsā bhavedghoravahnitāpasahā khalu /Kontext
ÅK, 2, 1, 52.1
  tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam /Kontext
ÅK, 2, 1, 78.1
  karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā /Kontext
ÅK, 2, 1, 195.2
  tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam //Kontext
ÅK, 2, 1, 233.2
  saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //Kontext
BhPr, 1, 8, 21.1
  tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /Kontext
BhPr, 1, 8, 112.1
  aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre /Kontext
BhPr, 1, 8, 126.2
  hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //Kontext
BhPr, 1, 8, 131.1
  harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /Kontext
BhPr, 2, 3, 47.1
  rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca /Kontext
BhPr, 2, 3, 140.2
  uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge /Kontext
BhPr, 2, 3, 219.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RAdhy, 1, 383.1
  tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca /Kontext
RAdhy, 1, 383.1
  tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca /Kontext
RAdhy, 1, 424.2
  tāpe ca mecakābhāve mriyante ca bubhukṣayā //Kontext
RArṇ, 1, 40.2
  tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān //Kontext
RArṇ, 11, 40.1
  tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /Kontext
RArṇ, 12, 138.1
  raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ /Kontext
RArṇ, 15, 38.7
  tāpayet koṣṇatāpena jalena paripūrayet //Kontext
RArṇ, 15, 85.2
  tāpayed ravitāpena markaṭīrasasaṃyutam /Kontext
RArṇ, 15, 91.2
  dolayedravitāpena piṣṭikā bhavati kṣaṇāt //Kontext
RArṇ, 6, 36.2
  dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //Kontext
RArṇ, 6, 38.3
  sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //Kontext
RArṇ, 7, 143.1
  kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam /Kontext
RājNigh, 13, 47.2
  kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike //Kontext
RājNigh, 13, 210.1
  candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /Kontext
RCint, 3, 155.1
  drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam /Kontext
RCint, 3, 164.2
  bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ //Kontext
RCint, 6, 10.3
  vārān dvādaśa tacchudhyellepāttāpācca secanāt //Kontext
RCint, 8, 8.1
  adhastāpa uparyāpo madhye pāradagandhakau /Kontext
RCūM, 11, 103.2
  saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //Kontext
RCūM, 5, 59.2
  vahnimṛtsnā bhavedghoravahnitāpasahā khalu //Kontext
RKDh, 1, 1, 205.1
  vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu /Kontext
RMañj, 3, 7.1
  aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /Kontext
RMañj, 6, 75.1
  tāpodrekasya śamanaṃ bālābhāṣaṇagāyanaiḥ /Kontext
RMañj, 6, 83.3
  guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ //Kontext
RMañj, 6, 108.2
  evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //Kontext
RMañj, 6, 112.2
  ebhiḥ prakāraistāpasya jāyate śamanaṃ param //Kontext
RMañj, 6, 190.2
  jalayogaprayogo'pi śastastāpapraśāntaye //Kontext
RPSudh, 5, 104.1
  nidāghe tīvratāpāddhi himapratyantaparvatāt /Kontext
RPSudh, 6, 85.2
  ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ //Kontext
RRÅ, R.kh., 5, 4.1
  apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /Kontext
RRÅ, R.kh., 5, 15.2
  pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet //Kontext
RRÅ, R.kh., 7, 1.2
  aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RRÅ, V.kh., 20, 67.1
  ityevaṃ saptadhā kuryāllepatāpaniṣecanam /Kontext
RRÅ, V.kh., 4, 10.2
  veṣṭyam aṅgulitailena sūryatāpena śoṣitam //Kontext
RRÅ, V.kh., 7, 29.2
  bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ //Kontext
RRS, 3, 75.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RRS, 3, 142.2
  saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //Kontext
RRS, 5, 30.1
  āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt /Kontext
RRS, 9, 61.2
  vahnimṛtsnā bhaved ghoravahnitāpasahā khalu //Kontext
RSK, 2, 17.1
  kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā /Kontext
ŚdhSaṃh, 2, 12, 74.2
  rasāccej jāyate tāpastadā śarkarayā yutam //Kontext
ŚdhSaṃh, 2, 12, 127.1
  yadā tāpo bhavettasya madhuraṃ tatra dīyate /Kontext