Fundstellen

BhPr, 1, 8, 72.1
  pīttalaṃ tvārakūṭaṃ syād rītiśca kathyate /Kontext
BhPr, 1, 8, 96.2
  upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //Kontext
BhPr, 1, 8, 99.1
  anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi /Kontext
BhPr, 1, 8, 109.1
  saugandhikaśca kathito balir balaraso'pi ca /Kontext
BhPr, 1, 8, 141.2
  dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate //Kontext
BhPr, 1, 8, 194.2
  mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ //Kontext
BhPr, 2, 3, 27.2
  vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam //Kontext
BhPr, 2, 3, 29.2
  kapotapuṭametattu kathitaṃ puṭapaṇḍitaiḥ //Kontext
BhPr, 2, 3, 73.2
  mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān //Kontext
BhPr, 2, 3, 96.1
  kathyate rāmarājena kautūhaladhiyādhunā /Kontext
BhPr, 2, 3, 111.2
  atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate //Kontext