Fundstellen

RRÅ, R.kh., 3, 16.1
  sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum /Kontext
RRÅ, R.kh., 4, 24.2
  kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet //Kontext
RRÅ, R.kh., 4, 25.1
  kāśīśasyāsya bhāgena dātavyā phullatūrikā /Kontext
RRÅ, R.kh., 5, 2.1
  kāsīsam kāntapāṣāṇaṃ varāṭīmatha hiṃgulam /Kontext
RRÅ, V.kh., 1, 57.1
  gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam /Kontext
RRÅ, V.kh., 10, 61.1
  vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam /Kontext
RRÅ, V.kh., 10, 74.2
  tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam //Kontext
RRÅ, V.kh., 11, 31.2
  svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu //Kontext
RRÅ, V.kh., 12, 6.1
  kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam /Kontext
RRÅ, V.kh., 12, 47.2
  kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam //Kontext
RRÅ, V.kh., 12, 78.2
  vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam //Kontext
RRÅ, V.kh., 13, 75.1
  caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /Kontext
RRÅ, V.kh., 13, 101.1
  trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam /Kontext
RRÅ, V.kh., 15, 11.1
  śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam /Kontext
RRÅ, V.kh., 15, 13.2
  ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam //Kontext
RRÅ, V.kh., 19, 77.1
  saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam /Kontext
RRÅ, V.kh., 3, 34.2
  tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca //Kontext
RRÅ, V.kh., 3, 66.3
  kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet //Kontext
RRÅ, V.kh., 7, 40.1
  trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam /Kontext