Fundstellen

RHT, 12, 10.1
  kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām /Kontext
RHT, 12, 13.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //Kontext
RHT, 15, 13.1
  iti baddho rasarājo guñjāmātropayojito nityam /Kontext
RHT, 16, 1.1
  iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ /Kontext
RHT, 16, 37.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ //Kontext
RHT, 17, 1.1
  iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /Kontext
RHT, 18, 9.1
  iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /Kontext
RHT, 18, 75.1
  iti miśrīkṛtaviddhaṃ kramitaṃ tvatha mātṛkātulyam /Kontext
RHT, 2, 2.2
  krāmaṇavedhau bhakṣaṇamaṣṭādaśadheti rasakarma //Kontext
RHT, 2, 17.1
  iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu /Kontext
RHT, 2, 19.1
  iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ /Kontext
RHT, 2, 21.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //Kontext
RHT, 3, 13.1
  iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /Kontext
RHT, 3, 15.2
  dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //Kontext
RHT, 3, 29.1
  no previewKontext
RHT, 4, 22.1
  iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /Kontext
RHT, 4, 23.1
  iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam /Kontext
RHT, 5, 33.1
  iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa /Kontext
RHT, 6, 1.1
  grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /Kontext
RHT, 9, 1.1
  iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /Kontext