References

ŚdhSaṃh, 2, 11, 58.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam /Context
ŚdhSaṃh, 2, 11, 61.1
  bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam /Context
ŚdhSaṃh, 2, 11, 70.2
  nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam //Context
ŚdhSaṃh, 2, 11, 73.1
  bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati /Context
ŚdhSaṃh, 2, 12, 15.2
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //Context
ŚdhSaṃh, 2, 12, 52.2
  kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ //Context
ŚdhSaṃh, 2, 12, 128.2
  cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ //Context
ŚdhSaṃh, 2, 12, 129.1
  saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam /Context
ŚdhSaṃh, 2, 12, 137.2
  bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ //Context
ŚdhSaṃh, 2, 12, 146.2
  paścānmṛgamadaś candratulasīrasabhāvitaḥ //Context
ŚdhSaṃh, 2, 12, 156.2
  bhāvayetkanyakādrāvaiḥ saptadhā bhṛṅgajaistathā //Context
ŚdhSaṃh, 2, 12, 158.1
  saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape /Context
ŚdhSaṃh, 2, 12, 187.2
  viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet //Context
ŚdhSaṃh, 2, 12, 205.1
  kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet /Context
ŚdhSaṃh, 2, 12, 210.2
  pratyekena kramādbhāvyaṃ saptavāraṃ pṛthakpṛthak //Context
ŚdhSaṃh, 2, 12, 213.2
  śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //Context
ŚdhSaṃh, 2, 12, 214.1
  pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /Context
ŚdhSaṃh, 2, 12, 225.2
  mardayedbhāvayetsarvamekaviṃśativārakam //Context
ŚdhSaṃh, 2, 12, 243.2
  kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā //Context
ŚdhSaṃh, 2, 12, 256.2
  kapitthavijayādrāvairbhāvayetsaptadhā pṛthak //Context
ŚdhSaṃh, 2, 12, 257.2
  etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet //Context
ŚdhSaṃh, 2, 12, 262.2
  svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ //Context
ŚdhSaṃh, 2, 12, 263.2
  tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //Context
ŚdhSaṃh, 2, 12, 264.1
  padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet /Context
ŚdhSaṃh, 2, 12, 269.2
  kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ //Context
ŚdhSaṃh, 2, 12, 271.2
  bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 280.1
  saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā /Context
ŚdhSaṃh, 2, 12, 280.2
  vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //Context
ŚdhSaṃh, 2, 12, 281.1
  lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ /Context
ŚdhSaṃh, 2, 12, 283.1
  bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ /Context
ŚdhSaṃh, 2, 12, 284.1
  tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /Context