References

BhPr, 2, 3, 16.2
  saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ //Context
BhPr, 2, 3, 134.1
  no previewContext
BhPr, 2, 3, 135.1
  tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam /Context
BhPr, 2, 3, 140.1
  evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /Context
RAdhy, 1, 265.2
  tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ //Context
RAdhy, 1, 268.2
  gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ //Context
RArṇ, 12, 41.1
  narasārarasastanye bhāvanāḥ saptadhā pṛthak /Context
RCint, 8, 228.2
  koṣṇe saptāhametena vidhinā tasya bhāvanāṃ //Context
RCint, 8, 229.1
  tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam /Context
RCūM, 9, 19.2
  proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane //Context
RHT, 18, 6.1
  dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /Context
RHT, 18, 44.1
  bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta /Context
RHT, 9, 10.2
  tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā //Context
RKDh, 1, 2, 25.3
  puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /Context
RKDh, 1, 2, 25.4
  saṃplāvitaḥ paraṃ mānaṃ bhāvanāyāḥ prakīrtitam //Context
RKDh, 1, 2, 26.3
  bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /Context
RKDh, 1, 2, 26.4
  lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /Context
RKDh, 1, 2, 26.6
  dravaplāvanaṃ bhāvanā /Context
RMañj, 2, 17.1
  bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /Context
RMañj, 6, 9.2
  ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ //Context
RMañj, 6, 118.2
  bhāvanā tatra dātavyā gajapippalikāmbunā //Context
RMañj, 6, 151.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Context
RMañj, 6, 207.1
  bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ /Context
RMañj, 6, 228.1
  khalve nidhāya dātavyā punareṣāṃ ca bhāvanā /Context
RMañj, 6, 230.1
  malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ /Context
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Context
RRÅ, V.kh., 2, 2.2
  bhāvanāyāṃ kvacic caiva nānāvargo nigadyate //Context
ŚdhSaṃh, 2, 11, 15.1
  saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ /Context
ŚdhSaṃh, 2, 12, 145.1
  bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ /Context
ŚdhSaṃh, 2, 12, 251.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Context