Fundstellen

RCūM, 14, 28.2
  khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //Kontext
RCūM, 14, 83.2
  chedane cātiparuṣaṃ honnālam iti kathyate //Kontext
RCūM, 14, 198.1
  kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /Kontext
RCūM, 14, 212.2
  ghṛtavajjāyate styānaṃ tatsarvamiti kathyate //Kontext
RCūM, 3, 16.1
  cālinī trividhā proktā tatsvarūpaṃ ca kathyate /Kontext
RCūM, 4, 1.1
  kathyate somadevena mugdhavaidyaprabuddhaye /Kontext
RCūM, 4, 27.2
  ekatrāvartitāstena candrārkamiti kathyate //Kontext
RCūM, 4, 35.2
  mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //Kontext
RCūM, 4, 37.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
RCūM, 4, 109.2
  suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate //Kontext
RCūM, 5, 105.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Kontext