References

RRS, 10, 92.2
  bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu //Context
RRS, 11, 67.2
  bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ //Context
RRS, 11, 115.1
  kākodumbarikāyā dugdhena subhāvito hiṅguḥ /Context
RRS, 2, 41.1
  bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā /Context
RRS, 2, 43.1
  gandharvapattratoyena guḍena saha bhāvitam /Context
RRS, 2, 66.1
  mocamoraṭapālāśakṣāragomūtrabhāvitam /Context
RRS, 2, 83.2
  kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /Context
RRS, 2, 96.2
  vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //Context
RRS, 2, 123.0
  sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam //Context
RRS, 3, 49.0
  gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //Context
RRS, 3, 69.1
  gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ /Context
RRS, 3, 78.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe //Context
RRS, 3, 96.1
  agastyapattratoyena bhāvitā saptavārakam /Context
RRS, 3, 110.2
  bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam //Context
RRS, 3, 120.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /Context
RRS, 3, 121.0
  kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam //Context
RRS, 3, 152.2
  śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //Context
RRS, 3, 153.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Context
RRS, 3, 157.2
  trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //Context
RRS, 4, 71.1
  śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /Context
RRS, 5, 18.2
  bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam //Context
RRS, 5, 37.1
  bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /Context
RRS, 5, 40.1
  saptadhā naramūtreṇa bhāvayeddevadālikām /Context
RRS, 5, 125.1
  samagandham ayaścūrṇaṃ kumārīvāribhāvitam /Context
RRS, 5, 127.1
  gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /Context
RRS, 5, 142.1
  triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam /Context
RRS, 5, 146.1
  devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /Context
RRS, 5, 211.1
  trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet /Context