Fundstellen

RKDh, 1, 2, 25.3
  puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /Kontext
RKDh, 1, 2, 25.4
  saṃplāvitaḥ paraṃ mānaṃ bhāvanāyāḥ prakīrtitam //Kontext
RKDh, 1, 2, 26.3
  bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /Kontext
RKDh, 1, 2, 26.4
  lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /Kontext
RKDh, 1, 2, 26.6
  dravaplāvanaṃ bhāvanā /Kontext