Fundstellen

RCint, 8, 182.2
  mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān //Kontext
RCūM, 14, 65.1
  ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam /Kontext
RMañj, 6, 53.2
  śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /Kontext
RRÅ, R.kh., 8, 84.1
  ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ /Kontext
RRÅ, V.kh., 19, 110.1
  taccūrṇamikṣudaṇḍasya kṛtanālasya codare /Kontext
RRS, 11, 134.2
  rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ /Kontext
ŚdhSaṃh, 2, 12, 75.2
  kharjūraṃ dāḍimaṃ drākṣām ikṣukhaṇḍāni cārayet //Kontext