References

ÅK, 1, 26, 74.2
  evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet //Context
RArṇ, 11, 137.2
  rasendro dṛśyate devi nīlapītāruṇacchaviḥ //Context
RArṇ, 11, 181.2
  karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām //Context
RArṇ, 11, 202.1
  gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham /Context
RArṇ, 12, 95.1
  tattāraṃ mriyate devi sindūrāruṇasaṃnibham /Context
RArṇ, 12, 217.2
  tat puṭena ca deveśi sindūrāruṇasaṃnibham /Context
RArṇ, 12, 341.2
  tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //Context
RArṇ, 14, 80.2
  tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 14, 86.2
  puṭena jāyeta bhasma sindūrāruṇasaṃnibham //Context
RArṇ, 14, 143.2
  puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 15, 58.2
  tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet //Context
RArṇ, 15, 96.2
  tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 15, 101.0
  tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 16, 72.2
  nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //Context
RArṇ, 17, 23.2
  puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ //Context
RArṇ, 6, 11.2
  yavaciñcāranālāmlakaravīrāruṇotpalaiḥ //Context
RArṇ, 7, 23.1
  gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate /Context
RArṇ, 8, 4.2
  ekaikamabhrake caiva śvetapītāruṇaḥ site //Context
RArṇ, 8, 17.1
  pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet /Context
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Context
RCint, 3, 177.2
  bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //Context
RCint, 4, 17.0
  dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate //Context
RCūM, 12, 5.2
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Context
RCūM, 14, 41.1
  sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam /Context
RHT, 16, 4.1
  dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca /Context
RMañj, 2, 32.1
  bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /Context
RPSudh, 3, 11.2
  kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //Context
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Context
RPSudh, 7, 5.1
  gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi /Context
RRÅ, R.kh., 2, 30.2
  cullyopari paced vahnau bhasma syādaruṇopamam //Context
RRÅ, V.kh., 16, 96.1
  aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet /Context
RRÅ, V.kh., 4, 11.2
  tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Context
RRS, 2, 135.1
  gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /Context
RRS, 4, 11.1
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Context
RRS, 5, 43.1
  sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam /Context
RSK, 1, 4.2
  śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ //Context
RSK, 1, 30.1
  raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam /Context
RSK, 1, 34.2
  lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam //Context
RSK, 2, 62.1
  mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam /Context