Fundstellen

RArṇ, 1, 18.3
  rasaśca pavanaśceti karmayogo dvidhā mataḥ //Kontext
RArṇ, 1, 47.1
  astīti bhāṣate kaścit kaścinnāstīti bhāṣate /Kontext
RArṇ, 1, 47.1
  astīti bhāṣate kaścit kaścinnāstīti bhāṣate /Kontext
RArṇ, 1, 48.1
  nāstikenānubhāvena nāsti nāstīti yo vadet /Kontext
RArṇ, 10, 10.3
  iti yo vetti tattvena tasya sidhyati sūtakaḥ //Kontext
RArṇ, 10, 25.1
  rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate /Kontext
RArṇ, 11, 13.0
  kuruṣveti śivenoktaṃ grāhyameva subuddhinā //Kontext
RArṇ, 11, 14.2
  pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //Kontext
RArṇ, 11, 100.1
  mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ /Kontext
RArṇ, 11, 151.2
  iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam //Kontext
RArṇ, 12, 97.2
  nāmnā caṭulaparṇīti śasyate rasabandhane //Kontext
RArṇ, 12, 109.1
  tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye /Kontext
RArṇ, 12, 156.0
  kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu //Kontext
RArṇ, 12, 238.1
  nāmnā kṛṣṇagiriśceti dṛśyate sarvamaṅgale /Kontext
RArṇ, 12, 277.2
  kardamāpo mahīśailaṃ śilaṃ ceti caturvidham //Kontext
RArṇ, 12, 371.2
  śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate //Kontext
RArṇ, 17, 153.1
  ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ /Kontext
RArṇ, 17, 164.0
  lohavedha iti khyāto vistaraṇe sureśvari //Kontext
RArṇ, 4, 7.3
  taṃ svedayet talagataṃ dolāyantramiti smṛtam //Kontext
RArṇ, 5, 27.3
  ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye //Kontext
RArṇ, 5, 44.1
  ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /Kontext
RArṇ, 6, 128.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Kontext
RArṇ, 6, 139.1
  ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /Kontext
RArṇ, 6, 140.0
  iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ //Kontext
RArṇ, 7, 18.1
  patito 'patitaśceti dvividhaḥ śaila īśvari /Kontext
RArṇ, 7, 65.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Kontext
RArṇ, 7, 66.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Kontext
RArṇ, 7, 81.0
  kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye //Kontext
RArṇ, 7, 107.2
  iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //Kontext
RArṇ, 7, 107.2
  iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //Kontext
RArṇ, 7, 108.1
  nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham /Kontext
RArṇ, 8, 17.2
  kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //Kontext
RArṇ, 8, 57.0
  raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //Kontext
RArṇ, 8, 69.0
  hemabījamiti proktaṃ tārabījamataḥ śṛṇu //Kontext