References

RPSudh, 1, 11.1
  mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /Context
RPSudh, 1, 47.2
  tridhā pātanamityuktaṃ rasadoṣavināśanam //Context
RPSudh, 1, 147.2
  vedhate kuntavedhaḥ syāditi śāstravido 'bruvan //Context
RPSudh, 10, 11.1
  tayā yā racitā mūṣā yogamūṣeti kathyate /Context
RPSudh, 10, 12.2
  tanmṛdā racitā mūṣā gāramūṣeti kathyate //Context
RPSudh, 10, 15.2
  varṇotkarṣe prayoktavyā varṇamūṣeti kathyate //Context
RPSudh, 10, 17.2
  dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā //Context
RPSudh, 10, 20.2
  vajramūṣeti kathitā vajradrāvaṇahetave //Context
RPSudh, 10, 25.2
  pakvamūṣeti sā proktā satvaradravyaśodhinī //Context
RPSudh, 10, 26.2
  mahāmūṣeti sā proktā satvaradravyaśodhinī //Context
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Context
RPSudh, 3, 4.2
  upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ //Context
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Context
RPSudh, 4, 2.1
  suvarṇaṃ rajataṃ ceti śuddhalohamudīritam /Context
RPSudh, 4, 106.2
  masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //Context
RPSudh, 6, 30.2
  śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //Context
RPSudh, 6, 41.1
  tasmādbalivasetyukto gaṃdhako'timanoharaḥ /Context
RPSudh, 6, 85.2
  ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ //Context
RPSudh, 7, 33.1
  dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /Context
RPSudh, 7, 57.2
  vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //Context