Fundstellen

RCint, 3, 58.2
  kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt //Kontext
RCint, 3, 60.1
  śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /Kontext
RCint, 3, 61.1
  sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam /Kontext
RCint, 3, 62.2
  jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam //Kontext
RCint, 3, 66.2
  vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /Kontext
RCint, 3, 67.2
  gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ //Kontext
RCint, 3, 77.1
  bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ /Kontext
RCint, 3, 164.2
  bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ //Kontext
RCint, 3, 172.1
  catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā /Kontext
RCint, 4, 6.2
  bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //Kontext
RCint, 4, 12.2
  tīkṣṇasya mahādevi triphalākvāthabhāvitam //Kontext
RCint, 4, 16.3
  bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam //Kontext
RCint, 4, 41.1
  muktāphalāni saptāhaṃ vetasāmlena bhāvayet /Kontext
RCint, 5, 6.2
  mardayenmātuluṅgāmlai ruvutailena bhāvayet /Kontext
RCint, 5, 10.2
  anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ //Kontext
RCint, 5, 13.1
  anena lauhapātrasthaṃ bhāvayet pūrvagandhakam /Kontext
RCint, 7, 117.1
  meṣīkṣīreṇa daradamamlavargeṇa bhāvitam /Kontext
RCint, 7, 122.1
  nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /Kontext
RCint, 8, 53.1
  bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /Kontext
RCint, 8, 53.2
  śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak //Kontext
RCint, 8, 99.2
  trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam //Kontext
RCint, 8, 126.1
  cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya /Kontext
RCint, 8, 194.2
  śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //Kontext
RCint, 8, 227.1
  vātapittakaphaghnaistu niryūhais tat subhāvitam /Kontext
RCint, 8, 255.2
  eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak //Kontext
RCint, 8, 262.2
  miśrayitvā palāśasya sarvāṅgarasabhāvitam //Kontext