Fundstellen

RKDh, 1, 1, 21.2
  tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ //Kontext
RKDh, 1, 1, 23.1
  taṃ svedayedatalagaṃ dolāyantram iti smṛtam /Kontext
RKDh, 1, 1, 24.2
  baddhvā tu svedayedevaṃ dolāyantram iti smṛtam //Kontext
RKDh, 1, 1, 26.2
  baddhvā tu svedayedetad dolāyantram iti smṛtam //Kontext
RKDh, 1, 1, 32.1
  svedayecca tataścaitad dolāyantramiti smṛtam /Kontext
RKDh, 1, 1, 59.2
  iti pātanayantrāṇi /Kontext
RKDh, 1, 1, 65.2
  sacchidram iti chidraṃ cātra pātrādhastājjñeyam /Kontext
RKDh, 1, 1, 71.2
  gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā /Kontext
RKDh, 1, 1, 82.2
  no previewKontext
RKDh, 1, 1, 82.3
  kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit //Kontext
RKDh, 1, 1, 115.3
  somānalamiti proktaṃ dvaṃdvitaṃ vyomasattvakam //Kontext
RKDh, 1, 1, 127.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Kontext
RKDh, 1, 1, 130.2
  svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ //Kontext
RKDh, 1, 1, 166.2
  dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam //Kontext
RKDh, 1, 1, 178.2
  vajramūṣeti vikhyātā samyak sūtasya māraṇe //Kontext
RKDh, 1, 1, 186.2
  pakvamūṣeti sā proktā sā sarvatra vipācane //Kontext
RKDh, 1, 1, 195.2
  golamūṣeti sā proktā satvaraṃ dravarūpiṇī //Kontext
RKDh, 1, 1, 196.2
  śvetamṛtkhaṭikā tulyā chāyāśuṣketi mūṣikā //Kontext
RKDh, 1, 1, 197.2
  ityetā mṛttikāḥ pañca samproktā rasakarmaṇi //Kontext
RKDh, 1, 1, 239.2
  iti gandhakajāraṇārthaṃ lepaḥ /Kontext
RKDh, 1, 1, 244.1
  atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /Kontext
RKDh, 1, 1, 244.1
  atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /Kontext
RKDh, 1, 1, 249.1
  prāgvaditi vakṣyamāṇam /Kontext
RKDh, 1, 1, 250.2
  haṭhamudreti vikhyātā sarvasiddhair namaskṛtā //Kontext
RKDh, 1, 1, 252.2
  haṭhamudreti vikhyātā sarvasiddhairnamaskṛtā //Kontext
RKDh, 1, 2, 22.2
  ityagnividhiḥ /Kontext
RKDh, 1, 2, 23.2
  te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /Kontext
RKDh, 1, 2, 23.4
  ityaṃgārāḥ /Kontext
RKDh, 1, 2, 25.3
  puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /Kontext
RKDh, 1, 2, 26.7
  iti puṭabhāvanā /Kontext
RKDh, 1, 2, 36.1
  kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ /Kontext
RKDh, 1, 2, 41.1
  no previewKontext
RKDh, 1, 2, 41.2
  asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ /Kontext
RKDh, 1, 2, 43.7
  iti puṭabhedāḥ /Kontext
RKDh, 1, 2, 44.1
  śītodakaṃ payaḥ kṣaudraṃ sarpir ityekaśo dviśaḥ /Kontext
RKDh, 1, 2, 56.7
  vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ /Kontext
RKDh, 1, 2, 56.9
  śirojā dehasiddhyartham ityevaṃ trividhā matā /Kontext
RKDh, 1, 2, 56.10
  śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti /Kontext
RKDh, 1, 2, 56.11
  teṣāmeva rasāyanārthe grahaṇamityarthaḥ /Kontext
RKDh, 1, 2, 60.10
  viḍasaṃjñāṃ tu labhate taditi pratibodhitam //Kontext