References

RArṇ, 10, 44.1
  vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam /Context
RArṇ, 11, 22.1
  anena sakalaṃ devi cāraṇāvastu bhāvayet /Context
RArṇ, 11, 22.2
  kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca //Context
RArṇ, 11, 24.2
  śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt //Context
RArṇ, 11, 41.1
  tilaparṇīrasenaiva gaganaṃ bhāvayet priye /Context
RArṇ, 11, 44.1
  nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam /Context
RArṇ, 11, 110.1
  palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /Context
RArṇ, 11, 114.1
  bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /Context
RArṇ, 11, 136.1
  rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /Context
RArṇ, 11, 182.1
  bhāvayedviṃśatiṃ vārān yavaciñcārasena tu /Context
RArṇ, 12, 6.2
  saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ /Context
RArṇ, 12, 8.1
  niśācararase devi gandhakaṃ bhāvayettataḥ /Context
RArṇ, 12, 8.2
  bhāvayet saptavāraṃ tu dvipadyāśca rasena tu //Context
RArṇ, 12, 13.1
  niśācararase bhāvyaṃ saptavāraṃ tu tālakam /Context
RArṇ, 12, 16.2
  palāni daśa cūrṇasya rasairdhātryāstu bhāvayet //Context
RArṇ, 12, 38.2
  tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //Context
RArṇ, 12, 47.1
  narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /Context
RArṇ, 12, 50.1
  narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /Context
RArṇ, 12, 53.3
  bhāvayet dinamekaṃ tu pātre bhāskaranirmite //Context
RArṇ, 12, 91.1
  vajravallīrasenaiva bhāvitaṃ gaganaṃ priye /Context
RArṇ, 12, 130.1
  tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /Context
RArṇ, 12, 130.2
  kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //Context
RArṇ, 12, 158.1
  ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /Context
RArṇ, 12, 162.1
  gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam /Context
RArṇ, 12, 177.2
  tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet //Context
RArṇ, 12, 199.1
  tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam /Context
RArṇ, 12, 223.4
  viṣatoyena medhāvī saptavārāṃśca bhāvayet //Context
RArṇ, 12, 224.1
  athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /Context
RArṇ, 12, 225.1
  mūṣākhye veṇuyantre ca trivāramapi bhāvayet /Context
RArṇ, 12, 365.1
  girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /Context
RArṇ, 13, 19.1
  jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam /Context
RArṇ, 14, 39.2
  bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet //Context
RArṇ, 14, 50.1
  bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam /Context
RArṇ, 14, 163.1
  kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet /Context
RArṇ, 15, 17.2
  saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ //Context
RArṇ, 15, 63.6
  bhāvayeccakrayogena bhasmībhavati sūtakam //Context
RArṇ, 15, 84.1
  cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam /Context
RArṇ, 15, 84.2
  bhāvayecchatavārāṃstu jīvabhasma tu gacchati //Context
RArṇ, 15, 86.1
  tilaparṇīrasenaiva gandhakaṃ bhāvayet priye /Context
RArṇ, 15, 87.3
  jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ //Context
RArṇ, 15, 90.1
  bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /Context
RArṇ, 15, 91.1
  bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /Context
RArṇ, 15, 92.2
  bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //Context
RArṇ, 15, 128.1
  bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet /Context
RArṇ, 15, 203.1
  pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam /Context
RArṇ, 16, 2.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet //Context
RArṇ, 16, 20.2
  tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet //Context
RArṇ, 17, 28.2
  gosarpirbhāvitaṃ tāre vāpena śvetanāśanam //Context
RArṇ, 17, 72.1
  bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /Context
RArṇ, 17, 85.2
  bhāvayet saptavārāṃśca cāmīkararasena tu //Context
RArṇ, 17, 126.2
  bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //Context
RArṇ, 17, 133.1
  śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ /Context
RArṇ, 6, 15.2
  godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā //Context
RArṇ, 6, 20.1
  śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam /Context
RArṇ, 6, 30.2
  bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt //Context
RArṇ, 6, 37.2
  bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet //Context
RArṇ, 6, 50.2
  bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet //Context
RArṇ, 6, 94.1
  mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam /Context
RArṇ, 6, 122.1
  muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam /Context
RArṇ, 6, 134.1
  mokṣamoraṭapālāśakṣāragomūtrabhāvitam /Context
RArṇ, 7, 8.1
  mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam /Context
RArṇ, 7, 10.2
  kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /Context
RArṇ, 7, 13.1
  gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ /Context
RArṇ, 7, 16.2
  vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //Context
RArṇ, 7, 31.1
  kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam /Context
RArṇ, 7, 34.0
  puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet //Context
RArṇ, 7, 35.1
  kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ /Context
RArṇ, 7, 40.1
  ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ /Context
RArṇ, 7, 45.0
  sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ //Context
RArṇ, 7, 48.2
  ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //Context
RArṇ, 7, 52.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Context
RArṇ, 7, 54.2
  bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam //Context
RArṇ, 7, 69.1
  jvālinībījacūrṇena matsyapittaiśca bhāvayet /Context
RArṇ, 7, 69.2
  bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā //Context
RArṇ, 7, 78.2
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Context
RArṇ, 7, 80.1
  gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /Context
RArṇ, 7, 83.2
  raktavargarasakvāthapittaistadbhāvayet pṛthak //Context
RArṇ, 7, 90.3
  mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ //Context
RArṇ, 7, 94.2
  mahārasā moditāstu pañcagavyena bhāvitāḥ //Context
RArṇ, 7, 102.1
  mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā /Context
RArṇ, 7, 118.1
  devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ /Context
RArṇ, 7, 123.1
  triḥsaptakṛtvo niculabhasmanā bhāvitena tu /Context
RArṇ, 7, 124.1
  pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /Context
RArṇ, 7, 124.2
  punaḥ kañcukitoyena bhāvitaṃ saptavāsaram //Context
RArṇ, 7, 128.1
  bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca /Context
RArṇ, 7, 143.2
  tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim //Context
RArṇ, 8, 78.1
  bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /Context
RArṇ, 9, 5.1
  nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /Context
RArṇ, 9, 6.1
  ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /Context
RArṇ, 9, 9.2
  bhāvito niculakṣāraḥ sarvasattvāni jārayet //Context
RArṇ, 9, 16.3
  bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ //Context
RArṇ, 9, 17.2
  gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe //Context