Fundstellen

ŚdhSaṃh, 2, 11, 54.1
  rasakaśceti vijñeyā ete saptopadhātavaḥ /Kontext
ŚdhSaṃh, 2, 11, 104.2
  iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet //Kontext
ŚdhSaṃh, 2, 12, 2.2
  budhaistasyeti nāmāni jñeyāni rasakarmasu //Kontext
ŚdhSaṃh, 2, 12, 19.1
  saurāṣṭrika iti proktā viṣabhedā amī nava /Kontext
ŚdhSaṃh, 2, 12, 20.1
  guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ /Kontext
ŚdhSaṃh, 2, 12, 83.2
  ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //Kontext
ŚdhSaṃh, 2, 12, 147.1
  kusumākara ityeṣa vasantapadapūrvakaḥ /Kontext
ŚdhSaṃh, 2, 12, 181.2
  ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa //Kontext