Fundstellen

ŚdhSaṃh, 2, 11, 58.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam /Kontext
ŚdhSaṃh, 2, 11, 61.1
  bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam /Kontext
ŚdhSaṃh, 2, 11, 70.2
  nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam //Kontext
ŚdhSaṃh, 2, 11, 73.1
  bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati /Kontext
ŚdhSaṃh, 2, 12, 15.2
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //Kontext
ŚdhSaṃh, 2, 12, 52.2
  kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ //Kontext
ŚdhSaṃh, 2, 12, 128.2
  cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ //Kontext
ŚdhSaṃh, 2, 12, 129.1
  saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam /Kontext
ŚdhSaṃh, 2, 12, 137.2
  bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ //Kontext
ŚdhSaṃh, 2, 12, 146.2
  paścānmṛgamadaś candratulasīrasabhāvitaḥ //Kontext
ŚdhSaṃh, 2, 12, 156.2
  bhāvayetkanyakādrāvaiḥ saptadhā bhṛṅgajaistathā //Kontext
ŚdhSaṃh, 2, 12, 158.1
  saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape /Kontext
ŚdhSaṃh, 2, 12, 187.2
  viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet //Kontext
ŚdhSaṃh, 2, 12, 205.1
  kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet /Kontext
ŚdhSaṃh, 2, 12, 210.2
  pratyekena kramādbhāvyaṃ saptavāraṃ pṛthakpṛthak //Kontext
ŚdhSaṃh, 2, 12, 213.2
  śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //Kontext
ŚdhSaṃh, 2, 12, 214.1
  pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /Kontext
ŚdhSaṃh, 2, 12, 225.2
  mardayedbhāvayetsarvamekaviṃśativārakam //Kontext
ŚdhSaṃh, 2, 12, 243.2
  kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā //Kontext
ŚdhSaṃh, 2, 12, 256.2
  kapitthavijayādrāvairbhāvayetsaptadhā pṛthak //Kontext
ŚdhSaṃh, 2, 12, 257.2
  etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet //Kontext
ŚdhSaṃh, 2, 12, 262.2
  svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ //Kontext
ŚdhSaṃh, 2, 12, 263.2
  tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //Kontext
ŚdhSaṃh, 2, 12, 264.1
  padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet /Kontext
ŚdhSaṃh, 2, 12, 269.2
  kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ //Kontext
ŚdhSaṃh, 2, 12, 271.2
  bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 280.1
  saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā /Kontext
ŚdhSaṃh, 2, 12, 280.2
  vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //Kontext
ŚdhSaṃh, 2, 12, 281.1
  lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ /Kontext
ŚdhSaṃh, 2, 12, 283.1
  bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ /Kontext
ŚdhSaṃh, 2, 12, 284.1
  tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /Kontext