References

RCūM, 10, 4.1
  pinākanāgamaṇḍūkavajram ityabhrakaṃ matam /Context
RCūM, 10, 28.2
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /Context
RCūM, 10, 46.1
  iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /Context
RCūM, 10, 80.2
  rāmavat mudriketi tathākṣaram //Context
RCūM, 10, 83.1
  sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam /Context
RCūM, 11, 8.1
  tasmād balivasetyukto gandhako'timanoharaḥ /Context
RCūM, 11, 10.2
  iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet //Context
RCūM, 11, 50.1
  phaṭikā phullikā ceti dvividhā parikīrtitā /Context
RCūM, 11, 54.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Context
RCūM, 11, 91.1
  boddāraśṛṅgamityaṣṭau sādhāraṇarasā matāḥ /Context
RCūM, 11, 103.2
  saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //Context
RCūM, 12, 67.2
  suratnamabravīt somo neti yadguṇitaṃ guṇī //Context
RCūM, 13, 38.2
  iti siddhamidaṃ proktaṃ puṣparāgarasāyanam //Context
RCūM, 13, 55.2
  iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam //Context
RCūM, 14, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī //Context
RCūM, 14, 3.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Context
RCūM, 14, 29.2
  tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //Context
RCūM, 14, 40.1
  mlecchaṃ nepālakaṃ ceti tayornepālamuttamam /Context
RCūM, 14, 40.2
  nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //Context
RCūM, 14, 83.2
  chedane cātiparuṣaṃ honnālam iti kathyate //Context
RCūM, 14, 88.2
  cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param //Context
RCūM, 14, 117.1
  matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam /Context
RCūM, 14, 131.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /Context
RCūM, 14, 161.1
  rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /Context
RCūM, 14, 161.3
  evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā //Context
RCūM, 14, 212.2
  ghṛtavajjāyate styānaṃ tatsarvamiti kathyate //Context
RCūM, 15, 18.2
  rasāsvādana ityasya dhātorarthatayā khalu //Context
RCūM, 15, 33.1
  mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ /Context
RCūM, 15, 34.2
  nirodho niyamaśceti śuciḥ saptavidhā matā /Context
RCūM, 15, 41.2
  darpaṃ muñcati ca kṣipramiti doṣaviśodhanam //Context
RCūM, 16, 53.1
  sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ /Context
RCūM, 3, 21.1
  kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /Context
RCūM, 3, 23.2
  kacolī grāhikā ceti nāmānyekārthakāni hi //Context
RCūM, 3, 35.1
  mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /Context
RCūM, 4, 6.2
  suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate //Context
RCūM, 4, 7.0
  sadravā marditā saiva rasapaṅka iti smṛtaḥ //Context
RCūM, 4, 14.1
  tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam /Context
RCūM, 4, 20.1
  tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ /Context
RCūM, 4, 23.2
  iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate //Context
RCūM, 4, 26.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Context
RCūM, 4, 27.2
  ekatrāvartitāstena candrārkamiti kathyate //Context
RCūM, 4, 33.2
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam //Context
RCūM, 4, 35.2
  mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //Context
RCūM, 4, 37.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Context
RCūM, 4, 38.2
  yastato nirgataḥ sāraḥ sattvamityabhidhīyate //Context
RCūM, 4, 40.2
  kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam //Context
RCūM, 4, 49.2
  iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam //Context
RCūM, 4, 77.2
  salilasya parikṣepaḥ so'bhiṣeka itīritaḥ //Context
RCūM, 4, 86.2
  tadutthāpanamityuktaṃ mūrchāvyāpattināśanam //Context
RCūM, 4, 91.2
  iyatītyucyate yāsau grāsamānamitīritam //Context
RCūM, 4, 91.2
  iyatītyucyate yāsau grāsamānamitīritam //Context
RCūM, 4, 92.2
  iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //Context
RCūM, 4, 93.2
  samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //Context
RCūM, 4, 94.2
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate //Context
RCūM, 4, 102.2
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //Context
RCūM, 4, 106.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Context
RCūM, 5, 2.2
  yantryate pārado yasmāttasmādyantramitīritam //Context
RCūM, 5, 42.2
  tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //Context
RCūM, 5, 47.1
  ghaṭayantramiti proktaṃ tadāpyāyanake matam /Context
RCūM, 5, 67.1
  pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam /Context
RCūM, 5, 85.2
  dhūpayantramiti proktaṃ jāraṇādravyavāhane //Context
RCūM, 5, 87.2
  svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ //Context
RCūM, 5, 97.1
  muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate /Context
RCūM, 5, 105.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Context
RCūM, 5, 108.2
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā //Context
RCūM, 5, 110.2
  varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca //Context
RCūM, 5, 112.1
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate /Context
RCūM, 5, 113.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Context
RCūM, 5, 122.2
  pakvamūṣeti sā proktā poṭalyādivipācane //Context
RCūM, 5, 123.2
  golamūṣeti sā proktā satvaraṃ dravyarodhinī //Context
RCūM, 5, 124.2
  sthūlavṛntākavatsthūlā mahāmūṣetyasau matā /Context
RCūM, 5, 142.1
  vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam /Context
RCūM, 9, 5.2
  kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //Context
RCūM, 9, 23.2
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Context