References

BhPr, 1, 8, 50.0
  plīhānam amlapittaṃ ca yakṛccāpi śirorujam //Context
RArṇ, 1, 3.2
  praṇamya śirasā devī pārvatī paripṛcchati //Context
RArṇ, 12, 12.3
  arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet //Context
RājNigh, 13, 156.1
  mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /Context
RCint, 8, 212.2
  sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam //Context
RCūM, 15, 23.2
  mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ //Context
RKDh, 1, 2, 56.6
  kaphakṣetraṃ śiraḥsthānaṃ hṛdayaṃ pittabhaṇḍakām /Context
RKDh, 1, 2, 56.10
  śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti /Context
RMañj, 6, 129.1
  śiroroge karṇaroge netraroge vidhānataḥ /Context
RPSudh, 1, 26.3
  mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam //Context