Fundstellen

BhPr, 2, 3, 142.2
  pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca //Kontext
BhPr, 2, 3, 239.1
  jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā /Kontext
RArṇ, 11, 63.1
  koṣṇena kāñjikenādau kṣālitaṃ vastragālitam /Kontext
RArṇ, 15, 38.7
  tāpayet koṣṇatāpena jalena paripūrayet //Kontext
RCint, 8, 185.1
  yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /Kontext
RCint, 8, 185.2
  koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam //Kontext
RCint, 8, 228.2
  koṣṇe saptāhametena vidhinā tasya bhāvanāṃ //Kontext
ŚdhSaṃh, 2, 12, 69.1
  abhyañjayet sarpiṣā ca snānaṃ koṣṇodakena ca /Kontext
ŚdhSaṃh, 2, 12, 169.2
  sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham //Kontext