References

RRS, 10, 2.0
  muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate //Context
RRS, 10, 11.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Context
RRS, 10, 14.2
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /Context
RRS, 10, 15.3
  varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā //Context
RRS, 10, 16.3
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Context
RRS, 10, 17.3
  raupyamūṣeti sā proktā varṇotkarṣe niyujyate //Context
RRS, 10, 18.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Context
RRS, 10, 27.2
  pakvamūṣeti sā proktā poṭṭalyādivipācane //Context
RRS, 10, 28.2
  golamūṣeti sā proktā satvaradravarodhinī //Context
RRS, 10, 29.2
  sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā /Context
RRS, 10, 88.3
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Context
RRS, 11, 7.1
  niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /Context
RRS, 11, 9.2
  tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //Context
RRS, 11, 20.1
  viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /Context
RRS, 11, 59.2
  ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane /Context
RRS, 11, 63.3
  mahābandhābhidhaśceti pañcaviṃśatir īritāḥ //Context
RRS, 11, 66.1
  suśodhito rasaḥ samyagāroṭa iti kathyate /Context
RRS, 2, 1.2
  capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān //Context
RRS, 2, 2.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /Context
RRS, 2, 4.1
  pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam /Context
RRS, 2, 21.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Context
RRS, 2, 35.2
  iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane //Context
RRS, 2, 60.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Context
RRS, 2, 133.2
  sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam //Context
RRS, 3, 1.2
  kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi //Context
RRS, 3, 11.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Context
RRS, 3, 12.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Context
RRS, 3, 20.2
  tasmād balivasetyukto gandhako 'timanoharaḥ //Context
RRS, 3, 23.1
  iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /Context
RRS, 3, 63.0
  phaṭakī phullikā ceti dvitīyā parikīrtitā //Context
RRS, 3, 91.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Context
RRS, 3, 127.1
  modāraśṛṅgam ityaṣṭau sādhāraṇarasāḥ smṛtāḥ /Context
RRS, 3, 142.2
  saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //Context
RRS, 3, 159.1
  iti karavālabhairavaḥ /Context
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Context
RRS, 5, 4.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Context
RRS, 5, 24.2
  tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //Context
RRS, 5, 42.1
  mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam /Context
RRS, 5, 42.2
  nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //Context
RRS, 5, 77.2
  chedane cātiparuṣaṃ hṛnnālamiti kathyate //Context
RRS, 5, 153.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate /Context
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //Context
RRS, 7, 20.2
  kañcolī grāhikā ceti nāmānyekārthakāni hi //Context
RRS, 7, 36.2
  hā raso naṣṭamityuktvā sevetānyatra taṃ rasam //Context
RRS, 8, 5.2
  suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate //Context
RRS, 8, 6.0
  sadravā marditā saiva rasapaṅka iti smṛtā //Context
RRS, 8, 8.2
  peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //Context
RRS, 8, 14.0
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam //Context
RRS, 8, 20.2
  iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate //Context
RRS, 8, 23.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Context
RRS, 8, 24.2
  ekatrāvartitāstena candrārkamiti kathyate //Context
RRS, 8, 31.2
  tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam //Context
RRS, 8, 32.2
  mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //Context
RRS, 8, 35.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Context
RRS, 8, 36.2
  yastato nirgataḥ sāraḥ sattvamityabhidhīyate //Context
RRS, 8, 55.2
  salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ //Context
RRS, 8, 65.2
  tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam //Context
RRS, 8, 71.2
  iyatītyucyate yāsau grāsamānaṃ samīritam //Context
RRS, 8, 72.2
  iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //Context
RRS, 8, 74.0
  samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //Context
RRS, 8, 76.0
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate //Context
RRS, 8, 85.2
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //Context
RRS, 8, 89.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Context
RRS, 9, 2.2
  yantryate pārado yasmāttasmādyantramiti smṛtam //Context
RRS, 9, 4.2
  baddhvā tu svedayedetaddolāyantramiti smṛtam //Context
RRS, 9, 16.3
  jāyate rasasaṃdhānaṃ ḍekīyantramitīritam //Context
RRS, 9, 43.2
  dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam //Context
RRS, 9, 75.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Context