Fundstellen

RPSudh, 1, 5.1
  prathamaṃ pāradotpattiṃ kathayāmi yathātatham /Kontext
RPSudh, 1, 8.1
  drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /Kontext
RPSudh, 1, 9.2
  rasāṃśca śatasaṃkhyākān kathayāmi savistarāt //Kontext
RPSudh, 1, 25.3
  uddeśato mayātraiva nāmāni kathitāni vai //Kontext
RPSudh, 1, 27.1
  kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ /Kontext
RPSudh, 1, 27.2
  nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ //Kontext
RPSudh, 1, 36.2
  prajāyate vistareṇa kathayāmi yathātatham //Kontext
RPSudh, 1, 47.1
  pātanaṃ hi mahatkarma kathayāmi suvistaram /Kontext
RPSudh, 1, 60.0
  kathitaṃ hi mayā samyak rasāgamanidarśanāt //Kontext
RPSudh, 1, 61.1
  adhunā kathayiṣyāmi rasarodhanakarma ca /Kontext
RPSudh, 1, 70.2
  kathayāmi samāsena yathāvadrasaśodhanam //Kontext
RPSudh, 1, 76.1
  dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā /Kontext
RPSudh, 1, 76.2
  sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi //Kontext
RPSudh, 1, 80.1
  ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā /Kontext
RPSudh, 1, 93.2
  kathayāmi yathātathyaṃ rasarājasya siddhidam //Kontext
RPSudh, 1, 96.2
  garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ //Kontext
RPSudh, 1, 97.1
  bāhyadrutividhānaṃ hi kathyate gurumārgataḥ /Kontext
RPSudh, 1, 99.1
  tena bandhatvamāyāti bāhyā sā kathyate drutiḥ /Kontext
RPSudh, 1, 101.1
  atha jāraṇakaṃ karma kathayāmi suvistaram /Kontext
RPSudh, 1, 115.2
  bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //Kontext
RPSudh, 1, 116.1
  dviguṇe triguṇe caiva kathyate 'tra mayā khalu /Kontext
RPSudh, 1, 116.2
  caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā //Kontext
RPSudh, 1, 139.1
  atha vedhavidhānaṃ hi kathayāmi suvistaram /Kontext
RPSudh, 1, 145.1
  śītībhūte tamuttārya lepavedhaśca kathyate /Kontext
RPSudh, 1, 146.1
  vidhyate tena sahasā kṣepavedhaḥ sa kathyate /Kontext
RPSudh, 1, 149.2
  tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate //Kontext
RPSudh, 1, 158.2
  kathyate 'tra prayatnena vistareṇa mayādhunā //Kontext
RPSudh, 10, 9.1
  atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /Kontext
RPSudh, 10, 10.1
  pātinī kathyate saiva vahnimitrā prakīrtitā /Kontext
RPSudh, 10, 11.1
  tayā yā racitā mūṣā yogamūṣeti kathyate /Kontext
RPSudh, 10, 12.2
  tanmṛdā racitā mūṣā gāramūṣeti kathyate //Kontext
RPSudh, 10, 13.3
  kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai //Kontext
RPSudh, 10, 15.2
  varṇotkarṣe prayoktavyā varṇamūṣeti kathyate //Kontext
RPSudh, 10, 20.2
  vajramūṣeti kathitā vajradrāvaṇahetave //Kontext
RPSudh, 10, 27.2
  mañjūṣākāramūṣā sā kathitā rasamāraṇe //Kontext
RPSudh, 2, 2.2
  tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame //Kontext
RPSudh, 2, 11.4
  mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai //Kontext
RPSudh, 2, 17.1
  dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /Kontext
RPSudh, 2, 34.2
  prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane //Kontext
RPSudh, 2, 58.0
  kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //Kontext
RPSudh, 2, 68.2
  khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam //Kontext
RPSudh, 2, 71.2
  tadahaṃ kathayiṣyāmi sādhakārthe yathātatham //Kontext
RPSudh, 3, 9.3
  saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //Kontext
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Kontext
RPSudh, 4, 13.1
  guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam /Kontext
RPSudh, 4, 21.2
  kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ //Kontext
RPSudh, 4, 35.2
  nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ //Kontext
RPSudh, 4, 50.2
  kathitaṃ somadevena somanāthābhidhaṃ śubham //Kontext
RPSudh, 4, 58.1
  kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca /Kontext
RPSudh, 4, 75.1
  athāparaḥ prakāro'tra kathyate lohamāraṇe /Kontext
RPSudh, 4, 106.2
  masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //Kontext
RPSudh, 5, 10.2
  tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //Kontext
RPSudh, 5, 12.0
  maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ //Kontext
RPSudh, 5, 70.1
  ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate /Kontext
RPSudh, 5, 114.3
  ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //Kontext
RPSudh, 5, 120.2
  nāgārjunena kathitau siddhau śreṣṭharasāvubhau //Kontext
RPSudh, 6, 9.2
  yāni kāryakarāṇyeva satvāni kathitāni vai //Kontext
RPSudh, 6, 18.1
  sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /Kontext
RPSudh, 6, 22.2
  tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate //Kontext
RPSudh, 6, 23.2
  kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //Kontext
RPSudh, 6, 28.2
  nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam //Kontext
RPSudh, 6, 32.2
  rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate //Kontext
RPSudh, 6, 33.1
  lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate /Kontext
RPSudh, 6, 47.2
  dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu /Kontext
RPSudh, 6, 55.2
  śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam //Kontext
RPSudh, 6, 73.0
  pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā //Kontext
RPSudh, 6, 92.0
  biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //Kontext
RPSudh, 7, 21.2
  teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //Kontext
RPSudh, 7, 22.1
  śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /Kontext
RPSudh, 7, 31.2
  śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //Kontext
RPSudh, 7, 38.1
  vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam /Kontext
RPSudh, 7, 41.2
  kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ /Kontext
RPSudh, 7, 41.2
  kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ /Kontext
RPSudh, 7, 52.2
  sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //Kontext
RPSudh, 7, 66.1
  ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ /Kontext