References

RMañj, 3, 92.1
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Context
RMañj, 5, 23.1
  śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit /Context
RMañj, 5, 43.2
  tārastho rañjano nāgo vātapittakaphāpahaḥ //Context
RMañj, 5, 49.1
  vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam /Context
RMañj, 6, 39.3
  saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye //Context
RMañj, 6, 46.2
  dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye //Context
RMañj, 6, 56.1
  dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham /Context
RMañj, 6, 78.1
  navajvare mahāghore vāte saṃgrahaṇīgade /Context
RMañj, 6, 86.2
  āmavāte vātaśūle gulme plīhni jalodare //Context
RMañj, 6, 87.2
  agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //Context
RMañj, 6, 113.2
  dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ //Context
RMañj, 6, 121.1
  na cānnapāne parihāramasti na śītavātādhvani maithune ca /Context
RMañj, 6, 128.2
  kapholvaṇe'tivāte ca apasmāre halīmake //Context
RMañj, 6, 155.2
  vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //Context
RMañj, 6, 177.1
  kampavātapraśāntyarthaṃ nirvāte nivasetsadā /Context
RMañj, 6, 177.2
  triguṇākhyo raso nāma tripakṣātkampavātanut //Context
RMañj, 6, 180.1
  māṣaikamārdrakadrāvair lehayed vātanāśanam /Context
RMañj, 6, 181.1
  sarvavātavikārāṃstu nihantyākṣepakādikān /Context
RMañj, 6, 183.2
  dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye /Context
RMañj, 6, 189.2
  vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam //Context
RMañj, 6, 192.3
  viṣūciśūlavātādivahṇimāṃdyapraśāntaye //Context
RMañj, 6, 208.1
  vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān /Context