Fundstellen

RRS, 10, 8.1
  śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare /Kontext
RRS, 10, 17.1
  pāṣāṇarahitā śvetā śvetavargānusādhitā /Kontext
RRS, 11, 55.1
  śvetārkaśigrudhattūramṛgadūrvārasāṅkuśāḥ /Kontext
RRS, 2, 4.2
  śvetādivarṇabhedena pratyekaṃ taccaturvidham //Kontext
RRS, 2, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Kontext
RRS, 2, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /Kontext
RRS, 2, 53.1
  śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /Kontext
RRS, 2, 59.1
  śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /Kontext
RRS, 2, 135.1
  gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /Kontext
RRS, 3, 14.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Kontext
RRS, 3, 14.2
  śveto 'tra khaṭikāprokto lepane lohamāraṇe //Kontext
RRS, 3, 85.2
  svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet //Kontext
RRS, 3, 116.2
  vadanti śvetapītābhaṃ tadatīva virecanam //Kontext
RRS, 3, 149.0
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ //Kontext
RRS, 4, 14.1
  hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /Kontext
RRS, 4, 31.1
  śvetādivarṇabhedena tadekaikaṃ caturvidham /Kontext
RRS, 4, 71.1
  śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /Kontext